ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 39 : PALI ROMAN Sutta Pitaka Vol 31 : Abhi. Yamakaṃ (2)

     [780]   Yassa   cakkhundriyaṃ   na   uppajjittha   tassa  sotindriyaṃ
Na  uppajjitthāti:  natthi  .  yassa  vā  pana  sotindriyaṃ  na  uppajjittha
tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [781]   Yassa   cakkhundriyaṃ   na   uppajjittha   tassa  ghānindriyaṃ
na  uppajjitthāti:  natthi  .  yassa  vā  pana  ghānindriyaṃ  na  uppajjittha
tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [782]  Yassa  cakkhundriyaṃ  na  uppajjittha  tassa  itthindriyaṃ .pe.
Purisindriyaṃ   na   uppajjitthāti:   natthi  .  yassa  vā  pana  purisindriyaṃ
na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [783]   Yassa   cakkhundriyaṃ   na   uppajjittha   tassa  jīvitindriyaṃ
na  uppajjitthāti:  natthi  .  yassa  vā  pana  jīvitindriyaṃ  na  uppajjittha
tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [784]   Yassa   cakkhundriyaṃ  na  uppajjittha  tassa  somanassindriyaṃ
na    uppajjitthāti:    natthi   .   yassa   vā   pana   somanassindriyaṃ
na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [785]   Yassa   cakkhundriyaṃ   na  uppajjittha  tassa  upekkhindriyaṃ
na    uppajjitthāti:    natthi    .   yassa   vā   pana   upekkhindriyaṃ
na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [786]  Yassa  cakkhundriyaṃ  na  uppajjittha  tassa  saddhindriyaṃ .pe.
Paññindriyaṃ   manindriyaṃ   na   uppajjitthāti:   natthi  .  yassa  vā  pana
manindriyaṃ na uppajjittha tassa cakkhundriyaṃ na uppajjitthāti: natthi.
     [787]  Yassa  ghānindriyaṃ  na  uppajjittha  tassa  itthindriyaṃ .pe.
Purisindriyaṃ  jīvitindriyaṃ  somanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ
paññindriyaṃ  manindriyaṃ  na  uppajjitthāti:  natthi. Yassa vā pana manindriyaṃ
na uppajjittha tassa ghānindriyaṃ na uppajjitthāti: natthi .pe.
     [788]   Yassa   paññindriyaṃ   na   uppajjittha   tassa   manindriyaṃ
na   uppajjitthāti:  natthi  .  yassa  vā  pana  manindriyaṃ  na  uppajjittha
tassa paññindriyaṃ na uppajjitthāti: natthi.
     [789]   Yattha   cakkhundriyaṃ   na   uppajjittha   tattha  sotindriyaṃ
na  uppajjitthāti:  āmantā  .  yattha  vā  pana sotindriyaṃ na uppajjittha
tattha cakkhundriyaṃ na uppajjitthāti: āmantā.
     [790]   Yattha   cakkhundriyaṃ   na   uppajjittha   tattha  ghānindriyaṃ
na    uppajjitthāti:    āmantā   .   yattha   vā   pana   ghānindriyaṃ
na   uppajjittha   tattha  cakkhundriyaṃ  na  uppajjitthāti:  rūpāvacare  tattha
ghānindriyaṃ   na   uppajjittha   no  ca  tattha  cakkhundriyaṃ  na  uppajjittha
asaññasatte     arūpe     tattha     ghānindriyañca    na    uppajjittha
cakkhundriyañca na uppajjittha.
     [791]  Yattha  cakkhundriyaṃ  na  uppajjittha  tattha  itthindriyaṃ .pe.
Purisindriyaṃ  na  uppajjitthāti:  āmantā  .  yattha  vā  pana  purisindriyaṃ
na   uppajjittha   tattha  cakkhundriyaṃ  na  uppajjitthāti:  rūpāvacare  tattha
purisindriyaṃ   na   uppajjittha   no  ca  tattha  cakkhundriyaṃ  na  uppajjittha
Asaññasatte     arūpe     tattha     purisindriyañca    na    uppajjittha
cakkhundriyañca na uppajjittha.
