ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 40 : PALI ROMAN Sutta Pitaka Vol 32 : Abhi. Pa.(1) Paṭṭhānaṃ

                       Nissayavāro
     [380]    Kusalaṃ    dhammaṃ   nissāya   kusalo   dhammo   uppajjati
hetupaccayā   kusalaṃ   ekaṃ   khandhaṃ  nissāya  tayo  khandhā  tayo  khandhe
nissāya   eko  khandho  dve  khandhe  nissāya  dve  khandhā  .  kusalaṃ
dhammaṃ   nissāya   abyākato   dhammo   uppajjati   hetupaccayā   kusale
khandhe   nissāya   cittasamuṭṭhānaṃ   rūpaṃ  .  kusalaṃ  dhammaṃ  nissāya  kusalo
ca   abyākato   ca   dhammā   uppajjanti   hetupaccayā   kusalaṃ   ekaṃ
khandhaṃ   nissāya   tayo   khandhā   cittasamuṭṭhānañca   rūpaṃ   tayo  khandhe
nissāya   eko   khandho   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  nissāya
dve khandhā cittasamuṭṭhānañca rūpaṃ.
     [381]   Akusalaṃ   dhammaṃ   nissāya   akusalo   dhammo   uppajjati
hetupaccayā   akusalaṃ   ekaṃ   khandhaṃ   nissāya   tayo   khandhā   .pe.
Dve  khandhe  nissāya  dve  khandhā  .  akusalaṃ  dhammaṃ nissāya abyākato
dhammo   uppajjati   hetupaccayā  akusale  khandhe  nissāya  cittasamuṭṭhānaṃ
rūpaṃ   .   akusalaṃ   dhammaṃ   nissāya  akusalo  ca  abyākato  ca  dhammā

--------------------------------------------------------------------------------------------- page128.

Uppajjanti hetupaccayā akusalaṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ .pe. dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ. [382] Abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ tayo khandhe nissāya eko khandho kaṭattā ca rūpaṃ dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā tayo mahābhūte nissāya ekaṃ mahābhūtaṃ dve mahābhūte nissāya dve mahābhūtā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ nissāya vipākābyākatā kiriyābyākatā khandhā. {382.1} Abyākataṃ dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā vatthuṃ nissāya kusalā khandhā . abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā vatthuṃ nissāya akusalā khandhā . abyākataṃ dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ nissāya kusalā khandhā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ . abyākataṃ

--------------------------------------------------------------------------------------------- page129.

Dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā vatthuṃ nissāya akusalā khandhā mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ. [383] Kusalañca abyākatañca dhammaṃ nissāya kusalo dhammo uppajjati hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā. Kusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ . kusalañca abyākatañca dhammaṃ nissāya kusalo ca abyākato ca dhammā uppajjanti hetupaccayā kusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā kusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. {383.1} Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya dve khandhā. Akusalañca abyākatañca dhammaṃ nissāya abyākato dhammo uppajjati hetupaccayā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ . akusalañca abyākatañca dhammaṃ nissāya akusalo ca abyākato ca dhammā uppajjanti hetupaccayā akusalaṃ ekaṃ khandhañca vatthuñca nissāya tayo khandhā .pe. dve khandhe ca vatthuñca nissāya

--------------------------------------------------------------------------------------------- page130.

Dve khandhā akusale khandhe ca mahābhūte ca nissāya cittasamuṭṭhānaṃ rūpaṃ. [384] Hetuyā sattarasa ārammaṇe satta adhipatiyā sattarasa anantare satta samanantare satta sahajāte sattarasa aññamaññe satta nissaye sattarasa upanissaye satta purejāte satta āsevane satta kamme sattarasa vipāke ekaṃ āhāre sattarasa indriye sattarasa jhāne sattarasa magge sattarasa sampayutte satta vippayutte sattarasa atthiyā sattarasa natthiyā satta vigate satta avigate sattarasa. Nissayavāre anulomaṃ niṭṭhitaṃ. [385] Akusalaṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe nissāya vicikicchāsahagato uddhaccasahagato moho . abyākataṃ dhammaṃ nissāya abyākato dhammo uppajjati nahetupaccayā ahetukaṃ vipākābyākataṃ kiriyābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā cittasamuṭṭhānañca rūpaṃ tayo khandhe nissāya eko khandho cittasamuṭṭhānañca rūpaṃ dve khandhe nissāya dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe vipākābyākataṃ ekaṃ khandhaṃ nissāya tayo khandhā kaṭattā ca rūpaṃ .pe. dve khandhe nissāya dve khandhā kaṭattā ca rūpaṃ khandhe nissāya vatthu vatthuṃ nissāya khandhā ekaṃ mahābhūtaṃ

--------------------------------------------------------------------------------------------- page131.

Nissāya tayo mahābhūtā .pe. mahābhūte nissāya cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ nissāya tayo mahābhūtā .pe. mahābhūte nissāya kaṭattārūpaṃ upādārūpaṃ cakkhāyatanaṃ nissāya cakkhuviññāṇaṃ .pe. kāyāyatanaṃ nissāya kāyaviññāṇaṃ vatthuṃ nissāya ahetukā vipākābyākatā kiriyābyākatā khandhā . Abyākataṃ dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vatthuṃ nissāya vicikicchāsahagato uddhaccasahagato moho. [386] Akusalañca abyākatañca dhammaṃ nissāya akusalo dhammo uppajjati nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca nissāya vicikicchāsahagato uddhaccasahagato moho. [387] Nahetuyā cattāri naārammaṇe pañca naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte pañca navippapayutte tīṇi nonatthiyā pañca novigate pañca. Nissayavārassa paccanīyaṃ niṭṭhitaṃ.

--------------------------------------------------------------------------------------------- page132.

[388] Hetupaccayā naārammaṇe pañca ... naadhipatiyā sattarasa naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye pañca napurejāte satta napacchājāte sattarasa naāsevane sattarasa nakamme satta navipāke sattarasa nasampayutte pañca navippayutte tīṇi nonatthiyā pañca novigate pañca. Nissayavārassa anulomapaccanīyaṃ niṭṭhitaṃ. [389] Nahetupaccayā ārammaṇe cattāri ... Anantare cattāri samanantare cattāri sahajāte cattāri aññamaññe cattāri nissaye cattāri upanissaye cattāri purejāte cattāri āsevane cattāri kamme cattāri vipāke ekaṃ āhāre cattāri indriye cattāri jhāne cattāri magge tīṇi sampayutte cattāri vippayutte cattāri atthiyā cattāri natthiyā cattāri vigate cattāri avigate cattāri. Nissayavāre paccanīyānulomaṃ niṭṭhitaṃ. Paccayatthaṃ nāma nissayatthaṃ nissayatthaṃ nāma paccayatthaṃ. Nissayavāro niṭṭhito.


             The Pali Tipitaka in Roman Character Volume 40 page 127-132. https://84000.org/tipitaka/read/roman_read.php?B=40&A=2514&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=40&A=2514&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=40&item=380&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=40&siri=36              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=40&i=380              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=11182              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=11182              Contents of The Tipitaka Volume 40 https://84000.org/tipitaka/read/?index_40 https://84000.org/tipitaka/english/?index_40

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]