ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

attananca   lokanca   pannapenti   .   santi   bhikkhave  khiddapadosika
nama   deva  .  te  ativelam  hassakhiddaratidhammasamapanna  viharanti .
Tesam  ativelam  hassakhiddaratidhammasamapannanam  viharatam  sati  pamussati  1-.
Satiya sammosa te deva tamha kaya cavanti.
     {32.1}  Thanam  kho panetam bhikkhave vijjati yam annataro satto tamha
kaya  cavitva  itthattam  agacchati  itthattam  agato  samano agarasma
anagariyam  pabbajati  agarasma  anagariyam  pabbajito samano atappamanvaya
@Footnote: 1 sammussati.
Padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam  cetosamadhim  phusati  yatha samahite citte tam pubbenivasam anussarati
tato param nanussarati.
     {32.2}  So evamaha ye kho te bhonto deva na khiddapadosika
te  na  ativelam  hassakhiddaratirammasamapanna  viharanti . Tesam na ativelam
hassakhiddaratidhammasamapannanam   viharatam   sati   na   pamussati   .   satiya
asammosa  te  deva  tamha  kaya  na  cavanti  nicca  dhuva sassata
aviparinamadhamma  sassatisamam  tatheva  thassanti  .  ye  pana mayam ahumha 1-
khiddapadosika     te    mayam    ativelam    hassakhiddaratidhammasamapanna
viharimha   2-   .   tesanno   ativelam   hassakhiddaratidhammasamapannanam
viharatam  sati  pamussati  .  satiya  sammosa  evam  mayam tamha kaya cuta
anicca   addhuva   appayuka   cavanadhamma  itthattam  agatati  .  idam
bhikkhave   dutiyam   thanam  yam  agamma  yam  arabbha  eke  samanabrahmana
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca lokanca pannapenti.
     [33]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca   lokanca   pannapenti   .   santi   bhikkhave   manopadosika
@Footnote: 1 Si. ahumha. 2 Si. viharimha.
Nama  deva  .  te  ativelam  annamannam  upanijjhayanti  .  te ativelam
annamannam    upanijjhayanta    annamannamhi    cittani   padosenti  .
Te   annamannam   padutthacitta  kilantakaya  kilantacitta  .  te  deva
tamha kaya cavanti.
     {33.1}  Thanam  kho panetam bhikkhave vijjati yam annataro satto tamha
kaya  cavitva  itthattam  agacchati  itthattam  agato  samano agarasma
anagariyam  pabbajati  agarasma  anagariyam  pabbajito samano atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam   cetosamadhim   phusati   yatha  samahite  citte  tam  pubbenivasam
anussarati tato param nanussarati.
     {33.2}  So  evamaha ye kho te bhonto deva na manopadosika
te   nativelam   annamannam   upanijjhayanti  .  te  nativelam  annamannam
upanijjhayanta   annamannamhi   *-  cittani  nappadussenti  1-  .  te
annamannam   *-   appadutthacitta   akilantakaya   akilantacitta  .  te
deva  tamha  kaya  na  cavanti  nicca  dhuva  sassata aviparinamadhamma
sassatisamam  tatheva  thassanti  .  ye  pana mayam ahumha 2- manopadosika te
mayam   ativelam   annamannam   upanijjhayimha   3-  .  te  mayam  ativelam
annamannam         upanijjhayanta         annamannamhi        cittani
padosimha   4-   .   te   mayam   annamannam  padutthacitta  kilantakaya
@Footnote: 1 Si. nappadusenti. 2 Si. ahumha. 3 Si. upanijjhayimha.
@4 Si. padosimha.
@* mikar—kr khagoe anmannamhi peDna annamannamhi
@* mikar—kr khagoe anmannam peDna annamannam
Kilantacitta   .   evam   mayam   tamha  kaya  cuta  anicca  addhuva
appayuka   cavanadhamma   itthattam   agatati   .   idam  bhikkhave  tatiyam
thanam   yam  agamma  yam  arabbha  eke  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca pannapenti.
     [34]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca   lokanca   pannapenti   .   idha  bhikkhave  ekacco  samano
va   brahmano   va   takki   hoti   vimamsi   .   so  takkapariyahatam
vimamsanucaritam  sayampatibhanam  1-  evamaha  yam  kho  idam  vuccati  cakkhuntipi
sotantipi    ghanantipi    jivhatipi   kayotipi   ayam   atta   anicco
addhuvo    asassato   viparinamadhammo   .   yanca   kho   idam   vuccati
cittanti   va   manoti   va   vinnananti   va   ayam   atta  nicco
dhuvo    sassato    aviparinamadhammo   sassatisamam   tatheva   thassatiti  .