     [792]   Yattha   cakkhundriyaṃ   na   uppajjittha   tattha  jīvitindriyaṃ
na    uppajjitthāti:   uppajjittha   .   yattha   vā   pana   jīvitindriyaṃ
na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti: natthi.
     [793]   Yattha   cakkhundriyaṃ  na  uppajjittha  tattha  somanassindriyaṃ
na   uppajjitthāti:   āmantā   .   yattha   vā   pana  somanassindriyaṃ
na uppajjittha tattha cakkhundriyaṃ na uppajjitthāti: āmantā.
     [794]   Yattha   cakkhundriyaṃ   na  uppajjittha  tattha  upekkhindriyaṃ
na  uppajjitthāti:  arūpe  tattha  cakkhundriyaṃ  na  uppajjittha  no ca tattha
upekkhindriyaṃ    na    uppajjittha    asaññasatte   tattha   cakkhundriyañca
na   uppajjittha   upekkhindriyañca   na   uppajjittha  .  yattha  vā  pana
upekkhindriyaṃ   na   uppajjittha   tattha   cakkhundriyaṃ  na  uppajjitthāti:
āmantā.
     [795]  Yattha  cakkhundriyaṃ  na  uppajjittha  tattha  saddhindriyaṃ .pe.
Paññindriyaṃ   manindriyaṃ   na   uppajjitthāti:   arūpe  tattha  cakkhundriyaṃ
na   uppajjittha   no   ca  tattha  manindriyaṃ  na  uppajjittha  asaññasatte
tattha   cakkhundriyañca   na   uppajjittha   manindriyañca  na  uppajjittha .
Yattha    vā    pana    manindriyaṃ   na   uppajjittha   tattha   cakkhundriyaṃ
na uppajjitthāti: āmantā.
     [796]  Yattha  ghānindriyaṃ  na  uppajjittha  tattha  itthindriyaṃ .pe.
Purisindriyaṃ  na  uppajjitthāti:  āmantā  .  yattha  vā  pana  purisindriyaṃ
na uppajjittha tattha ghānindriyaṃ na uppajjitthāti: āmantā.
     [797]   Yattha   ghānindriyaṃ   na   uppajjittha   tattha  jīvitindriyaṃ
na    uppajjitthāti:   uppajjittha   .   yattha   vā   pana   jīvitindriyaṃ
na uppajjittha tattha ghānindriyaṃ na uppajjitthāti: natthi.
     [798]   Yattha   ghānindriyaṃ  na  uppajjittha  tattha  somanassindriyaṃ
na  uppajjitthāti:  rūpāvacare  tattha  ghānindriyaṃ  na  uppajjittha  no  ca
tattha    somanassindriyaṃ   na   uppajjittha   asaññasatte   arūpe   tattha
ghānindriyañca   na   uppajjittha   somanassindriyañca   na   uppajjittha .
Yattha   vā   pana   somanassindriyaṃ   na   uppajjittha   tattha  ghānindriyaṃ
na uppajjitthāti: āmantā.
     [799]   Yattha   ghānindriyaṃ   na  uppajjittha  tattha  upekkhindriyaṃ
na    uppajjitthāti:    rūpāvacare    arūpāvacare    tattha   ghānindriyaṃ
na  uppajjittha  no  ca  tattha  upekkhindriyaṃ  na  uppajjittha  asaññasatte
tattha   ghānindriyañca  na  uppajjittha  upekkhindriyañca  na  uppajjittha .
Yattha   vā   pana   upekkhindriyaṃ   na   uppajjittha   tattha   ghānindriyaṃ
na uppajjitthāti: āmantā.
     [800]  Yattha  ghānindriyaṃ  na  uppajjittha  tattha  saddhindriyaṃ .pe.
