ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 45 : PALI ROMAN Sutta Pitaka Vol 37 : Abhi. Pa.(6) Paccanīya-Anulomapaccanīya-Paccanīyānulomapaṭṭhānaṃ

                 Saraṇadukaupādinnupādāniyattike
                 nasaraṇadukanaupādinnupādāniyattikaṃ
     [321]   Araṇaṃ    upādinnupādāniyaṃ    dhammaṃ    paṭicca   nasaraṇo

--------------------------------------------------------------------------------------------- page218.

Naupādinnupādāniyo dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ anupādinnaanupādāniyaṃ dhammaṃ paṭicca nasaraṇo naanupādinna- anupādāniyo dhammo uppajjati hetupaccayā: ekaṃ. Saraṇadukasaṅkiliṭṭhasaṅkilesikattike nasaraṇadukanasaṅkiliṭṭhasaṅkilesikattikaṃ [322] Saraṇaṃ saṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca nasaraṇo nasaṅkiliṭṭhasaṅkilesiko dhammo uppajjati hetupaccayā: ekaṃ . Araṇaṃ asaṅkiliṭṭhasaṅkilesikaṃ dhammaṃ paṭicca nasaraṇo naasaṅkiliṭṭha- saṅkilesiko dhammo uppajjati hetupaccayā: dve . araṇaṃ asaṅkiliṭṭhaasaṅkilesikaṃ dhammaṃ paṭicca nasaraṇo naasaṅkiliṭṭha- asaṅkilesiko dhammo uppajjati hetupaccayā: ekaṃ. Saraṇadukavitakkattike nasaraṇadukanavitakkattikaṃ [323] Saraṇaṃ savitakkasavicāraṃ dhammaṃ paṭicca nasaraṇo nasavitakka- savicāro dhammo uppajjati hetupaccayā: tīṇi . araṇaṃ savitakka- savicāraṃ dhammaṃ paṭicca nasaraṇo nasavitakkasavicāro dhammo uppajjati hetupaccayā: ekaṃ . saraṇaṃ avitakkavicāramattaṃ dhammaṃ paṭicca nasaraṇo naavitakkavicāramatto dhammo uppajjati hetupaccayā: cattāri . araṇaṃ avitakkaavicāraṃ dhammaṃ paṭicca nasaraṇo naavitakkaavicāro dhammo uppajjati hetupaccayā: ekaṃ.

--------------------------------------------------------------------------------------------- page219.

Saraṇadukapītittike nasaraṇadukanapītittikaṃ [324] Saraṇaṃ pitisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā: tīṇi . araṇaṃ pītisahagataṃ dhammaṃ paṭicca nasaraṇo napītisahagato dhammo uppajjati hetupaccayā: ekaṃ . saraṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā: tīṇi . araṇaṃ sukhasahagataṃ dhammaṃ paṭicca nasaraṇo nasukhasahagato dhammo uppajjati hetupaccayā: ekaṃ . saraṇaṃ upekkhāsahagataṃ dhammaṃ paṭicca nasaraṇo naupekkhā- sahagato dhammo uppajjati hetupaccayā: cattāri. Saraṇadukadassanattike nasaraṇadukanadassanattikaṃ [325] Saraṇaṃ dassanenapahātabbaṃ dhammaṃ paṭicca nasaraṇo nadassanenapahātabbo dhammo uppajjati hetupaccayā: ekaṃ . Saraṇaṃ bhāvanāyapahātabbaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya- pahātabbo dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ nevadassanenanabhāvanāyapahātabbaṃ dhammaṃ paṭicca naaraṇo naneva- dassanenanabhāvanāyapahātabbo dhammo uppajjati hetupaccayā: ekaṃ. Saraṇadukadassanenapahātabbahetukattike nasaraṇadukanadassanenapahātabbahetukattikaṃ [326] Saraṇaṃ dassanenapahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo

--------------------------------------------------------------------------------------------- page220.

Nadassanenapahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . Saraṇaṃ bhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca nasaraṇo nabhāvanāya- pahātabbahetuko dhammo uppajjati hetupaccayā: tīṇi . araṇaṃ nevadassanenanabhāvanāyapahātabbahetukaṃ dhammaṃ paṭicca naaraṇo nanevadassanenanabhāvanāyapahātabbahetuko dhammo uppajjati hetupaccayā: ekaṃ. Saraṇadukaācayagāmittike nasaraṇadukanaācayagāmittikaṃ [327] Saraṇaṃ ācayagāmiṃ dhammaṃ paṭicca nasaraṇo naācayagāmī dhammo uppajjati hetupaccayā: dve . araṇaṃ apacayagāmiṃ dhammaṃ paṭicca nasaraṇo naapacayagāmī dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ nevācayagāmināpacayagāmiṃ dhammaṃ paṭicca naaraṇo nanevācayagāmi- nāpacayagāmī dhammo uppajjati hetupaccayā:. Saraṇadukasekkhattike nasaraṇadukanasekkhattikaṃ [328] Araṇaṃ sekkhaṃ dhammaṃ paṭicca nasaraṇo nasekkho dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ asekkhaṃ dhammaṃ paṭicca nasaraṇo naasekkho dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ nevasekkhā- nāsekkhaṃ dhammaṃ paṭicca nasaraṇo nanevasekkhānāsekkho dhammo uppajjati hetupaccayā: ekaṃ.

--------------------------------------------------------------------------------------------- page221.

Saraṇadukaparittattike nasaraṇadukanaparittattikaṃ [329] Araṇaṃ parittaṃ dhammaṃ paṭicca nasaraṇo naparitto dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ mahaggataṃ dhammaṃ paṭicca nasaraṇo namahaggato dhammo uppajjati hetupaccayā: ekaṃ . Araṇaṃ appamāṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇo dhammo uppajjati hetupaccayā: ekaṃ. Saraṇadukaparittārammaṇattike nasaraṇadukanaparittārammaṇattikaṃ [330] Saraṇaṃ parittārammaṇaṃ dhammaṃ paṭicca nasaraṇo naparittārammaṇo dhammo uppajjati hetupaccayā: dve . Saraṇaṃ mahaggatārammaṇaṃ dhammaṃ paṭicca nasaraṇo namahaggatārammaṇo dhammo uppajjati hetupaccayā: dve . Araṇaṃ appamāṇārammaṇaṃ dhammaṃ paṭicca nasaraṇo naappamāṇārammaṇo dhammo uppajjati hetupaccayā: ekaṃ.


             The Pali Tipitaka in Roman Character Volume 45 page 217-221. https://84000.org/tipitaka/read/roman_read.php?B=45&A=4287&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=45&A=4287&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=45.2&item=321&items=10              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=45&siri=67              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=45&i=841              Contents of The Tipitaka Volume 45 https://84000.org/tipitaka/read/?index_45 https://84000.org/tipitaka/english/?index_45

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]