ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                          Aṭṭhamaṃ yasodharātheriyāpadānaṃ (28)
                                                        [1]-
     [168] |168.315| Purakkhatā bhikkhunīhi    satehi sahassehi sā 2-
                          mahiddhikā mahāpaññā   sambuddhaṃ upasaṅkamiṃ.
       |168.316| Sambuddhaṃ abhivādetvā     satthuno cakkalakkhaṇe
                          nisinnā ekamantamhi     idaṃ vacanamabraviṃ.
       |168.317| Aṭṭhasattativassāhaṃ         pacchimā 3- vattayi vayā
                          pabbhāramhi anuppattā  ārocemi mahāmuniṃ.
       |168.318| Paripakko vayo mayhaṃ        parittaṃ mama 4- jīvitaṃ
                          pahāya vo gamissāmi       kataṃ me saraṇamattano.
       |168.319| Vayamhi 5- pacchime kāle maraṇaṃ uparuddhati
                          ajja rattiṃ mahāvīra          pāpuṇissāmi nibbutiṃ.
       |168.320| Natthi jāti jarā byādhi     maraṇañca mahāmune
                          ajarāmarābhayapuraṃ 6-        gamissāmi asaṅkhataṃ.
       |168.321| Yāvatā parisā nāma        samupāsanti 7- satthuno
                          aparādhaṃ pajānanti          khamantaṃ sammukhā mune.
@Footnote: 1 Ma. ekasmiṃ samaye ramme .pe. nikkhamitvā sakassamā.
@2 Yu. saha pañcahi. 3 Ma. pacchimo vattate vayo. Yu. pacchimo vattati vayo.
@4 Yu. ala. 5 Yu. vayo ca. 6 Ma. Yu. ajarāmaraṇaṃ pūraṃ. 7 Yu. samupāyāti.

--------------------------------------------------------------------------------------------- page359.

|168.322| Saṃsaritvā 1- ca saṃsāre khalitañce mamantayi 2- ārocemi 3- mahāvīra aparādhaṃ khamassu me. |168.323| Iddhiñcāpi nidassehi mama sāsanakārike parisānañca sabbāsaṃ kaṅkhaṃ chindassu sāsane 4-. |168.324| Yasodharā ahaṃ vīra agāre te pajāpati sākiyamhi kule jātā itthīaṅge 5- patiṭṭhitā. |168.325| Thīnaṃ satasahassānaṃ navutīnaṃ chaḷuttari agāre te ahaṃ vīra pāmokkhā sabbamissarā. |168.326| Rūpācāraguṇūpetā yobbanaṭṭhāpi 6- sabbadā sabbā maṃ apacāyanti devatā viya mānusā. |168.327| Kaññāsahassapamukhā 7- sakyaputtanivesane samānasukhadukkhā tā devatā viya nandane. |168.328| Kāmadhātumatikkantā 8- paṇḍitā 9- rūpadhātuyā rūpena sadisā natthi ṭhapetvā lokanāyakaṃ. |168.329| Sambuddhaṃ abhivādetvā iddhiṃ dassesi satthuno nekā nānāvidhākārā mahāiddhīpi dassayi. |168.330| Cakkavāḷasamaṃ kāyaṃ sīsaṃ uttarato kuru ubho pakkhā duve dīpā jambūdīpaṃ sarīrato. |168.331| Dakkhiṇañca saraṃ piñchaṃ nānāsākhā tu pattakā candañca sūriyañcakkhī merupabbatato sikhaṃ. @Footnote: 1 Yu. saṃsarantañca. 2 Yu. tvaṃ mayi. 3 Yu. āroceva. 4 Ma. yāvatā. @5 Yu. itthī atho. 6 Ma. Yu. yobbanaṭṭhā piyaṃ vadā. 7 Ma. Yu. ...satasahassa.... @8 Ma. ...atikkamma. 9 Ma. Yu. saṇṭhitā.