Paññindriyaṃ    manindriyaṃ   na   uppajjitthāti:   rūpāvacare   arūpāvacare
Tattha    ghānindriyaṃ    na    uppajjittha    no   ca   tattha   manindriyaṃ
na    uppajjittha   asaññasatte   tattha   ghānindriyañca   na   uppajjittha
manindriyañca    na    uppajjittha    .    yattha   vā   pana   manindriyaṃ
na uppajjittha tattha ghānindriyaṃ na uppajjitthāti: āmantā.
     [801]   Yattha   itthindriyaṃ   na   uppajjittha   tattha  purisindriyaṃ
na    uppajjitthāti:    āmantā   .   yattha   vā   pana   purisindriyaṃ
na uppajjittha tattha itthindriyaṃ na uppajjitthāti: āmantā .pe.
     [802]   Yattha   purisindriyaṃ   na   uppajjittha   tattha  jīvitindriyaṃ
na    uppajjitthāti:   uppajjittha   .   yattha   vā   pana   jīvitindriyaṃ
na uppajjittha tattha purisindriyaṃ na uppajjitthāti: natthi.
     [803]   Yattha   purisindriyaṃ  na  uppajjittha  tattha  somanassindriyaṃ
na  uppajjitthāti:  rūpāvacare  tattha  purisindriyaṃ  na  uppajjittha  no  ca
tattha    somanassindriyaṃ   na   uppajjittha   asaññasatte   arūpe   tattha
purisindriyañca   na   uppajjittha   somanassindriyañca   na   uppajjittha .
Yattha   vā   pana   somanassindriyaṃ   na   uppajjittha   tattha  purisindriyaṃ
na uppajjitthāti: āmantā.
     [804]   Yattha   purisindriyaṃ   na  uppajjittha  tattha  upekkhindriyaṃ
na    uppajjitthāti:    rūpāvacare    arūpāvacare    tattha   purisindriyaṃ
na  uppajjittha  no  ca  tattha  upekkhindriyaṃ  na  uppajjittha  asaññasatte
tattha      purisindriyañca      na      uppajjittha      upekkhindriyañca
Na   uppajjittha  .  yattha  vā  pana  upekkhindriyaṃ  na  uppajjittha  tattha
purisindriyaṃ na uppajjitthāti: āmantā.
     [805]  Yattha  purisindriyaṃ  na  uppajjittha  tattha  saddhindriyaṃ .pe.
Paññindriyaṃ    manindriyaṃ   na   uppajjitthāti:   rūpāvacare   arūpāvacare
tattha    purisindriyaṃ    na    uppajjittha    no   ca   tattha   manindriyaṃ
na    uppajjittha   asaññasatte   tattha   purisindriyañca   na   uppajjittha
manindriyañca    na    uppajjittha    .    yattha   vā   pana   manindriyaṃ
na uppajjittha tattha purisindriyaṃ na uppajjitthāti: āmantā.
     [806]   Yattha   jīvitindriyaṃ  na  uppajjittha  tattha  somanassindriyaṃ
na    uppajjitthāti:    natthi   .   yattha   vā   pana   somanassindriyaṃ
na uppajjittha tattha jīvitindriyaṃ na uppajjitthāti: uppajjittha.
     [807]  Yattha  jīvitindriyaṃ  na  uppajjittha tattha upekkhindriyaṃ .pe.
Saddhindriyaṃ    paññindriyaṃ   manindriyaṃ   na   uppajjitthāti:   natthi  .
Yattha    vā    pana    manindriyaṃ   na   uppajjittha   tattha   jīvitindriyaṃ
na uppajjitthāti: uppajjittha.
     [808]  Yattha  somanassindriyaṃ  na  uppajjittha  tattha  upekkhindriyaṃ
na   uppajjitthāti:   āmantā   .   yattha   vā   pana   upekkhindriyaṃ
na uppajjittha tattha somanassindriyaṃ na uppajjitthāti: āmantā.
     [809]   Yattha   somanassindriyaṃ  na  uppajjittha  tattha  saddhindriyaṃ
.pe.   paññindriyaṃ   manindriyaṃ   na  uppajjitthāti:  āmantā  .  yattha
Vā    pana    manindriyaṃ    na    uppajjittha    tattha    somanassindriyaṃ
na uppajjitthāti: āmantā.