Idam  bhikkhave  catuttham  thanam  yam  agamma  yam arabbha eke samanabrahmana
ekaccasassatika   ekaccaasassatika   ekaccam   sassatam  ekaccam  asassatam
attananca    lokanca   pannapenti   .   imehi   kho   te   bhikkhave
samanabrahmana      ekaccasassatika      ekaccaasassatika     ekaccam
sassatam     ekaccam     asassatam    attananca    lokanca    pannapenti
@Footnote: 1 Si. Yu. sayampatibhanam.
Catuhi   vatthuhi  .  ye  hi  keci  bhikkhave  samana  va  brahmana  va
ekaccasassatika     ekaccaasassatika     ekaccam    sassatam    ekaccam
asassatam    attananca   lokanca   pannapenti   sabbe   te   imeheva
catuhi vatthuhi etesam va annatarena natthi ito bahiddha.
     {34.1}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca  tathagato  pajanati  tato  ca  uttaritaram  pajanati  tanca  pajananam
na   paramasati   .   aparamasato   cassa   paccattanneva  nibbuti  vidita
vedananam      samudayanca     atthangamanca     assadanca     adinavanca
nissarananca    yathabhutam    viditva    .   anupada   vimutto   bhikkhave
tathagato   .  ime  kho  bhikkhave  dhamma  gambhira  duddasa  duranubodha
santa   panita   atakkavacara   nipuna   panditavedaniya  ye  tathagato
sayam    abhinna   sacchikatva   pavedeti   yehi   tathagatassa   yathabhuccam
vannam samma vadamana vadeyyum.
     [35]  Santi  bhikkhave eke samanabrahmana antanantika antanantam
lokassa   pannapenti  catuhi  vatthuhi  .  te  ca  bhonto  samanabrahmana
kimagamma   kimarabbha   antanantika   antanantam   lokassa   pannapenti
catuhi   vatthuhi  .  idha  bhikkhave  ekacco  samano  va  brahmano  va
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya        tatharupam        cetosamadhim        phusati
Yatha   samahite   citte  antasanni  lokasmim  viharati  .  so  evamaha
antava  ayam  loko  parivatumo  .  tam kissa hetu. Aham hi atappamanvaya
padhanamanvaya    anuyogamanvaya   appamadamanvaya   sammamanasikaramanvaya
tatharupam  cetosamadhim  phusami  yatha  samahite  citte  antasanni  lokasmim
viharami  .  iminamaham  etam janami yatha antava ayam loko parivatumoti.
Idam  bhikkhave  pathamam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
antanantika antanantam lokassa pannapenti.
     [36]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
ekacco   samano   va   brahmano  va  atappamanvaya  padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim    phusati   yatha   samahite   citte   anantasanni   lokasmim
viharati   .   so  evamaha  ananto  ayam  loko  apariyanto  ye  te
samanabrahmana   evamahamsu   antava  ayam  loko  parivatumoti  .  tesam
musa  .  ananto  ayam  loko  apariyanto  .  tam  kissa  hetu. Aham hi
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya     tatharupam     cetosamadhim     phusami     yatha
samahite   citte   anantasanni   lokasmim   viharami  .  iminamaham  etam
janami   yatha   ananto   ayam   loko  apariyantoti  .  idam  bhikkhave
Dutiyam    thanam    yam   agamma   yam   arabbha   eke   samanabrahmana
antanantika antanantam lokassa pannapenti.
     [37]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
ekacco   samano   va   brahmano  va  atappamanvaya  padhanamanvaya
anuyogamanvaya     appamadamanvaya     sammamanasikaramanvaya    tatharupam
cetosamadhim    phusati   yatha   samahite   citte   uddhamadho   antasanni
lokasmim   viharati   tiriyam   anantasanni   .   so  evamaha  antava  ca
ayam   loko  ananto  ca  ye  te  samanabrahmana  evamahamsu  antava
ayam   loke  parivatumoti  .  tesam  musa  .  yepi  te  samanabrahmana
evamahamsu   ananto   ayam   loko   apariyantoti  .  tesampi  musa .
Antava   ca  ayam  loko  ananto  ca  .  tam  kissa  hetu  .  aham  hi
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya   tatharupam   cetosamadhim   phusami   yatha  samahite
citte   uddhamadho   antasanni   lokasmim   viharami  tiriyam  anantasanni .
