ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                            Samodhānakathā 1-
     [36] Dasete pāramī honti                 dasete upapāramī
               paramatthā dasa honti                  bodhiyā paripācanā.
               Sivirājassa seṭṭhassa                   dānapāramitā bhave
               vessantaro ca velāmo                bhavanti upapāramī.
               Akittivisayhadānena                  honti tā upapāramī
               kukkuṭasīlasaso bhūto                   paramatthā dānapāramī.
               Mahākapi ca chaddanto                  nāgo ca mātuposako
               sīlapāramitā yanti                     iti vuttaṃ mahesinā.
               Campeyyako bhūridatto                 sīlena upapāramī
               saṅkhapālo ca yo dhīro                  paramatthā sīlapāramī.
               Yudhañjayo ca govindo                 hatthipālo ca yo gharo
               bhallāti yo susāmo ca                 .................
               Maghadevo nimi ceva                      hontetā upapāramī.
               Mahosatho dhanaraṭṭho                     kuṇḍalo cāpi taṇḍilo
               tittiro ca sakuṇo ca                    hontetā upapāramī.
               Vidhuraṃ sambhavaṃ paññāya                ubhotā honti pāramī
               yo sisso ācariyaṃ porā              suriyabrāhmaṇo mātaṅgo.
@Footnote: 1 Ma. Yu. samodhānakathā natthi.
               Sattubhastañca paramatthā             etā ve paññāpāramī
               sīlavā viriyo rājā                     jātakaṃ jānakā vibhū.
               Daḷhaparakkamo āsi                  paramatthā viriyapāramī
               mahākapi pañca garukā                viriyā honti pāramī.
               Dhammapālo kumāro ca                 khantiyā honti pāramī
               upapāramīti vuccanti                   dhammādhammikadaddavā.
               Khantivādena paramatthā                khantipāramipūriyā
               buddhabhūmiṃ gavesanto                   akāsi dukkaraṃ bahuṃ.
               Tathūparisaccaguṇaṃ                          sasavaṭṭakajātakaṃ
               saccenagginibbāpito                esā pāramitā bhave.
               Udake maccho bhavitvāna                akāsi saccamuttamaṃ
               mahāmeghaṃ pavassesi                    esā me saccapāramī.
               Saccena nāvaṃ tāresi                   dhīro supārapaṇḍito
               visaṃ saccena ghāṭesi                    kaṇhadīpāyano isi.
               Saccena vānaro hutvā                 gaṅgā sotaṃ tarī tadā
               esā pāramitā satthu                  honti tā upapāramī.
               Sutasomo nāma rājā                  rakkhanto saccamuttamaṃ
               moceti ekasataṃ khatye                 paramatthā saccapāramī.
               Adhiṭṭhānena kiṃ chando                 pāramī bhavatī tadā
               duko mātaṅgayo ceva                   adhiṭṭhānaupapāramī.
               Mugaphakkhena paramatthā                  adhiṭṭhānaṃ āsi pāramī
               mahākaṇho ca mettāya              tattha ca rājasodhanā.
               Esā duvidhā akkhātā                mettāpāramitā bhave
               sīlena brahmadatto ca                yo vāyaṃ gaṇḍitiṇḍako.
               Akāsi nando piyassa                  honti tā upapāramī
               ekarājena paramatthā                  natthi mettāya īdiso.
               Dve suvā upapāramī                    paramatthā lomahaṃsanaṃ
               etā dasa pāramī mayhaṃ               paṭiveso aggabodhiyā.
               Dasato paramā natthi                    dasato natthi ūnakā
               anūnānadhikā sabbā                  pūritā dasapāramīti.
                                     Samodhānakathā niṭṭhitā
                                     cariyāpiṭakaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 596-598. https://84000.org/tipitaka/read/roman_read.php?B=33&A=12259              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=12259              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.3&item=36&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=255              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=244              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=52&A=7027              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=7027              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]