     [810]  Yattha  upekkhindriyaṃ  na  uppajjittha tattha saddhindriyaṃ .pe.
Paññindriyaṃ   manindriyaṃ  na  uppajjitthāti:  āmantā  .  yattha  vā  pana
manindriyaṃ   na   uppajjittha   tattha   upekkhindriyaṃ   na   uppajjitthāti:
āmantā.
     [811]  Yattha  saddhindriyaṃ  na  uppajjittha  tattha  paññindriyaṃ .pe.
Manindriyaṃ   na   uppajjitthāti:  āmantā  .  yattha  vā  pana  manindriyaṃ
na uppajjittha tattha saddhindriyaṃ na uppajjitthāti: āmantā.
     [812]   Yattha   paññindriyaṃ   na   uppajjittha   tattha   manindriyaṃ
na  uppajjitthāti:  āmantā  .  yattha  vā  pana  manindriyaṃ na uppajjittha
tattha paññindriyaṃ na uppajjitthāti: āmantā.
     [813]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
sotindriyaṃ   na   uppajjitthāti:   āmantā   .  yassa  vā  pana  yattha
sotindriyaṃ   na   uppajjittha  tassa  tattha  cakkhundriyaṃ  na  uppajjitthāti:
āmantā.
     [814]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
ghānindriyaṃ   na   uppajjitthāti:   āmantā   .  yassa  vā  pana  yattha
ghānindriyaṃ   na   uppajjittha  tassa  tattha  cakkhundriyaṃ  na  uppajjitthāti:
rūpāvacarānaṃ   tesaṃ   tattha   ghānindriyaṃ   na  uppajjittha  no  ca  tesaṃ
Tattha    cakkhundriyaṃ    na    uppajjittha    suddhāvāsānaṃ   asaññasattānaṃ
arūpānaṃ   tesaṃ   tattha   ghānindriyañca   na   uppajjittha   cakkhundriyañca
na uppajjittha.
     [815]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
itthindriyaṃ   .pe.   purisindriyaṃ  na  uppajjitthāti:  āmantā  .  yassa
vā   pana   yattha   purisindriyaṃ   na  uppajjittha  tassa  tattha  cakkhundriyaṃ
na   uppajjitthāti:  rūpāvacarānaṃ  tesaṃ  tattha  purisindriyaṃ  na  uppajjittha
no    ca   tesaṃ   tattha   cakkhundriyaṃ   na   uppajjittha   suddhāvāsānaṃ
asaññasattānaṃ   arūpānaṃ   tesaṃ   tattha   purisindriyañca   na   uppajjittha
cakkhundriyañca na uppajjittha.
     [816]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
jīvitindriyaṃ   na   uppajjitthāti:   asaññasattānaṃ   arūpānaṃ   tesaṃ  tattha
cakkhundriyaṃ    na    uppajjittha    no   ca   tesaṃ   tattha   jīvitindriyaṃ
na   uppajjittha  suddhāvāsānaṃ  tesaṃ  tattha  cakkhundriyañca  na  uppajjittha
jīvitindriyañca   na   uppajjittha   .   yassa  vā  pana  yattha  jīvitindriyaṃ
na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti: āmantā.
     [817]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
somanassindriyaṃ   na  uppajjitthāti:  āmantā  .  yassa  vā  pana  yattha
somanassindriyaṃ  na  uppajjittha  tassa  tattha  cakkhundriyaṃ na uppajjitthāti:
āmantā.
     [818]   Yassa   yattha   cakkhundriyaṃ   na  uppajjittha  tassa  tattha
upekkhindriyaṃ   na   uppajjitthāti:   arūpānaṃ   tesaṃ   tattha  cakkhundriyaṃ
na   uppajjittha   no   ca   tesaṃ   tattha  upekkhindriyaṃ  na  uppajjittha
suddhāvāsānaṃ   asaññasattānaṃ   tesaṃ  tattha  cakkhundriyañca  na  uppajjittha
upekkhindriyañca  na  uppajjittha  .  yassa  vā  pana  yattha  upekkhindriyaṃ
na uppajjittha tassa tattha cakkhundriyaṃ na uppajjitthāti: āmantā.
