ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                           Dasamaṃ tīṇipadumiyattherāpadānaṃ (80)
     [82] |82.48| Padumuttaro nāma jino    sabbadhammāna pāragū
                          danto dantaparivuto       nagarā nikkhamī tadā.
      |82.49| Nagare haṃsavatiyā                  ahosiṃ māliko tadā
                     yaṃ tattha uttamaṃ tīṇi           padumapupphāni aggahiṃ.
      |82.50| Addasaṃ virajaṃ buddhaṃ               paṭimaggantarāpaṇe
                     saha 1- disvāna sambuddhaṃ    evaṃ cintesahaṃ tadā.
      |82.51|  Kiṃ me imehi pupphehi          rañño upaṭṭhitehi me
                     gāmaṃ vā gāmakhettaṃ vā       sahassaṃ vā labheyyahaṃ.
@Footnote: 1 Yu. sohaṃ.
      |82.52|  Adantadamakaṃ 1- vīraṃ 2-       sabbasattasukhāvahaṃ
                     lokanāthaṃva pūjetvā           lacchāmi amatandhanaṃ.
      |82.53| Evāhaṃ cintayitvāna           sakaṃ cittaṃ pasādayiṃ
                     tīṇi lohitake gayha            ākāse ukkhipiṃ tadā.
      |82.54| Mayā ukkhittamattamhi        ākāse patthariṃsu te
                     dhāriṃsu matthake tattha           uddhaṃvaṇṭā 3- adhomukhā.
      |82.55| Ye keci manujā disvā          ukkuṭṭhiṃ sampavattayuṃ
                     devatā antalikkhamhi         sādhukāraṃ pavattayuṃ.
      |82.56| Accheraṃ loke uppannaṃ         buddhaseṭṭhassa vāhasā
                     sabbe dhammaṃ suṇissāma      pupphānaṃ vāhasā mayaṃ.
      |82.57| Padumuttaro lokavidū             āhutīnaṃ paṭiggaho
                     vīthiyañhi ṭhito santo          imā gāthā abhāsatha.
      |82.58| Yo so buddhaṃ apūjesi           rattapadumehi māṇavo
                     tamahaṃ kittayissāmi            suṇātha mama bhāsato.
      |82.59| Tiṃsakappasahassāni              devaloke ramissati
                     tiṃsakkhattuñca 4- devindo  devarajjaṃ karissati.
      |82.60| Mahāvitthārikaṃ nāma             byamhaṃ hessati tāvade
                     tiyojanasatubbiddhaṃ             diyaḍḍhasatavitthataṃ.
      |82.61| Cattāri satasahassāni          niyyuhā ca sumāpitā
                     kūṭāgāravarūpetā               mahāsayanamaṇḍitā 5-.
@Footnote: 1 Ma. adantadamanaṃ. 2 Yu. dhīraṃ. 3 Po. uddhavaṇḍā. 4 Ma. Yu. tasakappāni.
@5 Yu. mahāsayanavosito.
      |82.62| Koṭisatasahassāyo             parivāressanti accharā
                     kusalā naccagītassa            vādite 1- ca padakkhiṇā.
      |82.63| Etādise byamhavare          nārīgaṇasamākule
                     vassissati pupphavasso         dibbo lohitako tadā.
      |82.64| Bhittikhīle nāgadante           dvārabāhe ca toraṇe
                     cakkamattā lohitakā         olambissanti tāvade.
      |82.65| Pattena pattasañchanne       anto byamhavare imaṃ
                     attharitvā pārupitvā        tuvaṭṭissanti tāvade.
      |82.66| Bhavanaṃ parivāretvā               samantā satayojanaṃ 2-
                     te 3- visuddhā lohitakā     dibbagandhaṃ pavāyare.
      |82.67| Pañcasattatikkhattuñca        cakkavatti bhavissati
                     padesarajjaṃ vipulaṃ                gaṇanāto asaṅkhayaṃ.
      |82.68|  Sampattiyo duve bhutvā       anīti anupaddavo
                     sampatte pariyosāne         nibbānaṃ pāpuṇissati.
      |82.69| Sudiṭṭho vata me buddho         vāṇijjamupayojitaṃ 4-
                     padumāni tīṇi pūjetvā       anubhosintisampadā.
      |82.70| Ajja me dhammapattassa         vippamuttassa sabbaso
                     supupphitaṃ lohitakaṃ               dhārayissati matthake.
      |82.71| Mama kammaṃ kathentassa          padumuttarasatthuno
                     satapāṇasahassānaṃ            dhammābhisamayo ahu.
@Footnote: 1 Ma. vāditepi. Yu. vāditehi. 2 Ma. satayojane. 3 Ma. tepi padamā lohitakā.
@4 Ma. Yu. vāṇijjaṃ supayojitaṃ.
      |82.72| Satasahasse ito kappe        yaṃ buddhamabhipūjayiṃ 1-
                     duggatiṃ nābhijānāmi          tiṇṇaṃ padumānidaṃ phalaṃ.
      |82.73| Kilesā jhāpitā mayhaṃ        bhavā sabbe samūhatā
                     sabbāsavā parikkhīṇā        natthi dāni punabbhavo.
      |82.74| Paṭisambhidā catasso           vimokkhāpica aṭṭhime
                     chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā tīṇipadumiyo thero imā gāthāyo
abhāsitthāti.
                           Tīṇipadumiyattherassa apadānaṃ samattaṃ.
                                     Uddānaṃ
                    nāgasamālo padasaññī        susaññāluvadāyako
                    ekasaññī tiṇadado            sūcī pāṭalipupphiyo
                    ṭhitañjalī tipadumī                 gāthāyo pañcasattati.
                              Nāgasamālavaggo aṭṭhamo.
                                     ---------
@Footnote: 1 Po. buddhamabhiropayiṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 178-181. https://84000.org/tipitaka/read/roman_read.php?B=32&A=3656              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=3656              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=82&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=82              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=82              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2744              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2744              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]