Iminamaham  etam  janami  yatha  antava  ca  ayam  loko ananto cati.
Idam  bhikkhave  tatiyam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
antanantika antanantam lokassa pannapenti.
     [38]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
antanantika    antanantam   lokassa   pannapenti   .   idha   bhikkhave
Ekacco   samano   va   brahmano   va  takki  hoti  vimamsi  .  so
takkapariyahatam     vimamsanucaritam     sayampatibhanam     evamaha    nevayam
loko   antava   na   panananto  ye  te  samanabrahmana  evamahamsu
antava   ayam   loko   parivatumoti   .  tesampi  musa  .  yepi  te
samanabrahmana   evamahamsu   ananto   ayam   loko   apariyantoti  .
Tesampi   musa   .   yepi   te   samanabrahmana  evamahamsu  antava
ca  ayam  loko  ananto  cati . Tesampi musa. Nevayam loko antava
na  pananantoti  .  idam  bhikkhave  catuttham  thanam  yam  agamma  yam arabbha
eke     samanabrahmana     antanantika     antanantam     lokassa
pannapenti.
     {38.1}  Imehi  kho  te  bhikkhave  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   .   ye  hi  keci
bhikkhave    samana   va   brahmana   va   antanantika   antanantam
lokassa   pannapenti   sabbe   te   imeheva   catuhi  vatthuhi  etesam
va annatarena natthi ito bahiddha.
     {38.2}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca   tathagato   pajanati   tato   ca   uttaritaram   pajanati   tanca
pajananam   na   paramasati   .   aparamasato  cassa  paccattanneva  nibbuti
vidita      vedananam      samudayanca      atthangamanca      assadanca
adinavanca     nissarananca     yathabhutam     viditva     .    anupada
vimutto  bhikkhave  tathagato  .  ime  kho  te  bhikkhave  dhamma gambhira
Duddasa     duranubodha     santa    panita    atakkavacara    nipuna
panditavedaniya   ye   tathagato   sayam   abhinna   sacchikatva  pavedeti
yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [39]  Santi  bhikkhave  eke  samanabrahmana amaravikkhepika tattha
tattha   panham   puttha   samana  vacavikkhepam  apajjanti  amaravikkhepam
catuhi   vatthuhi  .  te  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti amaravikkhepam catuhi vatthuhi.
     {39.1}  Idha  bhikkhave  ekacco  samano  va  brahmano va idam
kusalanti   yathabhutam  nappajanati  idam  akusalanti  yathabhutam  nappajanati .
Tassa  evam  hoti  aham  kho idam kusalanti yathabhutam nappajanami idam akusalanti
yathabhutam   nappajanami   ahance   kho  1-  pana  idam  kusalanti  yathabhutam
appajananto   idam   akusalanti   yathabhutam   appajananto   idam  kusalanti
va  byakareyyam  idam  akusalanti  va  byakareyyam  tam  mamassa  musa  yam
mamassa   musa   so  mamassa  vighato  yo  mamassa  vighato  so  mamassa
antarayoti   .   iti   so  musavadabhaya  musavadaparijeguccha  nevidam
kusalanti   byakaroti   na   panidam   akusalanti   byakaroti   tattha  tattha
panham    puttho    samano    vacavikkhepam    apajjati   amaravikkhepam
evantipi  me  no  .  tathatipi  me  no. Annathatipi me no. Notipi
@Footnote: 1 Si. Yu. ahanceva kho.
Me  no  .  no  notipi  me  noti  .  idam  bhikkhave  pathamam  thanam  yam
agamma   yam   arabbha   eke   samanabrahmana  amaravikkhepika  tattha
tattha panham puttha samana vacavikkhepam apajjanti amaravikkhepam.
     [40]   Dutiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   idam   kusalanti   yathabhutam  nappajanati  idam  akusalanti
yathabhutam   nappajanati   .   tassa  evam  hoti  aham  kho  idam  kusalanti
yathabhutam     nappajanami    idam    akusalanti    yathabhutam    nappajanami
ahance   kho   1-   pana   idam   kusalanti  yathabhutam  appajananto  idam
akusalanti   yathabhutam   appajananto  idam  kusalanti  va  byakareyyam  idam
akusalanti  va  byakareyyam  tattha  me  assa chando va rago va doso
va  patigho  va  yattha  me  assa chando va rago va doso va patigho
va   tam   mamassa  upadanam  yam  mamassa  upadanam  so  mamassa  vighato
yo  mamassa  vighato  so  mamassa  antarayoti  .  iti so upadanabhaya
upadanaparijeguccha     nevidam    kusalanti    byakaroti    na    panidam
akusalanti   byakaroti  tattha  tattha  panham  puttho  samano  vacavikkhepam
apajjati   amaravikkhepam  evantipi  me  no  .  tathatipi  me  no .