     [819]  Yassa  yattha  cakkhundriyaṃ na uppajjittha tassa tattha saddhindriyaṃ
.pe.    paññindriyaṃ   manindriyaṃ   na   uppajjitthāti:   arūpānaṃ   tesaṃ
tattha   cakkhundriyaṃ   na   uppajjittha   no   ca   tesaṃ  tattha  manindriyaṃ
na   uppajjittha   suddhāvāsānaṃ  asaññasattānaṃ  tesaṃ  tattha  cakkhundriyañca
na   uppajjittha   manindriyañca  na  uppajjittha  .  yassa  vā  pana  yattha
manindriyaṃ   na   uppajjittha   tassa  tattha  cakkhundriyaṃ  na  uppajjitthāti:
āmantā.
     [820]  Yassa  yattha  ghānindriyaṃ na uppajjittha tassa tattha itthindriyaṃ
na   uppajjitthāti:   āmantā   .   yassa  vā  pana  yattha  itthindriyaṃ
na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti: āmantā.
     [821]   Yassa   yattha   ghānindriyaṃ   na  uppajjittha  tassa  tattha
purisindriyaṃ   na   uppajjitthāti:   āmantā   .  yassa  vā  pana  yattha
purisindriyaṃ   na  uppajjittha  tassa  tattha  ghānindriyaṃ  na  uppajjitthāti:
āmantā.
     [822]   Yassa   yattha   ghānindriyaṃ   na  uppajjittha  tassa  tattha
jīvitindriyaṃ   na   uppajjitthāti:  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha
ghānindriyaṃ    na    uppajjittha    no   ca   tesaṃ   tattha   jīvitindriyaṃ
na   uppajjittha  suddhāvāsānaṃ  tesaṃ  tattha  ghānindriyañca  na  uppajjittha
jīvitindriyañca   na   uppajjittha   .   yassa  vā  pana  yattha  jīvitindriyaṃ
na uppajjittha tassa tattha ghānindriyaṃ na uppajjitthāti: āmantā.
     [823]   Yassa   yattha   ghānindriyaṃ   na  uppajjittha  tassa  tattha
somanassindriyaṃ   na  uppajjitthāti:  rūpāvacarānaṃ  tesaṃ  tattha  ghānindriyaṃ
na   uppajjittha   no   ca   tesaṃ  tattha  somanassindriyaṃ  na  uppajjittha
suddhāvāsānaṃ    asaññasattānaṃ    arūpānaṃ   tesaṃ   tattha   ghānindriyañca
na   uppajjittha   somanassindriyañca   na  uppajjittha  .  yassa  vā  pana
yattha    somanassindriyaṃ    na    uppajjittha   tassa   tattha   ghānindriyaṃ
na uppajjitthāti: āmantā.
     [824]   Yassa   yattha   ghānindriyaṃ   na  uppajjittha  tassa  tattha
upekkhindriyaṃ    na   uppajjitthāti:   rūpāvacarānaṃ   arūpāvarānaṃ   tesaṃ
tattha   ghānindriyaṃ   na   uppajjittha  no  ca  tesaṃ  tattha  upekkhindriyaṃ
na   uppajjittha   suddhāvāsānaṃ  asaññasattānaṃ  tesaṃ  tattha  ghānindriyañca
na   uppajjittha   upekkhindriyañca   na   uppajjittha  .  yassa  vā  pana
yattha    upekkhindriyaṃ    na    uppajjittha    tassa   tattha   ghānindriyaṃ
na uppajjitthāti: āmantā.
