ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter
TIPITAKA Volume 34 : PALI ROMAN Sutta Pitaka Vol 26 : Abhi. Dhammasaṅgaṇi

     [970]     Katame     dhammā    dassanenapahātabbā    cattāro
diṭṭhigatasampayuttā    cittuppādā   vicikicchāsahagato   cittuppādo   ime
dhammā   dassanenapahātabbā   .   cattāro   diṭṭhigatavippayuttalobhasahagatā
cittuppādā      dve      domanassasahagatā     cittuppādā     ime
Dhammā    siyā    dassanenapahātabbā   siyā   nadassanenapahātabbā  .
Katame    dhammā    nadassanenapahātabbā    uddhaccasahagato   cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nadassanenapahātabbā.
     [971]    Katame    dhammā   bhāvanāyapahātabbā   uddhaccasahagato
cittuppādo    ime    dhammā    bhāvanāyapahātabbā    .    cattāro
diṭṭhigatavippayuttalobhasahagatā     cittuppādā     dve    domanassasahagatā
cittuppādā     ime    dhammā    siyā    bhāvanāyapahātabbā    siyā
nabhāvanāyapahātabbā   .   katame  dhammā  nabhāvanāyapahātabbā  cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
catūsu   bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko  tīsu  bhūmīsu  kiriyābyākataṃ
rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbā.
     [972]    Katame    dhammā   dassanenapahātabbahetukā   cattāro
diṭṭhigatasampayuttā      cittuppādā     vicikicchāsahagato     cittuppādo
etthuppannaṃ   mohaṃ  ṭhapetvā  ime  dhammā  dassanenapahātabbahetukā .
Cattāro           diṭṭhigatavippayuttalobhasahagatā           cittuppādā
dve   domanassasahagatā   cittuppādā   ime   dhammā  siyā  dassanena-
pahātabbahetukā   siyā   nadassanenapahātabbahetukā   .  katame  dhammā
nadassanenapahātabbahetukā    vicikicchāsahagato    moho    uddhaccasahagato
cittuppādo     catūsu     bhūmīsu     kusalaṃ    catūsu    bhūmīsu    vipāko
Tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca    nibbānañca    ime   dhammā
nadassanenapahātabbahetukā.
     [973]   Katame   dhammā  bhāvanāyapahātabbahetukā  uddhaccasahagato
cittuppādo   etthuppannaṃ   mohaṃ   ṭhapetvā   ime  dhammā  bhāvanāya-
pahātabbahetukā   .  cattāro  diṭṭhigatavippayuttalobhasahagatā  cittuppādā
dve     domanassasahagatā     cittuppādā     ime    dhammā    siyā
bhāvanāyapahātabbahetukā   siyā   nabhāvanāyapahātabbahetukā   .   katame
dhammā     nabhāvanāyapahātabbahetukā     cattāro     diṭṭhigatasampayuttā
cittuppādā      vicikicchāsahagato      cittuppādo      uddhaccasahagato
moho    catūsu    bhūmīsu   kusalaṃ   catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu
kiriyābyākataṃ rūpañca nibbānañca ime dhammā nabhāvanāyapahātabbahetukā.
     [974]  Katame  dhammā  savitakkā kāmāvacarakusalaṃ akusalaṃ kāmāvacara-
kusalassa    vipākato    ekādasa   cittuppādā   akusalassa   vipākato
dve    kiriyato    ekādasa   rūpāvacaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato   ca   kiriyato   ca   lokuttaraṃ   paṭhamaṃ   jhānaṃ   kusalato   ca
vipākato  ca  etthuppannaṃ  vitakkaṃ  ṭhapetvā  ime  dhammā  savitakkā .
Katame   dhammā  avitakkā  dve  pañcaviññāṇāni  rūpāvacaratikacatukkajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā  kusalato  ca  vipākato  ca  kiriyato  ca lokuttaratikacatukkajjhānā
Kusalato      ca      vipākato     ca     vitakko     ca     rūpañca
nibbānañca ime dhammā avitakkā.
