ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

               Pañcamaṃ nandakattherāpadānaṃ (545)
     [135] |135.143| Padumuttaro nāma jino  sabbadhammesu cakkhumā
                          ito satasahassamhi          kappe uppajji nāyako.
      |135.144| Hitāya sabbasattānaṃ        sukhāya vadataṃ varo
                          atthāya purisājañño      paṭipanno sadevake.
      |135.145| Yasaggapatto sirimā          kittivaṇṇabhaṭo jino
                          pūjito sabbalokassa         disā sabbā suvissuto.
      |135.146| Uttiṇṇavicikiccho so       vītivattakathaṃkatho
                          paripuṇṇamanasaṅkappo     patto sambodhimuttamaṃ.
      |135.147| Anuppannassa maggassa     uppādetā naruttamo
                          anakkhātañca akkhāsi      asañjātañca sañjanī.

--------------------------------------------------------------------------------------------- page235.

|135.148| Maggaññū maggavidū ca maggakkhāyī narāsabho maggassa kusalo satthā sārathīnaṃ naruttamo. |135.149| Tadā mahākāruṇiko dhammaṃ desesi nāyako nimugge mohapaṅkamhi 1- samuddharati pāṇino. |135.150| Bhikkhunīnaṃ ovadane sāvakaṃ jeṭṭhasammataṃ 2- vaṇṇayaṃ etadaggamhi paññāpesi mahāmuni. |135.151| Taṃ sutvāhaṃ pamudito nimantetvā tathāgataṃ bhojayitvā sasaṅghantaṃ patthayiṃ ṭhānamuttamaṃ. |135.152| Tadā pamudito nātho maṃ avoca mahāisi sukhī bhavassu dīghāyu 3- lacchasetaṃ manorathaṃ. |135.153| Satasahasse ito kappe okkākakulasambhavo gotamo nāma nāmena satthā loke bhavissati. |135.154| Tassa dhammesu dāyādo oraso dhammanimmito nandako nāma nāmena hessati satthusāvako. |135.155| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ 4- agañchahaṃ. |135.156| Pacchime ca bhave dāni jāto seṭṭhikule ahaṃ sāvatthiyaṃ puravare iddhe phīte mahaddhane. |135.157| Purappavese sugataṃ disvā vimhitamānaso jetārāmapaṭiggāhe pabbajiṃ anagāriyaṃ. @Footnote: 1 Ma. kāmapaṅkamhi. 2 Ma. Yu. seṭṭhasammataṃ. 3 Ma. dīghāvu. 4 Ma. Yu. @tāvatiṃsūpago ahaṃ.

--------------------------------------------------------------------------------------------- page236.

|135.158| Na cireneva kālena arahattaṃ apāpuṇiṃ tatohaṃ tiṇṇasaṃsāro sāsito sabbadassinā. |135.159| Bhikkhunīnaṃ dhammakathaṃ paripucchā kariṃ ahaṃ sāsitā tā mayā sabbā abhaviṃsu anāsavā. |135.160| Satāni pañcanūnāni tadā tuṭṭho mahāhito bhikkhunīnaṃ ovadataṃ aggaṭṭhāne ṭhapesi maṃ. |135.161| Satasahasse kataṃ kammaṃ phalaṃ dassesi me idha sumutto saravegova kilesā jhāpitā mama. |135.162| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgova bandhanaṃ chetvā viharāmi anāsavo. |135.163| Svāgataṃ vata me āsi mama buddhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |135.164| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ āyasmā nandako thero imā gāthāyo abhāsitthāti. Nandakattherassa apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 234-236. https://84000.org/tipitaka/read/roman_read.php?B=33&A=4694&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=4694&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=135&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=135              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=135              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=50&A=6786              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=6786              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]