     [825]   Yassa   yattha   ghānindriyaṃ   na  uppajjittha  tassa  tattha
saddhindriyaṃ  .pe.  paññindriyaṃ  manindriyaṃ  na  uppajjitthāti: rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha   ghānindriyaṃ  na  uppajjittha  no  ca  tesaṃ
tattha   manindriyaṃ   na   uppajjittha   suddhāvāsānaṃ   asaññasattānaṃ  tesaṃ
tattha   ghānindriyañca   na   uppajjittha   manindriyañca  na  uppajjittha .
Yassa  vā  pana  yattha  manindriyaṃ  na  uppajjittha  tassa  tattha  ghānindriyaṃ
na uppajjitthāti: āmantā.
     [826]   Yassa   yattha   itthindriyaṃ   na  uppajjittha  tassa  tattha
purisindriyaṃ   na   uppajjitthāti:   āmantā   .  yassa  vā  pana  yattha
purisindriyaṃ  na  uppajjittha  tassa  tattha  itthindriyaṃ  na uppajjitthāti:
āmantā .pe.
     [827]   Yassa   yattha   purisindriyaṃ   na  uppajjittha  tassa  tattha
jīvitindriyaṃ   na   uppajjitthāti:  rūpāvacarānaṃ  arūpāvacarānaṃ  tesaṃ  tattha
purisindriyaṃ    na    uppajjittha    no   ca   tesaṃ   tattha   jīvitindriyaṃ
na   uppajjittha  suddhāvāsānaṃ  tesaṃ  tattha  purisindriyañca  na  uppajjittha
jīvitindriyañca   na   uppajjittha   .   yassa  vā  pana  yattha  jīvitindriyaṃ
na uppajjittha tassa tattha purisindriyaṃ na uppajjitthāti: āmantā.
     [828]   Yassa   yattha   purisindriyaṃ   na  uppajjittha  tassa  tattha
somanassindriyaṃ   na  uppajjitthāti:  rūpāvacarānaṃ  tesaṃ  tattha  purisindriyaṃ
na   uppajjittha   no   ca   tesaṃ  tattha  somanassindriyaṃ  na  uppajjittha
Suddhāvāsānaṃ    asaññasattānaṃ    arūpānaṃ   tesaṃ   tattha   purisindriyañca
na   uppajjittha   somanassindriyañca   na  uppajjittha  .  yassa  vā  pana
yattha    somanassindriyaṃ    na    uppajjittha   tassa   tattha   purisindriyaṃ
na uppajjitthāti: āmantā.
     [829]   Yassa   yattha   purisindriyaṃ   na  uppajjittha  tassa  tattha
upekkhindriyaṃ   na   uppajjitthāti:   rūpāvacarānaṃ   arūpāvacarānaṃ   tesaṃ
tattha   purisindriyaṃ   na   uppajjittha  no  ca  tesaṃ  tattha  upekkhindriyaṃ
na   uppajjittha   suddhāvāsānaṃ  asaññasattānaṃ  tesaṃ  tattha  purisindriyañca
na   uppajjittha   upekkhindriyañca   na   uppajjittha  .  yassa  vā  pana
yattha    upekkhindriyaṃ    na    uppajjittha    tassa   tattha   purisindriyaṃ
na uppajjitthāti: āmantā.
     [830]  Yassa  yattha  purisindriyaṃ na uppajjittha tassa tattha saddhindriyaṃ
.pe.    paññindriyaṃ    manindriyaṃ    na    uppajjitthāti:   rūpāvacarānaṃ
arūpāvacarānaṃ   tesaṃ   tattha   purisindriyaṃ  na  uppajjittha  no  ca  tesaṃ
tattha   manindriyaṃ   na   uppajjittha   suddhāvāsānaṃ   asaññasattānaṃ  tesaṃ
tattha   purisindriyañca   na   uppajjittha   manindriyañca  na  uppajjittha .
Yassa    vā   pana   yattha   manindriyaṃ   na   uppajjittha   tassa   tattha
purisindriyaṃ na uppajjitthāti: āmantā.