@Footnote: 1 Si. Yu. ahanceva kho.
Annathatipi  me  no  .  notipi  me  no  .  no  notipi  me noti.
Idam  bhikkhave  dutiyam  thanam  yam  agamma  yam  arabbha eke samanabrahmana
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti amaravikkhepam.
     [41]   Tatiye   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   idam   kusalanti   yathabhutam  nappajanati  idam  akusalanti
yathabhutam   nappajanati   .   tassa  evam  hoti  aham  kho  idam  kusalanti
yathabhutam     nappajanami    idam    akusalanti    yathabhutam    nappajanami
ahance   kho   1-   pana   idam   kusalanti  yathabhutam  appajananto  idam
akusalanti   yathabhutam   appajananto   idam   kusalanti   va   byakareyyam
idam   akusalanti   va   byakareyyam   santi   hi   kho   samanabrahmana
pandita    nipuna    kataparappavada    valavedhirupa    te   bhindanta
manne   caranti   pannagatena   ditthigatani  te  mam  tattha  samanuyunjeyyum
samanuggaheyyum     samanubhaseyyum    ye    mam    tattha    samanuyunjeyyum
samanuggaheyyum  samanubhaseyyum  tesaham  na  sampayeyyam  2-  yancaham 3-
na   sampayeyyam   so   mamassa   vighato   yo   mamassa  vighato  so
@Footnote: 1 Si. Yu. ahanceva kho. 2 sampaheyyam sampapeyyam sampayeyyam
@ sampadeyyam. 3 Si. Yu. yesaham.
Mamassa   antarayoti   .   iti   so   anuyogabhaya  anuyogaparijeguccha
nevidam   kusalanti   byakaroti   na   panidam   akusalanti  byakaroti  tattha
tattha   panham   puttho   samano   vacavikkhepam  apajjati  amaravikkhepam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi  me  no .
Notipi  me  no  .  no  notipi  me  noti  .  idam bhikkhave tatiyam thanam
yam   agamma   yam   arabbha   eke   samanabrahmana   amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam.
     [42]   Catutthe  ca  bhonto  samanabrahmana  kimagamma  kimarabbha
amaravikkhepika   tattha   tattha   panham   puttha   samana  vacavikkhepam
apajjanti   amaravikkhepam   .   idha   bhikkhave   ekacco  samano  va
brahmano   va   mando  hoti  momuho  .  so  mandatta  momuhatta
tattha    tattha    panham    puttho    samano   vacavikkhepam   apajjati
amaravikkhepam  atthi  paro  lokoti  iti  ce mam pucchasi atthi paro lokoti
iti  ce  me  assa  atthi  paro  lokoti  iti  tena  1-  byakareyyam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi   me  no.
Notipi  me  no  .  no notipi me no. Natthi paro loko  .pe. Atthi
ca  natthi  ca  paro  loko . Nevatthi na natthi paro loko. Atthi satta
@Footnote: 1 tena te nam.
Opapatika   .   natthi   satta   opapatika   .   atthi   ca  natthi
ca satta opapatika. Nevatthi na natthi satta opapatika.
     {42.1}   Atthi   sukatadukkatanam  kammanam  phalam  vipako  .  natthi
sukatadukkatanam  kammanam  phalam  vipako  .  atthi  ca  natthi ca sukatadukkatanam
kammanam   phalam   vipako   .  nevatthi  na  natthi  sukatadukkatanam  kammanam
phalam   vipako   .  hoti  tathagato  parammarana  .  na  hoti  tathagato
parammarana   .  hoti  ca  na  ca  hoti  tathagato  parammarana  .  neva
hoti  na  na  hoti  tathagato  parammaranati  iti  ce  mam  pucchasi. Neva
hoti   na  na  hoti  tathagato  parammaranati  iti  ce  me  assa  neva
hoti  na  na  hoti  tathagato  parammaranati  iti  te  na 1- byakareyyam
evantipi  me  no  .  tathatipi  me  no  .  annathatipi  me  no .
Notipi  me  no  .  no  notipi  me  noti . Idam bhikkhave catuttham thanam
yam   agamma   yam   arabbha   eke   samanabrahmana   amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam.
