ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 31 : PALI ROMAN Sutta Pitaka Vol 23 : Sutta. Khu. Paṭisambhidāmaggo

                   Paññāvagge abhisamayakathā
     [695]   Abhisamayoti   kena  abhisameti  .  cittena  abhisameti .
@Footnote: 1 Sī. paridametvā. Ma. parijappetvā.

--------------------------------------------------------------------------------------------- page602.

Hañci cittena abhisameti tenahi aññāṇī abhisameti . na aññāṇī abhisameti ñāṇena abhisameti . hañci ñāṇena abhisameti tenahi [1]- acittako abhisameti . na acittako abhisameti cittena ca ñāṇena ca abhisameti . hañci cittena ca ñāṇena ca abhisameti tenahi kāmāvacaracittena ca ñāṇena ca abhisameti . Na kāmāvacaracittena ca ñāṇena ca abhisameti tenahi rūpāvacaracittena ca ñāṇena ca abhisameti . na rūpāvacaracittena ca ñāṇena ca abhisameti . tenahi arūpāvacaracittena ca ñāṇena ca abhisameti . Na arūpāvacaracittena ca ñāṇena ca abhisameti. {695.1} Tenahi kammassakatācittena 2- ca ñāṇena ca abhisameti . na kammassakatācittena 2- ca ñāṇena ca abhisameti . Tenahi saccānulomikacittena ca ñāṇena ca abhisameti . na saccānulomikacittena ca ñāṇena ca abhisameti . tenahi atītacittena ca ñāṇena ca abhisameti . na atītacittena ca ñāṇena ca abhisameti. Tenahi anāgatacittena ca ñāṇena ca abhisameti . na anāgatacittena ca ñāṇena ca abhisameti . tenahi paccuppannalokiyacittena ca ñāṇena ca abhisameti . na paccuppannalokiyacittena ca ñāṇena ca abhisameti lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. [696] Kathaṃ lokuttaramaggakkhaṇe paccuppannacittena ca @Footnote: 1 Ma. acittena ca ñāṇena ca. 2 Ma. kammassakatacittena. Yu. kammassakacittena.

--------------------------------------------------------------------------------------------- page603.

Ñāṇena ca abhisameti . lokuttaramaggakkhaṇe uppādādhipateyyaṃ cittaṃ ñāṇassa hetu paccayo ca taṃsampayuttaṃ cittaṃ nirodhagocaraṃ dassanādhipateyyaṃ ñāṇaṃ cittassa hetu paccayo ca taṃsampayuttaṃ ñāṇaṃ nirodhagocaraṃ evaṃ lokuttaramaggakkhaṇe paccuppannacittena ca ñāṇena ca abhisameti. [697] Kinnu ettakoyeva abhisamayoti. Na hi lokuttaramaggakkhaṇe dassanābhisamayo sammādiṭṭhi abhiniropanābhisamayo sammāsaṅkappo pariggahābhisamayo sammāvācā samuṭṭhānābhisamayo sammākammanto vodānābhisamayo sammāājīvo pariggahābhisamayo sammāvāyāmo upaṭṭhānābhisamayo sammāsati avikkhepābhisamayo sammāsamādhi upaṭṭhānābhisamayo satisambojjhaṅgo .pe. paṭisaṅkhānābhisamayo upekkhāsambojjhaṅgo assaddhiye akampiyābhisamayo saddhābalaṃ kosajje akampiyābhisamayo viriyabalaṃ pamāde akampiyābhisamayo satibalaṃ uddhacce akampiyābhisamayo samādhibalaṃ avijjāya akampiyābhisamayo paññābalaṃ adhimokkhābhisamayo saddhindriyaṃ paggahābhisamayo viriyindriyaṃ upaṭṭhānābhisamayo satindriyaṃ avikkhepābhisamayo samādhindriyaṃ dassanābhisamayo paññindriyaṃ ādhipateyyaṭṭhena indriyābhisamayo akampiyaṭṭhena balābhisamayo niyyānaṭṭhena bojjhaṅgābhisamayo hetaṭṭhena maggābhisamayo upaṭṭhānaṭṭhena satipaṭṭhānābhisamayo padahanaṭṭhena 1- @Footnote: 1 Ma. padahaṭṭhena.

--------------------------------------------------------------------------------------------- page604.

Sammappadhānābhisamayo ijjhanaṭṭhena iddhipādābhisamayo tathaṭṭhena saccābhisamayo avikkhepaṭṭhena samathābhisamayo anupassanaṭṭhena vipassanābhisamayo ekarasaṭṭhena samathavipassanābhisamayo anativattanaṭṭhena yuganaddhābhisamayo 1- saṃvaraṭṭhena sīlavisuddhi abhisamayo avikkhepaṭṭhena cittavisuddhi 2- abhisamayo dassanaṭṭhena diṭṭhivisuddhi abhisamayo muttaṭṭhena adhimokkhābhisamayo paṭivedhaṭṭhena vijjābhisamayo pariccāgaṭṭhena vimutti abhisamayo samucchedaṭṭhena khaye ñāṇaṃ abhisamayo chando mūlaṭṭhena abhisamayo manasikāro samuṭṭhānaṭṭhena abhisamayo phasso samodhānaṭṭhena abhisamayo vedanā samosaraṇaṭṭhena abhisamayo samādhi pamukhaṭṭhena abhisamayo sati ādhipateyyaṭṭhena abhisamayo paññā taduttaraṭṭhena abhisamayo vimutti sāraṭṭhena abhisamayo amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. [698] Kinnu ettakoyeva abhisamayoti. Na hi sotāpattimaggakkhaṇe dassanābhisamayo sammādiṭṭhi .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. {698.1} Kinnu ettakoyeva abhisamayoti. Na hi sotāpattiphalakkhaṇe dassanābhisamayo sammādiṭṭhi .pe. paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo chando mūlaṭṭhena abhisamayo .pe. @Footnote: 1 Sī. yuganandābhisamayo. 2 Ma. visuddhi.