     [831]   Yassa   yattha   jīvitindriyaṃ   na  uppajjittha  tassa  tattha
somanassindriyaṃ   na   uppajjitthāti:   āmantā   .   yassa   vā  pana
Yattha    somanassindriyaṃ    na    uppajjittha   tassa   tattha   jīvitindriyaṃ
na    uppajjitthāti:    suddhāvāsānaṃ    dutiye    citte    vattamāne
asaññasattānaṃ  tesaṃ  tattha  somanassindriyaṃ  na  uppajjittha  no  ca  tesaṃ
tattha    jīvitindriyaṃ    na    uppajjittha   suddhāvāsānaṃ   upapatticittassa
uppādakkhaṇe    tesaṃ    tattha    somanassindriyañca    na    uppajjittha
jīvitindriyañca na uppajjittha.
     [832]   Yassa   yattha   jīvitindriyaṃ   na  uppajjittha  tassa  tattha
upekkhindriyaṃ      .pe.      saddhindriyaṃ     paññindriyaṃ     manindriyaṃ
na   uppajjitthāti:   āmantā   .   yassa   vā  pana  yattha  manindriyaṃ
na  uppajjittha  tassa  tattha  jīvitindriyaṃ  na  uppajjitthāti:  asaññasattānaṃ
tesaṃ   tattha  manindriyaṃ  na  uppajjittha  no  ca  tesaṃ  tattha  jīvitindriyaṃ
na    uppajjittha   suddhāvāsānaṃ   upapatticittassa   uppādakkhaṇe   tesaṃ
tattha manindriyañca na uppajjittha jīvitindriyañca na uppajjittha.
     [833]   Yassa  yattha  somanassindriyaṃ  na  uppajjittha  tassa  tattha
upekkhindriyaṃ      .pe.      saddhindriyaṃ     paññindriyaṃ     manindriyaṃ
na  uppajjitthāti:  suddhāvāsānaṃ  dutiye  citte  vattamāne  tesaṃ  tattha
somanassindriyaṃ    na   uppajjittha   no   ca   tesaṃ   tattha   manindriyaṃ
na    uppajjittha    suddhāvāsānaṃ   upapajjantānaṃ   asaññasattānaṃ   tesaṃ
tattha   somanassindriyañca  na  uppajjittha  manindriyañca  na  uppajjittha .
Yassa    vā   pana   yattha   manindriyaṃ   na   uppajjittha   tassa   tattha
Somanassindriyaṃ na uppajjitthāti: āmantā.
     [834]   Yassa   yattha  upekkhindriyaṃ  na  uppajjittha  tassa  tattha
saddhindriyaṃ    .pe.    paññindriyaṃ    manindriyaṃ    na    uppajjitthāti:
āmantā   .   yassa   vā  pana  yattha  manindriyaṃ  na  uppajjittha  tassa
tattha upekkhindriyaṃ na uppajjitthāti: āmantā.
     [835]   Yassa   yattha   saddhindriyaṃ   na  uppajjittha  tassa  tattha
paññindriyaṃ    .pe.    manindriyaṃ   na   uppajjitthāti:   āmantā  .
Yassa  vā  pana  yattha  manindriyaṃ  na  uppajjittha  tassa  tattha  saddhindriyaṃ
na uppajjitthāti: āmantā.
     [836]   Yassa   yattha   paññindriyaṃ   na  uppajjittha  tassa  tattha
manindriyaṃ   na   uppajjitthāti:   āmantā   .   yassa  vā  pana  yattha
manindriyaṃ   na   uppajjittha   tassa  tattha  paññindriyaṃ  na  uppajjitthāti:
āmantā.
                              -----------



             The Pali Tipitaka in Roman Character Volume 39 page 288-302. https://84000.org/tipitaka/read/roman_read.php?B=39&A=5779              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=39&A=5779              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=39&item=780&items=57              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=39&siri=17              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=39&i=780              Contents of The Tipitaka Volume 39 https://84000.org/tipitaka/read/?index_39 https://84000.org/tipitaka/english/?index_39

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]