     {42.2}  Imehi  kho  te  bhikkhave samanabrahmana amaravikkhepika
tattha  tattha  panham  puttha  samana  vacavikkhepam apajjanti amaravikkhepam
catuhi vatthuhi. Ye hi keci bhikkhave samana va brahmana va amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
@Footnote: 1 te nantipi tenatipi patho.
Amaravikkhepam   sabbe   te   imeheva   catuhi   vatthuhi   etesam  va
annatarena    natthi    ito    bahiddha    .pe.    yehi   tathagatassa
yathabhuccam vannam samma vadamana vadeyyum.
     [43]   Santi   bhikkhave  eke  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi   vatthuhi  .
Te   ca  bhonto  samanabrahmana  kimagamma  kimarabbha  adhiccasamuppannika
adhiccasamuppannam         attananca         lokanca        pannapenti
dvihi vatthuhi.
     {43.1}    Santi   bhikkhave   asannisatta   1-   nama   deva
sannuppada   ca   pana   te   deva  tamha  kaya  cavanti  .  thanam
kho   panetam   bhikkhave   vijjati   yam   annataro  satto  tamha  kaya
cavitva   itthattam   agacchati   itthattam   agato   samano  agarasma
anagariyam    pabbajati    agarasma    anagariyam    pabbajito    samano
atappamanvaya     padhanamanvaya     anuyogamanvaya     appamadamanvaya
sammamanasikaramanvaya   tatharupam   cetosamadhim   phusati   yatha   samahite
citte    sannuppadam    anussarati   tato   param   nanussarati   .   so
evamaha  adhiccasamuppanno  atta  ca  loko  ca  .  tam  kissa  hetu.
Aham    hi    pubbe   nahosim   somhi   etarahi   ahutva   santataya
parinatoti   .   idam   bhikkhave   pathamam   thanam  yam  agamma  yam  arabbha
eke       samanabrahmana      adhiccasamuppannika      adhiccasamuppannam
@Footnote: 1 Si. Yu. asannasatta.
Attananca lokanca pannapenti.
     [44]   Dutiye   ca   bhonto  samanabrahmana  kimagamma  kimarabbha
adhiccasamuppannika   adhiccasamuppannam   attananca   lokanca  pannapenti .
Idha  bhikkhave  ekacco  samano  va brahmano va takki hoti vimamsi. So
takkapariyahatam    vimamsanucaritam   sayampatibhanam   evamaha   adhiccasamuppanno
atta  ca  loko  cati . Idam bhikkhave dutiye thanam yam agamma yam arabbha
eke   samanabrahmana   adhiccasamuppannika   adhiccasamuppannam   attananca
lokanca pannapenti.
     {44.1}   Imehi  kho  bhikkhave  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi   vatthuhi  .
Ye   hi  keci  bhikkhave  samana  va  brahmana  va  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    sabbe    te
imeheva    dvihi   vatthuhi   etesam   va   annatarena   natthi   ito
bahiddha    .pe.    yehi    tathagatassa    yathabhuccam    vannam   samma
vadamana   vadeyyum   .   imehi   kho   te   bhikkhave  samanabrahmana
pubbantakappika    pubbantanuditthino    pubbantam   arabbha   anekavihitani
adhimuttipadani   abhivadanti  attharasahi  vatthuhi  .  ye  hi  keci  bhikkhave
samana    va    brahmana    va   pubbantakappika   pubbantanuditthino
pubbantam    arabbha    anekavihitani   adhimuttipadani   abhivadanti   sabbe
te   imeheva   attharasahi   vatthuhi   etesam   va  annatarena  natthi
Ito bahiddha.
     {44.2}   Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha   evamgatika   bhavanti  evamabhisamparayati .
Tanca   tathagato   pajanati   tato   ca   uttaritaram   pajanati   tanca
pajananam    na    paramasati    .    aparamasato   cassa   paccattanneva
nibbuti    vidita    vedananam    samudayanca    atthangamanca    assadanca
adinavanca    nissarananca   yathabhutam   viditva   .   anupada   vimutto
bhikkhave  tathagato  .  ime  kho  te  bhikkhave  dhamma  gambhira duddasa
duranubodha    santa    panita   atakkavacara   nipuna   panditavedaniya
ye   tathagato   sayam   abhinna  sacchikatva  pavedeti  yehi  tathagatassa
yathabhuccam vannam samma vadamana vadeyyum.