--------------------------------------------------------------------------------------------- page360.

|168.332| Cakkavāḷagiriṃ tuṇḍaṃ jambūrukkhaṃ samūlakaṃ vījamānā upāgantvā vandate lokanāyakaṃ. |168.333| Hatthivaṇṇaṃ tathevassaṃ pabbataṃ jalajantathā 1- candañca suriyaṃ meruṃ sakkavaṇṇañca dassayi. |168.334| Yasodharā ahaṃ vīra pāde vandāmi cakkhuma sahassalokadhātūnaṃ phullapaddhena 2- chādayi. |168.335| Brahmavaṇṇañca māpetvā dhammaṃ desesi suññataṃ yasodharā ahaṃ vīra pāde vandāmi cakkhuma. |168.336| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmune. |168.337| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavā parikkhīṇā natthi dāni punabbhavo. |168.338| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mayhaṃ mahāvīra uppannaṃ tava santike. |168.339| Buddhānaṃ 3- lokanāthānaṃ saṅgamaṃ te sudassitaṃ 4- adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmune. |168.340| Yaṃ mayhaṃ purimaṃ 5- kammaṃ kusalaṃ sarase mune tuyhatthāya mahāvīra puññaṃ upacitaṃ mayā. |168.341| Abhabbaṭṭhāne vajjitvā vārayitvā anācaraṃ tuyhatthāya mahāvīra sañcattaṃ 6- jīvitaṃ mayā. @Footnote: 1 Ma. jaladhiṃ. 2 Yu. phullapaccena chādayiṃ. 3 Ma. Yu. pubbānaṃ. 4 Ma. nidassitaṃ. @5 Ma. pūritaṃ. 6 Yu. samattaṃ.

--------------------------------------------------------------------------------------------- page361.

|168.342| Nekakoṭisahassāni bhariyatthāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.343| Nekakoṭisahassāni upakārāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.344| Nekakoṭisahassāni bhojanatthāyadāsi maṃ na tattha vimanā homi tuyhatthāya mahāmune. |168.345| Nekakoṭisahassāni jīvitāni pariccajiṃ bhayamokkhaṃ karissanti dadāmi 1- mama jīvitaṃ |168.346| aṅgagate alaṅkāre vatthe nānāvidhe bahū itthībhaṇḍe na guyhāmi tuyhatthāya mahāmune. |168.347| Dhanadhaññapariccāgaṃ gāmāni nigamāni ca khettaṃ puttā ca dhītā ca paricattaṃ 2- mahāmuni. |168.348| Hatthī assaṃ gavañcāpi dāsiyo paricārikā tuyhatthāya mahāvīra paricattā asaṅkhayā. |168.349| Yaṃ mayhaṃ paṭimantesi dānaṃ dassāmi yācake vimanaṃ me na passāmi dadato dānamuttamaṃ. |168.350| Nānāvidhaṃ bahuṃ dukkhaṃ saṃsāre ca bahuvidhe tuyhatthāya mahāvīra anubhuttaṃ 3- asaṅkhayaṃ. |168.351| Sukhappattānumodāmi na ca dukkhesu dummanā sabbattha tusitā homi tuyhatthāya mahāmuni. @Footnote: 1 Yu. cajāmi. 2 Ma. Yu. pariccattā. 3 Yu. pariccattaṃ.

--------------------------------------------------------------------------------------------- page362.

