ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                  Suttantapiṭake khuddakanikāyassa
                                                 apadānaṃ
                                               --------------
                    namo tassa bhagavato arahato sammāsambuddhassa.
                               Dvācattāḷīsamo bhaddālivaggo
                            paṭhamaṃ bhaddālittherāpadānaṃ (411)
     [1] /apa./ |1.1| Sumedho nāma sambuddho     aggo kāruṇiko muni
                            vivekakāmo lokaggo        himavantaṃ upāgami.
                |1.2| Ajjhogahetvā himavantaṃ 1- sumedho lokanāyako
                         pallaṅkaṃ ābhujitvāna          nisīdi purisāsabho 2-.
                |1.3| Samādhiṃ so samāpanno          sumedho lokanāyako
                         sattarattindivaṃ buddho          nisīdi purisuttamo.
                |1.4| Khārikājaṃ 3- gahetvāna        vanamajjhogahiṃ ahaṃ
                         tatthaddasāsiṃ sambuddhaṃ         oghatiṇṇamanāsavaṃ.
                |1.5| Sammajjaniṃ gahetvāna           sammajjitvāna assamaṃ
                         catudaṇḍe ṭhapetvāna           akāsiṃ maṇḍapaṃ tadā.
                |1.6| Sālapupphaṃ gahetvāna           maṇḍapaṃ chādayiṃ ahaṃ
                         pasannacitto sumano            avandiṃ lokanāyakaṃ 4-.
@Footnote: 1 Ma. Yu. himavaṃ .  2 Ma. Yu. purisuttamo .   3 Ma. khāribhāraṃ. ito paraṃ
@īdisameva .  4 Ma. Yu. abhivandiṃ tathāgataṃ.
                |1.7| Yaṃ vadanti sumedhoti              bhūripaññaṃ sumedhasaṃ
                         bhikkhusaṅghe nisīditvā          imā gāthā abhāsatha.
                |1.8| Buddhassa giramaññāya         sabbe devā samāgamuṃ
                         asaṃsayaṃ buddhaseṭṭho            dhammaṃ deseti cakkhumā.
                |1.9| Sumedho nāma sambuddho        āhutīnaṃ paṭiggaho
                         devasaṅghe nisīditvā           imā gāthā abhāsatha.
               |1.10| Yo me sattāhaṃ maṇḍapaṃ     dhārayi sālachādanaṃ 1-
                          tamahaṃ kittayissāmi           suṇātha mama bhāsato.
               |1.11| Devabhūto manusso vā         hemavaṇṇo bhavissati
                          pahūtabhogo hutvāna           kāmabhogī bhavissati.
               |1.12| Saṭṭhī nāgasahassāni         sabbālaṅkārabhūsitā
                          suvaṇṇakacchā mātaṅgā     hemakappanivāsasā 2-.
               |1.13| Āruḷhā gāmaṇīyebhi       tomaraṅkusapāṇibhi
                          sāyaṃ pāto upaṭṭhānaṃ       āgacchissantimaṃ naraṃ.
                          Tehi nāgehi parivuto          ramissati ayaṃ naro
               |1.14| saṭṭhī assasahassāni         sabbālaṅkārabhūsitā.
                          Ājānīyā ca 3- jātiyā    sindhavā sīghabāhanā
               |1.15| āruḷhā gāmaṇīyebhi        indiyācāpadhāribhi.
                          Parivāressantimaṃ niccaṃ       buddhapūjāyidaṃ phalaṃ
               |1.16| saṭṭhī rathasahassāni            sabbālaṅkārabhūsitā.
@Footnote: 1 Ma. Yu. sālachāditaṃ .    2 Ma. hemakappanavāsasā. ito paraṃ īdisameva.
@3 Ma. Yu. va.
                          Dīpā athopi veyyagghā      sannaddhā ussitaddhajā
               |1.17| āruḷhā gāmaṇīyebhi        cāpahatthehi cammibhi 1-.
                          Parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ
               |1.18| saṭṭhī gāmasahassāni         paripuṇṇāni sabbaso.
                          Pahūtadhanadhaññāni             susamiddhāni sabbaso
                          sadā pātubhavissanti          buddhapūjāyidaṃ phalaṃ.
               |1.19| Hatthī assā rathā pattī      senā ca caturaṅginī
                          parivāressantimaṃ niccaṃ        buddhapūjāyidaṃ phalaṃ.
               |1.20| Aṭṭhārase kappasate          devaloke ramissati
                          sahassakkhattuṃ rājā ca        cakkavatti bhavissati.
               |1.21| Satānaṃ tīṇikkhattuṃ ca          devarajjaṃ karissati
                          padesarajjaṃ vipulaṃ                 gaṇanāto asaṅkhayaṃ 2-.
               |1.22| Tiṃsakappasahassamhi            okkākakulasambhavo
                          gotamo nāma nāmena         satthā loke bhavissati.
               |1.23| Tassa dhammesu dāyādo      oraso dhammanimmito
                           sabbāsave pariññāya       viharāmi anāsavo.
               |1.24| Tiṃsakappasahassamhi            addasaṃ lokanāyakaṃ
                           etthantaraṃ upādāya         gavesiṃ amataṃpadaṃ.
               |1.25| Lābhā mayhaṃ suladdhaṃ me       yamahaṃ ñāmi 3- sāsanaṃ
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
@Footnote: 1 Ma. Yu. vammibhi. ito paraṃ īdisameva. 2 Ma. Yu. asaṅkhiyaṃ. ito paraṃ īdisameva.
@3 Ma. Yu. ñāsi.
               |1.26| Namo te purisājañña         namo te purisuttama
                           ñāṇaṃ paṭikittetvāna 1- pattomhi amataṃpadaṃ.
               |1.27| Yaṃ yaṃ yonūpapajjāmi           devattaṃ atha mānusaṃ
                           sabbattha sukhito homi        phalamme ñāṇakittane.
               |1.28| Idaṃ pacchimakaṃ mayhaṃ            carimo vattatī bhavo
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.29| Kilesā jhāpitā mayhaṃ       bhavā sabbe samūhatā
                           nāgova bandhanaṃ chetvā       viharāmi anāsavo.
               |1.30| Svāgataṃ vata me āsi          mama buddhassa santike
                          tisso vijjā anuppattā    kataṃ buddhassa sāsanaṃ.
               |1.31| Paṭisambhidā catasso          vimokkhāpica aṭṭhime
                          chaḷabhiññā sacchikatā        kataṃ buddhassa sāsananti.
                  Itthaṃ sudaṃ āyasmā bhaddāli thero imā gāthāyo abhāsitthāti.
                                  Bhaddālittherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 1-4. https://84000.org/tipitaka/read/roman_read.php?B=33&A=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=1&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5478              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5478              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]