     [45]   Santi   bhikkhave   eke   samanabrahmana   aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   catucattalisaya   vatthuhi  .  te  ca  bhonto  samanabrahmana
kimagamma    kimarabbha    aparantakappika    aparantanuditthino    aparantam
arabbha    anekavihitani    adhimuttipadani    abhivadanti    catucattalisaya
vatthuhi.
     [46]   Santi   bhikkhave   eke   samanabrahmana   uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi   .   te   ca   bhonto   samanabrahmana   kimagamma  kimarabbha
uddhamaghatanika    sannivada    uddhamaghatana   sannimattanam   pannapenti
Solasahi vatthuhi.
     {46.1}  Rupi atta hoti arogo param marana sanniti nam pannapenti.
Arupi  atta  hoti  arogo param marana sanniti nam pannapenti. Rupi ca arupi
ca  atta  hoti  .pe.  nevarupinarupi  atta  hoti  .  antava atta
hoti  .  anantava  atta  hoti. Antava ca anantava ca atta hoti.
Nevantavananantava   atta   hoti   .  ekattasanni  atta  hoti .
Nanattasanni    atta    hoti    .   parittasanni   atta   hoti  .
Appamanasanni    atta    hoti   .   ekantasukhi   atta   hoti  .
Ekantadukkhi   atta   hoti   .  sukhadukkhi  atta  hoti  .  adukkhamasukhi
atta hoti arogo param marana sanniti nam pannapenti.
     {46.2}  Imehi  kho  te  bhikkhave  samanabrahmana uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi  .  ye  hi  keci bhikkhave samana va brahmana va uddhamaghatanika
sannivada        uddhamaghatana        sannimattanam        pannapenti
sabbe   te   imeheva   solasahi   vatthuhi   etesam   va  annatarena
natthi   ito   bahiddha   .pe.   yehi   tathagatassa   yathabhuccam   vannam
samma vadamana vadeyyum.
     [47]   Santi   bhikkhave   eke   samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi  .  te ca bhonto samanabrahmana kimagamma kimarabbha uddhamaghatanika
Asannivada        uddhamaghatana       asannimattanam       pannapenti
atthahi vatthuhi.
     {47.1}   Rupi   atta  hoti  arogo  param  marana  asanniti  nam
pannapenti   .   arupi   atta   hoti   arogo  param  marana  asanniti
nam  pannapenti  .  rupi  ca  arupi  ca  atta  hoti  .pe. Nevarupinarupi
atta  hoti  .  antava  atta  hoti  .  anantava  atta  hoti .
Antava   ca   anantava   ca   atta  hoti  .  nevantava  nanantava
atta hoti arogo param marana asanniti nam pannapenti.
     {47.2}  Imehi  kho te bhikkhave samanabrahmana uddhamaghatanika 1-
asannivada    uddhamaghatana   2-   asannimattanam   pannapenti   atthahi
vatthuhi  .  ye  hi  keci bhikkhave samana va brahmana va uddhamaghatanika
asannivada    uddhamaghatana   asannimattanam   pannapenti   sabbe   te
imeheva  atthahi  vatthuhi  etesam  va  annatarena  natthi  ito  bahiddha
.pe. Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [48]   Santi   bhikkhave   eke   samanabrahmana   uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti atthahi vatthuhi.
     {48.1}   Te   ca  bhonto  samanabrahmana  kimagamma  kimarabbha
uddhamaghatanika           nevasanninasannivada          uddhamaghatana
nevasanninasannimattanam   pannapenti   atthahi   vatthuhi   .   rupi  atta
hoti   arogo   param   marana   nevasanninasanniti   nam   pannapenti .
@Footnote: 1 Yu. uddhamaghatanika. 2 Yu. uddhamaghatana.
Arupi  atta  hoti  .pe.  rupi  ca  arupi ca atta hoti. Nevarupinarupi
atta  hoti  .  antava  atta  hoti  .  anantava  atta  hoti .
Antava   ca   anantava   ca   atta   hoti   .  nevantavananantava
atta     hoti     arogo     parammarana    nevasanninasanniti    nam
pannapenti.