     [975]    Katame    dhammā   savicārā   kāmāvacarakusalaṃ   akusalaṃ
kāmāvacarakusalassa   vipākato  ekādasa  cittuppādā  akusalassa  vipākato
dve    kiriyato    ekādasa    rūpāvacaraekadukajjhānā    kusalato   ca
vipākato    ca    kiriyato   ca   lokuttaraekadukajjhānā   kusalato   ca
vipākato  ca  etthuppannaṃ  vicāraṃ  ṭhapetvā  ime  dhammā  savicārā .
Katame   dhammā   avicārā   dve  pañcaviññāṇāni  rūpāvacaratikatikajjhānā
kusalato    ca    vipākato    ca   kiriyato   ca   cattāro   āruppā
kusalato    ca    vipākato    ca   kiriyato   ca   lokuttaratikatikajjhānā
kusalato   ca   vipākato   ca   vicāro   ca   rūpañca  nibbānañca  ime
dhammā avicārā.
     [976]   Katame   dhammā   sappītikā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca   etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  sappītikā .
Katame   dhammā   appītikā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā   akusalato   aṭṭha   kāmāvacarakusalassa   vipākato  ekādasa
akusalassa    vipākato    satta    kiriyato    cha   rūpāvacaradukadukajjhānā
Kusalato   ca   vipākato   ca  kiriyato  ca  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato   ca   lokuttaradukadukajjhānā   kusalato  ca
vipākato ca pīti ca rūpañca nibbānañca ime dhammā appītikā.
     [977]   Katame   dhammā  pītisahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      pañca      kiriyato      pañca     rūpāvacaradukatikajjhānā
kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukatikajjhānā  kusalato ca
vipākato   ca  etthuppannaṃ  pītiṃ  ṭhapetvā  ime  dhammā  pītisahagatā .
Katame  dhammā  napītisahagatā  kāmāvacarakusalato  cattāro  upekkhāsahagatā
cittuppādā     akusalato     aṭṭha     kāmāvacarakusalassa     vipākato
ekādasa   akusalassa  vipākato  satta  kiriyato  cha  rūpāvacaradukadukajjhānā
kusalato     ca     vipākato     ca     kiriyato     ca     cattāro
āruppā   kusalato  ca  vipākato  ca  kiriyato  ca  lokuttaradukadukajjhānā
kusalato    ca    vipākato    ca    pīti    ca    rūpañca    nibbānañca
ime dhammā napītisahagatā.
     [978]   Katame   dhammā  sukhasahagatā  kāmāvacarakusalato  cattāro
somanassasahagatā   cittuppādā   akusalato   cattāro   kāmāvacarakusalassa
vipākato      cha      kiriyato      pañca     rūpāvacaratikacatukkajjhānā
kusalato    ca   vipākato   ca   kiriyato   ca   lokuttaratikacatukkajjhānā
kusalato    ca    vipākato   ca   etthuppannaṃ   sukhaṃ   ṭhapetvā   ime
Dhammā   sukhasahagatā   .   katame  dhammā  nasukhasahagatā  kāmāvacarakusalato
cattāro      upekkhāsahagatā     cittuppādā     akusalato     aṭṭha
kāmāvacarakusalassa    vipākato    dasa    akusalassa    vipākato    satta
kiriyato   cha   rūpāvacaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca
kiriyato  ca  cattāro  āruppā  kusalato  ca  vipākato  ca  kiriyato  ca
lokuttaraṃ   catutthaṃ   jhānaṃ   kusalato   ca   vipākato  ca  sukhañca  rūpañca
nibbānañca ime dhammā nasukhasahagatā.
     [979]  Katame  dhammā  upekkhāsahagatā kāmāvacarakusalato cattāro
upekkhāsahagatā     cittuppādā    akusalato    cha    kāmāvacarakusalassa
vipākato    dasa   akusalassa   vipākato   cha   kiriyato   cha   rūpāvacaraṃ
catutthaṃ   jhānaṃ   kusalato   ca   vipākato   ca   kiriyato   ca  cattāro
āruppā   kusalato   ca   vipākato   ca  kiriyato  ca  lokuttaraṃ  catutthaṃ
jhānaṃ   kusalato   ca   vipākato   ca   etthuppannaṃ   upekkhaṃ  ṭhapetvā
ime   dhammā   upekkhāsahagatā   .   katame  dhammā  naupekkhāsahagatā
kāmāvacarakusalato   cattāro   somanassasahagatā   cittuppādā   akusalato
cha    kāmāvacarakusalassa   vipākato   cha   akusalassa   vipākato   eko
kiriyato   pañca   rūpāvacaratikacatukkajjhānā   kusalato   ca   vipākato  ca
kiriyato    ca   lokuttaratikacatukkajjhānā   kusalato   ca   vipākato   ca
upekkhā ca rūpañca nibbānañca ime dhammā naupekkhāsahagatā.
