ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)

                          Catutthaṃ ekadussadāyakattherāpadānaṃ (334)
     [336] |336.19| Nagare haṃsavatiyā          ahosiṃ tiṇahārako
                       tiṇahārena jīvāmi              tena posemi dārake.

--------------------------------------------------------------------------------------------- page414.

|336.20| Padumuttaro nāma jino sabbadhammāna pāragū tamandhakāraṃ nāsetvā uppajji lokanāyako. |336.21| Sake ghare nisīditvā evaṃ cintesahaṃ tadā buddho loke samuppanno deyyadhammo ca natthi me. |336.22| Idaṃ me sāṭakaṃ ekaṃ natthi me koci dāyako dukkho nirayasamphasso ropayissāmi dakkhiṇaṃ. |336.23| Evāhaṃ cintayitvāna sakaṃ cittaṃ pasādayiṃ ekaṃ dussaṃ gahetvāna buddhaseṭṭhassadāsahaṃ. |336.24| Ekaṃ dussaṃ daditvāna ukkuṭṭhiṃ sampavattayiṃ yadi buddho tuvaṃ vīra tārehi maṃ mahāmuni. |336.25| Padumuttaro lokavidū āhutīnaṃ paṭiggaho mama dānaṃ pakittento akā me anumodanaṃ. |336.26| Iminā ekadussena cetanāpaṇidhīhi ca kappasatasahassāni vinipātaṃ na gacchati. |336.27| Chattiṃsakkhattu devindo devarajjaṃ karissati tettiṃsakkhattu rājā ca cakkavatti bhavissati. |336.28| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ devaloke manusse vā saṃsaranto tuvaṃ bhave. |336.29| Rūpavā guṇasampanno anavakkantadehavā akkhobhaṃ amitaṃ dussaṃ bhavissati 1- yathicchakaṃ. @Footnote: 1 Ma. labhissasi.

--------------------------------------------------------------------------------------------- page415.

|336.30| Idaṃ vatvāna sambuddho jalajuttamanāmako nabhaṃ abbhuggami dhīro haṃsarājāva ambare. |336.31| Yaṃ yaṃ yonūpapajjāmi devattaṃ atha mānusaṃ bhoge me ūnatā natthi ekadussassidaṃ phalaṃ. |336.32| Paduddhāre paduddhāre dussaṃ nibbattate mamaṃ heṭṭhā dussamhi tiṭṭhāmi upari chadanaṃ mama. |336.33| Cakkavāḷamupādāya sakānanaṃ sapabbataṃ icchamāno cahaṃ ajja dussehacchādayeyyahaṃ. |336.34| Teneva ekadussena saṃsaranto bhavābhave suvaṇṇavaṇṇo hutvāna saṃsarāmi bhavābhave. |336.35| Vipākaṃ ekadussassa najjhagaṃ katthacikkhayaṃ ayaṃ me antimā jāti vipaccati idhāpi me. |336.36| Satasahassito kappe yaṃ dussamadadiṃ tadā duggatiṃ nābhijānāmi ekadussassidaṃ phalaṃ. |336.37| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |336.38| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā ekadussadāyako thero imā gāthāyo abhāsitthāti. Ekadussadāyakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 32 page 413-415. https://84000.org/tipitaka/read/roman_read.php?B=32&A=8106&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=32&A=8106&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=32&item=336&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=32&siri=336              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=32&i=336              Contents of The Tipitaka Volume 32 https://84000.org/tipitaka/read/?index_32 https://84000.org/tipitaka/english/?index_32

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]