ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ

                                   Tatiyaṃ uppaladāyikātheriyāpadānaṃ (33)
     [173] |173.56| Nagare aruṇavatiyā     aruṇo nāma khattiyo
                        tassa rañño ahaṃ bhariyā    ekaccaṃ vādayāmahaṃ.
       |173.57| Rahogatā nisīditvā           evaṃ cintesahaṃ tadā
                        kusalaṃ me kataṃ natthi            ādāya gamiyaṃ mama.
       |173.58| Mahābhitāpaṃ kaṭukaṃ             ghorarūpaṃ sudāruṇaṃ
                        nirayaṃ nūna gacchāmi             ettha me natthi saṃsayo.
       |173.59| Evāhaṃ cintayitvāna         pahaṃsetvāna mānasaṃ
                        rājānaṃ upagantvāna        idaṃ vacanamabraviṃ.
       |173.60| Itthī nāma mayaṃ deva          purisā na 1- bhavāma no
                        ekaṃ me samaṇaṃ dehi           bhojayissāmi khattiya.
       |173.61| Adāsi me tadā rājā        samaṇaṃ bhāvitindriyaṃ
                        tassa pattaṃ gahetvāna       paramannena pūrayiṃ.
@Footnote: 1 Ma. ...nittarā ahu. Po. Yu. purisāna bharā mayaṃ.

--------------------------------------------------------------------------------------------- page383.

|173.62| Pūretvā paramaṃ annaṃ saha 1- sugandhalepanaṃ mahācelena chādetvā adāsiṃ tuṭṭhamānasā. |173.63| Tena kammena sukatena cetanāpaṇidhīhi ca jahitvā mānusaṃ dehaṃ tāvatiṃsaṃ agañchahaṃ. |173.64| Sahassadevarājūnaṃ mahesittamakārayiṃ sahassacakkavattīnaṃ mahesittamakārayiṃ. |173.65| Padesarajjaṃ vipulaṃ gaṇanāto asaṅkhayaṃ nānāvidhaṃ bahuṃ aññaṃ 2- tassa kammaphalaṃ tato. |173.66| Uppalasseva me vaṇṇo abhirūpā sudassanā itthī sabbaṅgasampannā abhijātā jutindharā. |173.67| Pacchime bhavasampatte ajāyiṃ sākiye kule nārīsahassapāmokkhā suddhodanasutassahaṃ. |173.68| Nibbinditvā agārehaṃ pabbajiṃ anagāriyaṃ sattamīrattimappattā 3- catusaccaṃ apāpuṇiṃ. |173.69| Cīvaraṃ piṇḍapātañca paccayaṃ sayanāsanaṃ parimetuṃ na sakkomi piṇḍapātassidaṃ phalaṃ. |173.70| Yaṃ mayhaṃ purimaṃ 4- kammaṃ kusalaṃ sarase muni tuyhatthāya mahāvīra paricattaṃ bahuṃ mayā 5-. |173.71| Ekattiṃse ito kappe yaṃ dānamadadiṃ tadā duggatiṃ nābhijānāmi piṇḍapātassidaṃ phalaṃ. @Footnote: 1 Po. sahagandhavilepanaṃ. Yu. sahassaṃ gandhalepanaṃ. 2 Yu. puññaṃ. 3 Ma. ... @sampattā. 4 Ma. pūritaṃ. 5 Yu. mama.

--------------------------------------------------------------------------------------------- page384.

|173.72| Duve gatī pajānāmi devattaṃ atha mānusaṃ aññaṃ gatiṃ na jānāmi piṇḍapātassidaṃ phalaṃ. |173.73| Ucce kule pajānāmi mahāsāle 1- mahaddhane aññe kule na jānāmi piṇḍapātassidaṃ phalaṃ. |173.74| Bhavābhave saṃsaritvā sukkamūlena coditā amanāpaṃ na passāmi somanassassidaṃ 2- phalaṃ. |173.75| Iddhīsu ca vasī homi dibbāya sotadhātuyā cetopariyañāṇassa vasī homi mahāmuni. |173.76| Pubbenivāsaṃ jānāmi dibbacakkhuṃ visodhitaṃ sabbāsavaparikkhīṇā natthi dāni punabbhavo. |173.77| Atthadhammaniruttīsu paṭibhāṇe tatheva ca ñāṇaṃ mama mahāvīra uppannaṃ tava santike. |173.78| Kilesā jhāpitā mayhaṃ bhavā sabbe samūhatā nāgīva bandhanaṃ chetvā viharāmi anāsavā. |173.79| Svāgataṃ vata me āsi buddhaseṭṭhassa santike tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ. |173.80| Paṭisambhidā catasso vimokkhāpica aṭṭhime chaḷabhiññā sacchikatā kataṃ buddhassa sāsananti. Itthaṃ sudaṃ uppaladāyikā bhikkhunī bhagavato sammukhā imā gāthāyo abhāsitthāti. Uppaladāyikātheriyā apadānaṃ samattaṃ. @Footnote: 1 Yu. tayo sāle. 2 Ma. Yu. somanassa kataṃ phalaṃ.


             The Pali Tipitaka in Roman Character Volume 33 page 382-384. https://84000.org/tipitaka/read/roman_read.php?B=33&A=7838&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=33&A=7838&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=33.1&item=173&items=1              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=33&siri=184              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=33&i=173              Contents of The Tipitaka Volume 33 https://84000.org/tipitaka/read/?index_33 https://84000.org/tipitaka/english/?index_33

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]