|168.352| Anumaggena sambuddho yaṃ dhammaṃ abhinīhari anubhotvā sukhadukkhaṃ patto bodhiṃ mahāmuni. |168.353| Brahmadevañca sambuddhaṃ gotamaṃ lokanāyakaṃ aññesaṃ lokanāthānaṃ saṅgamante bahuṃ mayā. |168.354| Adhikāraṃ bahuṃ mayhaṃ tuyhatthāya mahāmuni gavesantī 1- buddhadhammaṃ ahante paricārikā. |168.355| Kappasatasahasse ca caturo ca asaṅkhaye dīpaṅkaro mahāvīro uppajji lokanāyako. |168.356| Paccantadesavisaye nimantetvā tathāgataṃ tassa āgamanaṃ maggaṃ sodhenti tuṭṭhamānasā. |168.357| Tena kālena so āsi sumedho nāma brāhmaṇo maggañca paṭiyādesi āyato sabbadassino. |168.358| Tena kālenahaṃ āsiṃ kaññā brāhmaṇasambhavā sumittā nāma nāmena upagañchiṃ samāgamaṃ. |168.359| Aṭṭha uppalahatthāni pūjanatthāya satthuno ādāya janassa majjhe addasaṃ isimuttamaṃ 2-. |168.360| Cirānugataṃ dayitaṃ 3- atikkantaṃ 4- manoharaṃ disvā tadā amaññissaṃ saphalaṃ jīvitaṃ mama. |168.361| Parakkamantaṃ saphalaṃ addasaṃ isino tadā pubbakammena sambuddhe cittañcāpi pasīdi me. @Footnote: 1 Ma. gavesato. Yu. gavesantā. 2 Ma. Yu. isimuggataṃ. 3 Yu. dassitaṃ. 4 Yu. @paṭikkantaṃ.

--------------------------------------------------------------------------------------------- page363.

|168.362| Bhiyyo cittaṃ pasādesiṃ ise udaggamānase 1- deyyaṃ aññaṃ na passāmi demi pupphāni te ise. |168.363| Pañca hatthā tava hontu tayo hontu mamaṃ ise tena saddhiṃ samā hontu bodhitthāya 2- tava ise. Catutthaṃ bhāṇavāraṃ. |168.364| Isi gahetvā pupphāni āgacchantaṃ mahāyasaṃ pūjesi janassa majjhe bodhitthāya mahāisiṃ. |168.365| Passitvā janassa majjhe dīpaṅkaramahāmuni viyākāsi mahāvīro isimuggatamānasaṃ. |168.366| Aparimeyye ito kappe dīpaṅkaramahāmuni mama kammaṃ viyākāsi ujubhāvaṃ mahāmuni. |168.367| Samacittā samakammā samakārī bhavissati piyā hessati kammena tuyhatthāya mahāise. |168.368| Sudassanā supiyā ca manāpā 3- piyavādinī tassa dhammesu dāyādā viharissati 4- iddhikā. |168.369| Yathāpi bhaṇḍasāmuggaṃ anurakkhanti sāmino evaṃ kusaladhammānaṃ anurakkhissate ayaṃ. |168.370| Tassa taṃ 5- anukampanti pūrayissati pāramī sīhova pañjaraṃ hitvā 6- pāpuṇissati bodhiyaṃ. @Footnote: 1 Ma. Yu. uggatamānase. 2 Ma. bodhatthāya. Yu. bodhanatthāya. ito paraṃ īdisameva. @3 Yu. manasā. 4 Yu. piyā hessatiṃ iddhikā. 5 Ma. te. 6 Ma. bhetvā. @Yu. hetvā.

--------------------------------------------------------------------------------------------- page364.

|168.371| Aparimeyye ito kappe yaṃ maṃ buddho viyākari taṃ vācaṃ anumodantī evaṃkārī bhaviṃ ahaṃ. |168.372| Tassa kammassa sukatassa tattha cittaṃ pasādayiṃ devamānusakaṃ yoniṃ anubhotvā asaṅkhayaṃ. |168.373| Sukhadukkhaṃ anubhotvāna 1- devesu mānusesu ca pacchime bhavasampatte ajāyiṃ sākiye kule. |168.374| Rūpavatī bhogavatī yasasīlavatī tato sabbaṅgasampadā homi kulesu patisakkatā 2-. |168.375| Lābhasilokasakkāraṃ lokadhammasamāgamaṃ cittañca dukkhitaṃ natthi vasāmi akutobhayā. |168.376| Vuttaṃ hetaṃ bhagavatā rañño antepure tadā khattiyānaṃ pure vīra upakārañca 3- niddisi. |168.377| Upakārā ca yā nārī yā ca nārī sukhe dukkhe atthakkhāyī ca yā nārī yā nārī cānukampikā. |168.378| Pañcakoṭisatā buddhā navakoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.379| Adhikāraṃ mahā 4- mayhaṃ mahārāja 5- suṇohi me ekādasakoṭisatā honti 6- lokagganāyakā. |168.380| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. @Footnote: 1 Ma. sukhadukkhenubhotvāhaṃ. Yu. sukhadukkhenubhotvāna. 2 Ma. abhisakkatā. Yu. @atisakkatā. 3 Yu. upakāratthañca. 4 Yu. sadā. ito paraṃ īdisameva. @5 Ma. dhammarājā. ito paraṃ īdisameva. 6 Ma. buddhā dvādasakoṭiyo.