--------------------------------------------------------------------------------------------- page605.

Amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo. {698.2} Kinnu ettakoyeva abhisamayoti. Na hi sakadāgāmimaggakkhaṇe .pe. sakadāgāmiphalakkhaṇe anāgāmimaggakkhaṇe anāgāmiphalakkhaṇe arahattamaggakkhaṇe arahattaphalakkhaṇe dassanābhisamayo sammādiṭṭhi abhiniropanābhisamayo sammāsaṅkappo .pe. Paṭippassaddhaṭṭhena anuppāde ñāṇaṃ abhisamayo chando mūlaṭṭhena abhisamayo .pe. amatogadhaṃ nibbānaṃ pariyosānaṭṭhena abhisamayo svāyaṃ [1]- atīte kilese pajahati anāgate kilese pajahati paccuppanne kilese pajahati. [699] Atīte kilese pajahatīti hañci atīte kilese pajahati tenahi khīṇaṃ khepeti niruddhaṃ nirodheti vigataṃ vigameti atthaṅgataṃ atthaṅgameti atītaṃ yaṃ natthi taṃ pajahatīti na atīte kilese pajahati 2-. {699.1} Anāgate kilese pajahatīti hañci anāgate kilese pajahati tenahi ajātaṃ pajahati anibbattaṃ pajahati anuppannaṃ pajahati apātubhūtaṃ pajahati anāgataṃ yaṃ natthi taṃ pajahatīti na anāgate kilese pajahati 2-. {699.2} Paccuppanne kilese pajahatīti hañci paccuppanne kilese pajahati tenahi ratto rāgaṃ pajahati duṭṭho dosaṃ pajahati mūḷho mohaṃ pajahati vinibandho mānaṃ pajahati parāmaṭṭho diṭṭhiṃ @Footnote: 1 Ma. yvāyaṃ kilese pajahati. 2 Ma. Yu. itisaddo dissati.

--------------------------------------------------------------------------------------------- page606.

Pajahati vikkhepagato 1- uddhaccaṃ pajahati aniṭṭhaṅgato vicikicchaṃ pajahati thāmagato anusayaṃ pajahati kaṇhasukkadhammā yuganaddhā pavattanti 2- taṃsaṅkilesikā 3- maggabhāvanā hotīti 4- na atīte kilese pajahati anāgate kilese pajahati paccuppanne kilese pajahatīti. [700] Hañci na atīte kilese pajahati na anāgate kilese pajahati na paccuppanne kilese pajahati tenahi natthi maggabhāvanā natthi phalasacchikiriyā natthi kilesappahānaṃ natthi dhammābhisamayo . Na hi atthi maggabhāvanā atthi phalasacchikiriyā atthi kilesappahānaṃ atthi dhammābhisamayo yathā kathaṃ viya yathāpi taruṇo rukkho ajātaphalo tamenaṃ puriso mūle chindeyya ye tassa rukkhassa ajātaphalā ajātāyeva na jāyanti anibbattāyeva na nibbattanti anuppannāyeva na uppajjanti apātubhūtāyeva {700.1} na pātubhavanti evameva uppādo hetu uppādo paccayo kilesānaṃ nibbattiyā uppāde ādīnavaṃ disvā anuppāde cittaṃ pakkhandati anuppāde cittassa pakkhandanattā ye uppādapaccayā kilesā nibbatteyyuṃ te ajātāyeva na jāyanti anibbattāyeva na nibbattanti anuppannāyeva na uppajjanti apātubhūtāyeva na pātubhavanti evaṃ hetunirodhā dukkhanirodho pavattahetu nimittahetu āyuhanahetu āyuhanā paccayo kilesānaṃ nibbattiyā āyuhane ādīnavaṃ disvā anāyuhane cittaṃ pakkhandati @Footnote: 1 Yu. avikkhepagato. 2 Ma. samameva vattanti. 3 Ma. Yu. saṅkilesikā. @4 Ma. itisaddo na dissati.

--------------------------------------------------------------------------------------------- page607.

Anāyuhane cittassa pakkhandanattā ye āyuhanapaccayā kilesā nibbatteyyuṃ te ajātāyeva na jāyanti anibbattāyeva na nibbattanti anuppannāyeva na uppajjanti apātubhūtāyeva na pātubhavanti evaṃ hetunirodhā dukkhanirodho evaṃ atthi maggabhāvanā atthi phalasacchikiriyā atthi kilesappahānaṃ atthi dhammābhisamayoti. Abhisamayakathā niṭṭhitā. ----------


             The Pali Tipitaka in Roman Character Volume 31 page 601-607. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12098&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12098&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=695&items=6              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=695              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=7967              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=7967              Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]