ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

page408.

Sappītikadukaṃ paṭiccavāro [672] Sappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati hetupaccayā; sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... Paṭisandhikkhaṇe .pe. sappītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati hetupaccayā: sappītike khandhe paṭicca pīti ca cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe .pe. sappītikaṃ dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti hetupaccayā: sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā pīti ca cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe .pe. appītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati hetupaccayā: appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ pītiṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe ... Pītiṃ paṭicca kaṭattārūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā pītiṃ paṭicca vatthu vatthuṃ paṭicca pīti ekaṃ mahābhūtaṃ paṭicca .... Yathā savitakkadukaṃ sabbattha evaṃ sappītikadukaṃ kātabbaṃ sabbattha pavatti paṭisandhi navapi pañhā. [673] Hetuyā nava ārammaṇe nava adhipatiyā nava .pe.

--------------------------------------------------------------------------------------------- page409.

Purejāte cha kamme nava vipāke nava avigate nava. [674] Sappītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā: ahetukaṃ sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe ... . sappītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā: ahetuke sappītike khandhe paṭicca pīti ca cittasamuṭṭhānañca rūpaṃ . sappītikaṃ dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ sappītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā pīti ca cittasamuṭṭhānañca rūpaṃ dve khandhe .... {674.1} Appītikaṃ dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā: ahetukaṃ appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... pītiṃ paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe appītikaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ khandhe paṭicca vatthu vatthuṃ paṭicca khandhā ekaṃ mahābhūtaṃ yāva asaññasattāpi vicikicchāsahagate uddhaccasahagate khandhe paṭicca vicikicchāsahagato uddhaccasahagato moho. {674.2} Appītikaṃ dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā: ahetukaṃ pītiṃ paṭicca sappītikā khandhā . Mūlaṃ pītiṃ paṭicca sappītikā khandhā cittasamuṭṭhānañca rūpaṃ . sappītikañca appītikañca dhammaṃ paṭicca sappītiko dhammo uppajjati nahetupaccayā: ahetukaṃ sappītikaṃ

--------------------------------------------------------------------------------------------- page410.

Ekaṃ khandhañca pītiñca paṭicca tayo khandhā dve khandhe .... {674.3} Sappītikañca appītikañca dhammaṃ paṭicca appītiko dhammo uppajjati nahetupaccayā: ahetuke sappītike khandhe ca pītiñca paṭicca cittasamuṭṭhānaṃ rūpaṃ ahetuke sappītike khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ . sappītikañca appītikañca dhammaṃ paṭicca sappītiko ca appītiko ca dhammā uppajjanti nahetupaccayā: ahetukaṃ sappītikaṃ ekaṃ khandhañca pītiñca paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe ... ahetukaṃ sappītikaṃ ekaṃ khandhañca pītiñca paṭicca tayo khandhā dve khandhe ... ahetuke sappītike khandhe ca pītiñca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ. [675] Nahetuyā nava naārammaṇe tīṇi naadhipatiyā nava naanantare tīṇi .pe. naupanissaye tīṇi napurejāte nava napacchājāte nava naāsevane nava nakamme cattāri navipāke ekaṃ naāhāre ekaṃ naindriye ekaṃ najhāne ekaṃ namagge nava nasampayutte tīṇi navippayutte cha nonatthiyā tīṇi novigate tīṇi. Evaṃ itare dve gaṇanāpi sahajātavāropi kātabbā.


             The Pali Tipitaka in Roman Character Volume 43 page 408-410. https://84000.org/tipitaka/read/roman_read.php?B=43&A=8214&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=8214&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=672&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=91              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=662              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]