--------------------------------------------------------------------------------------------- page365.

|168.381| Vīsakoṭisatā buddhā tiṃsakoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.382| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me cattāḷīsakoṭisatā pañcakoṭisatāni 1- ca. |168.383| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.384| Saṭṭhikoṭisatā buddhā sattatikoṭisatāni ca etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.385| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me asītikoṭisatā buddhā navutikoṭisatāni ca. |168.386| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.387| Koṭisatasahassāni honti lokagganāyakā etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ. |168.388| Adhikāraṃ mahā mayhaṃ mahārāja suṇohi me navakoṭisahassāni apare lokanāyakā. |168.389| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.390| Koṭisatasahassāni pañcāsīti mahesinaṃ pañcāsītikoṭisatā sattavīsati koṭiyo 2-. @Footnote: 1 Ma. Yu. paññāsakoṭisatāni ca. 2 Ma. sattatiṃsā ca koṭiyo. Yu. sattatisahassakoṭiyo.

--------------------------------------------------------------------------------------------- page366.

|168.391| Etesaṃ devadevānaṃ mahādānaṃ pavattayiṃ adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.392| Paccekabuddhā vītarāgā 1- aṭṭhamatthakakoṭiyo 2- adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.393| Khīṇāsavā vītamalā asaṅkheyyā buddhasāvakā adhikāraṃ mahā mayhaṃ mahārāja suṇohi me. |168.394| Evaṃ dhammesu ciṇṇānaṃ sadā saddhammacārino dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |168.395| Dhammañcare sucaritaṃ na taṃ duccaritaṃ care dhammacārī sukhaṃ seti asmiṃ loke paramhi ca. |168.396| Nibbinditvāna saṃsāre pabbajiṃ anagāriyaṃ sahassaparivārena pabbajitvā akiñcanā. |168.397| Agāraṃ vijahitvāna pabbajiṃ anagāriyaṃ aḍḍhamāse asampatte catusaccaṃ apāpuṇiṃ. |168.398| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ upanenti bahūneke 3- sāgareyeva 4- ummiyo. |168.399| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |168.400| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. @Footnote: 1 Yu. dhūtarāgā. 2 Ma. aṭṭhaṭṭhamakakoṭiyo. Yu. aṭṭhaaṭṭhamakoṭiyo. 3 Ma. bahū @janā. 4 Yu. sāgarasseva.

--------------------------------------------------------------------------------------------- page367.

|168.401| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsanaṃ. |168.402| Evaṃ bahuvidhaṃ dukkhaṃ sampattiṃ ca bahubbidhaṃ visuddhabhāvasampattā labhāmi sabbasampadā. |168.403| Yo 1- dadāti sakattānaṃ puññatthāya mahesino sahāyasampadā honti nibbānapadamasaṅkhataṃ. |168.404| Parikkhīṇaṃ atītañca paccuppannaṃ anāgataṃ sabbakammaṃ mamaṃ khīṇaṃ pāde vandāmi cakkhumāti. Itthaṃ sudaṃ yasodharā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. Yasodharātheriyā apadānaṃ samattaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 358-367. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7305&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7305&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=168&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=179              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=168              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]