ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 3 : PALI ROMAN Vinaya Pitaka Vol 3 : Vinaya. Bhikkhunī

                 Ārāmavaggassa pañcamasikkhāpadaṃ
     [346]  Tena  samayena  buddho  bhagavā  sāvatthiyaṃ  viharati jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana   samayena  aññatarā
bhikkhunī   sāvatthiyaṃ   aññatarissā   visikhāya   piṇḍāya   caramānā   yena
aññataraṃ    kulaṃ    tenupasaṅkami    upasaṅkamitvā    paññatte    āsane
nisīdi   .   athakho   te   manussā   taṃ  bhikkhuniṃ  bhojetvā  etadavocuṃ
aññāpi ayye bhikkhuniyo āgacchantūti.
     {346.1}   Athakho   sā   bhikkhunī   kathaṃ   1-  aññā  bhikkhuniyo
nāgaccheyyunti        bhikkhuniyo        upasaṅkamitvā       etadavoca
amukasmiṃ    ayye    okāse    vālā    sunakhā   caṇḍo   balibaddo
cikkhallo   okāso   mā   kho   tattha   agamitthāti   .   aññatarāpi
bhikkhunī   tassā  visikhāya  piṇḍāya  caramānā  yena  taṃ  kulaṃ  tenupasaṅkami
upasaṅkamitvā   paññatte   āsane   nisīdi  .  athakho  te  manussā  taṃ
bhikkhuniṃ  bhojetvā  etadavocuṃ  kissa  ayye  bhikkhuniyo  na āgacchantīti.
Athakho    sā   bhikkhunī   tesaṃ   manussānaṃ   etamatthaṃ   ārocesi  .
@Footnote: 1 Ma. Yu. kathaṃ hi nāma.

--------------------------------------------------------------------------------------------- page189.

Manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhunī kulaṃ maccharāyissatīti .pe. saccaṃ kira bhikkhave bhikkhunī kulaṃ maccharāyatīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave bhikkhunī kulaṃ maccharāyissati netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {346.2} yā pana bhikkhunī kulamaccharinī assa pācittiyanti. [347] Yā panāti yā yādisā .pe. bhikkhunīti .pe. ayaṃ imasmiṃ atthe adhippetā bhikkhunīti . kulaṃ nāma cattāri kulāni khattiyakulaṃ brāhmaṇakulaṃ vessakulaṃ suddakulaṃ . maccharinī assāti kathaṃ bhikkhuniyo nāgaccheyyunti bhikkhunīnaṃ santike kulassa avaṇṇaṃ bhāsati āpatti pācittiyassa . kulassa vā santike bhikkhunīnaṃ avaṇṇaṃ bhāsati āpatti pācittiyassa. [348] Anāpatti [1]- na maccharāyantī santaṃyeva ādīnavaṃ ācikkhati ummattikāya ādikammikāyāti. --------


             The Pali Tipitaka in Roman Character Volume 3 page 188-189. https://84000.org/tipitaka/read/roman_read.php?B=3&A=3797&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=3797&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=346&items=3              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=83              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=3&i=346              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=2&A=11696              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=11696              Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]