     [980]   Katame   dhammā   kāmāvacarā   kāmāvacarakusalaṃ   akusalaṃ
Sabbo    kāmāvacarassa    vipāko    kāmāvacarakiriyābyākataṃ    sabbañca
rūpaṃ   ime   dhammā   kāmāvacarā   .   katame   dhammā  nakāmāvacarā
rūpāvacarā arūpāvacarā apariyāpannā ime dhammā nakāmāvacarā.
     [981]   Katame   dhammā   rūpāvacarā  rūpāvacaracatukkapañcakajjhānā
kusalato   ca   vipākato   ca  kiriyato  ca  ime  dhammā  rūpāvacarā .
Katame   dhammā   narūpāvacarā   kāmāvacarā   arūpāvacarā  apariyāpannā
ime dhammā narūpāvacarā.
     [982]  Katame  dhammā  arūpāvacarā  cattāro  āruppā  kusalato
ca   vipākato   ca   kiriyato  ca  ime  dhammā  arūpāvacarā  .  katame
dhammā   naarūpāvacarā   kāmāvacarā   rūpāvacarā   apariyāpannā   ime
dhammā naarūpāvacarā.
     [983]   Katame   dhammā   pariyāpannā  tīsu  bhūmīsu  kusalaṃ  akusalaṃ
tīsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  sabbañca  rūpaṃ  ime
dhammā    pariyāpannā   .   katame   dhammā   apariyāpannā   cattāro
maggā   apariyāpannā   cattāri   ca   sāmaññaphalāni   nibbānañca  ime
dhammā apariyāpannā.
     [984]  Katame  dhammā  niyyānikā  cattāro  maggā apariyāpannā
ime   dhammā   niyyānikā   .  katame  dhammā  aniyyānikā  tīsu  bhūmīsu
kusalaṃ    akusalaṃ    catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ
rūpañca nibbānañca ime dhammā aniyyānikā.
     [985]   Katame   dhammā   niyatā   cattāro   diṭṭhigatasampayuttā
cittuppādā    dve    domanassasahagatā    cittuppādā   ime   dhammā
siyā   niyatā   siyā   aniyatā   cattāro  maggā  apariyāpannā  ime
dhammā  niyatā. Katame dhammā aniyatā cattāro diṭṭhigatavippayuttalobhasahagatā
cittuppādā vicikicchāsahagato cittuppādo
uddhaccasahagato    cittuppādo    tīsu    bhūmīsu    kusalaṃ    catūsu   bhūmīsu
vipāko    tīsu    bhūmīsu    kiriyābyākataṃ    rūpañca   nibbānañca   ime
dhammā aniyatā.
     [986]   Katame   dhammā   sauttarā   tīsu   bhūmīsu  kusalaṃ  akusalaṃ
tīsu    bhūmīsu    vipāko    tīsu   bhūmīsu   kiriyābyākataṃ   sabbañca   rūpaṃ
ime   dhammā   sauttarā   .   katame   dhammā   anuttarā   cattāro
maggā    apariyāpannā    cattāri    ca    sāmaññaphalāni    nibbānañca
ime dhammā anuttarā.
     [987]    Katame   dhammā   saraṇā   dvādasa   akusalacittuppādā
ime   dhammā   saraṇā   .   katame  dhammā  araṇā  catūsu  bhūmīsu  kusalaṃ
catūsu   bhūmīsu   vipāko   tīsu   bhūmīsu   kiriyābyākataṃ  rūpañca  nibbānañca
ime dhammā araṇāti.
                  Dhammasaṅgaṇippakaraṇaṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 34 page 374-381. https://84000.org/tipitaka/read/roman_read.php?B=34&A=7494              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=34&A=7494              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=34&item=970&items=18              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=34&siri=77              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=34&i=970              Contents of The Tipitaka Volume 34 https://84000.org/tipitaka/read/?index_34 https://84000.org/tipitaka/english/?index_34

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้า chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]