ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page309.

Saṅkiliṭṭhadukaṃ paṭiccavāro [511] Saṅkiliṭṭhaṃ dhammaṃ paṭicca saṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . saṅkiliṭṭhaṃ dhammaṃ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhe khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . Saṅkiliṭṭhaṃ dhammaṃ paṭicca saṅkiliṭṭho ca asaṅkiliṭṭho ca dhammā uppajjanti hetupaccayā: saṅkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... . asaṅkiliṭṭhaṃ dhammaṃ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā: asaṅkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ ... . saṅkiliṭṭhañca asaṅkiliṭṭhañca dhammaṃ paṭicca asaṅkiliṭṭho dhammo uppajjati hetupaccayā: saṅkiliṭṭhe khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. Saṅkhittaṃ. [512] Hetuyā pañca ārammaṇe dve adhipatiyā pañca anantare dve samanantare dve sahajāte pañca aññamaññe dve nissaye pañca upanissaye dve purejāte dve āsevane dve kamme pañca vipāke ekaṃ āhāre pañca . saṅkhittaṃ .

--------------------------------------------------------------------------------------------- page310.

Avigate pañca. [513] Saṅkiliṭṭhaṃ dhammaṃ paṭicca saṅkiliṭṭho dhammo uppajjati nahetupaccayā: vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho . asaṅkiliṭṭhaṃ dhammaṃ paṭicca asaṅkiliṭṭho dhammo uppajjati nahetupaccayā: ahetukaṃ asaṅkiliṭṭhaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhi dve yāva asaññasattā. [514] Nahetuyā dve naārammaṇe tīṇi naadhipatiyā pañca naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye tīṇi napurejāte cattāri napacchājāte pañca naāsevane pañca nakamme dve navipāke pañca naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge ekaṃ nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 309-310. https://84000.org/tipitaka/read/roman_read.php?B=43&A=6218&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=6218&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=511&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=63              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=498              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]