     {48.2}  Imehi  kho  te  bhikkhave  samanabrahmana uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti  atthahi  vatthuhi  .  ye  hi keci bhikkhave samana va brahmana
va       uddhamaghatanika      nevasanninasannivada      uddhamaghatana
nevasanninasannimattanam    pannapenti   sabbe   te   imeheva   atthahi
vatthuhi   etesam   va   annatarena  natthi  ito  bahiddha  .pe.  yehi
tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [49]  Santi  bhikkhave  eke  samanabrahmana  ucchedavada  sato
sattassa   ucchedam  vinasam  vibhavam  pannapenti  sattahi  vatthuhi  .  te  ca
bhonto    samanabrahmana   kimagamma   kimarabbha   ucchedavada   sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti  sattahi  vatthuhi  .  idha
bhikkhave  ekacco  samano  va  brahmano  va  evamvadi hoti evamditthi
yato   kho  bho  ayam  atta  rupi  catummahabhutiko  matapettikasambhavo
kayassa   bheda   ucchijjati  vinassati  na  hoti  parammarana  ettavata
kho   bho   ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   .  tamanno  evamaha
Atthi   kho   bho   eso   atta   yam   tvam   vadesi  neso  natthiti
vadami   no  ca  kho  bho  ayam  atta  ettavata  samma  samucchinno
hoti   atthi   kho   bho   anno   atta   dibbo   rupi  kamavacaro
kavalinkaraharabhakkho    tam    tvam   na   janasi   na   passasi   tamaham
janami   passami   so   kho   bho   atta   yato   kayassa  bheda
ucchijjati   vinassati   na   hoti   param   marana   ettavata  kho  bho
ayam   atta   samma   samucchinno  hotiti  .  ittheke  sato  sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.1}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
samma   samucchinno   hoti  atthi  kho  bho  anno  atta  dibbo  rupi
manomayo   sabbangapaccangi   ahinindriyo   tam   tvam   na   janasi   na
passasi   tamaham   janami  passami  so  kho  bho  atta  yato  kayassa
bheda   ucchijjati   vinassati   na   hoti   parammarana  ettavata  kho
bho  ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.2}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
samma   samucchinno   hoti   atthi   kho   bho  anno  atta  sabbaso
rupasannanam         samatikkama         patighasannanam        atthangama
@Footnote:Si. Yu. tam tvam (catusu thanesu).
Nanattasannanam         amanasikara        ananto        akasoti
akasanancayatanupago     yam    tvam    na    janasi    na    passasi
tamaham   janami   passami   so   kho   bho   atta   yato   kayassa
bheda    ucchijjati    vinassati    na   hoti   parammarana   ettavata
kho   bho   ayam   atta   samma   samucchinno   hotiti   .  ittheke
sato sattassa ucchedam vinasam vibhavam pannapenti.
     {49.3}   Tamanno   evamaha   atthi   kho  bho  eso  atta
yam   tvam  vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam  atta
ettavata    samma   samucchinno   hoti   atthi   kho   bho   anno
atta      sabbaso      akasanancayatanam     samatikkamma     anantam
vinnananti   vinnanancayatanupago   yam   tvam   na   janasi   na  passasi
tamaham   janami   passami  so  kho  bho  atta  yato  kayassa  bheda
ucchijjati   vinassati   na   hoti   parammarana   ettavata   kho   bho
ayam   atta   samma   samucchinno  hotiti  .  ittheke  sato  sattassa
ucchedam vinasam vibhavam pannapenti.
     {49.4}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami no ca kho bho ayam atta ettavata samma
samucchinno  hoti  atthi  kho  bho  anno  atta sabbaso vinnanancayatanam
samatikkamma   natthi   kinciti   akincannayatanupago   yam  tvam  na  janasi
na  passasi  tamaham  janami  passami  so  kho  bho  atta  yato kayassa
bheda    ucchijjati    vinassati    na   hoti   parammarana   ettavata
Kho   bho   ayam  atta  samma  samucchinno  hotiti  .  ittheke  sato
sattassa ucchedam vinasam vibhavam pannapenti.
     {49.5}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
samma   samucchinno   hoti   atthi   kho   bho  anno  atta  sabbaso
akincannayatanam      samatikkamma     1-     nevasannanasannayatanupago
yam  tvam  na  janasi  na  passasi tamaham janami passami so kho bho ayam 2-
atta   yato  kayassa  bheda  ucchijjati  vinassati  na  hoti  parammarana
ettavata  kho  bho  ayam  atta  samma  samucchinno hotiti. Ittheke
sato sattassa ucchedam vinasam vibhavam pannapenti.
     {49.6}  Imehi  kho  te  bhikkhave  samanabrahmana  ucchedavada
sato  sattassa  ucchedam  vinasam  vibhavam  pannapenti  sattahi  vatthuhi . Ye
hi  keci  bhikkhave  samana  va  brahmana va ucchedavada sato sattassa
ucchedam  vinasam  vibhavam  pannapenti  sabbe te imeheva sattahi vatthuhi .p.
Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     [50]  Santi  bhikkhave  eke  samanabrahmana ditthadhammanibbanavada
sato      sattassa      paramaditthadhammanibbanam     pannapenti     pancahi
vatthuhi   .   te   ca   bhonto   samanabrahmana   kimagamma  kimarabbha
@Footnote: 1 Yu. santametam panitametanti neva-go. 2 Si. Yu. ayanti patho
@na dissati.
Ditthadhammanibbanavada      sato      sattassa      paramaditthadhammanibbanam
pannapenti pancahi vatthuhi.
     {50.1}   Idha   bhikkhave  ekacco  samano  va  brahmano  va
evamvadi   hoti   evamditthi   yato   kho   bho   ayam   atta  pancahi
kamagunehi    samappito    samangibhuto    paricareti   ettavata   kho
bho    ayam    atta    paramaditthadhammanibbanappatto   1-   hotiti  .
Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.2}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
paramaditthadhammanibbanappatto  hoti  tam  kissa  hetu  kama  hi bho anicca
dukkha     viparinamadhamma    tesam    viparinamannathabhava    uppajjanti
sokaparidevadukkhadomanassupayasa   yato  kho  bho  ayam  atta  vivicceva
kamehi    vivicca    akusalehi   dhammehi   savitakkam   savicaram   vivekajam
pitisukham    pathamam   jhanam   upasampajja   viharati   ettavata   kho   bho
ayam   atta   paramaditthadhammanibbanappatto   hotiti   .  ittheke  sato
sattassa paramaditthadhammanibbanam pannapenti.
     {50.3}  Tamanno  evamaha  atthi  kho  bho  eso atta yam tvam
vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam atta ettavata
paramaditthadhammanibbanappatto  hoti  tam  kissa  hetu  yadeva  tattha  vitakkitam
vicaritam  etena  etam  olarikam  akkhayati  yato  kho  bho  ayam atta
@Footnote: 1 paramaditthadhammanibbanam pattotipi patho.
Vitakkavicaranam   vupasama   ajjhattam   sampasadanam   cetaso   ekodibhavam
avitakkam   avicaram   samadhijam   pitisukham   dutiyam   jhanam  upasampajja  viharati
ettavata    kho    bho    ayam   atta   paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.4}   Tamanno  evamaha  atthi  kho  bho  eso  atta  yam
tvam  vadesi  neso  natthiti  vadami  no ca kho bho ayam atta ettavata
paramaditthadhammanibbanappatto    hoti   tam   kissa   hetu   yadeva   tattha
pitigatam    cetaso    ubbilavitattam    etenetam   olarikam   akkhayati
yato  kho  bho  ayam  atta  pitiya  ca  viraga  upekkhako  ca  viharati
sato   ca   sampajano   sukhanca   kayena   patisamvedeti   yantam  ariya
acikkhanti   upekkhako   satima   sukhavihariti   tatiyam   jhanam  upasampajja
viharati   ettavata   kho  bho  ayam  atta  paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.5}   Tamanno   evamaha   atthi   kho  bho  eso  atta
yam   tvam  vadesi  neso  natthiti  vadami  no  ca  kho  bho  ayam  atta
ettavata      paramaditthadhammanibbanappatto     hoti     tam     kissa
hetu   yadeva   tattha   sukhamiti  cetaso  abhogo  etenetam  olarikam
akkhayati  yato  kho  bho  ayam  atta  sukhassa  ca  pahana  dukkhassa  ca
pahana    pubbe    va   somanassadomanassanam   atthangama   adukkhamasukham
upekkhasatiparisuddhim      catuttham      jhanam      upasampajja     viharati
Ettavata    kho    bho    ayam   atta   paramaditthadhammanibbanappatto
hotiti. Ittheke sato sattassa paramaditthadhammanibbanam pannapenti.
     {50.6} Imehi kho te bhikkhave samanabrahmana ditthadhammanibbanavada
sato  sattassa  paramaditthadhammanibbanam  pannapenti  pancahi  vatthuhi . Ye hi
keci  bhikkhave  samana  va  brahmana  va  ditthadhammanibbanavada  sato
sattassa   paramaditthadhammanibbanam  pannapenti  sabbe  te  imeheva  pancahi
vatthuhi .pe. Yehi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     {50.7}  Imehi  kho  te  bhikkhave  samanabrahmana aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti  catucattalisaya  vatthuhi  .  ye  hi  keci  bhikkhave  samana va
brahmana   va   aparantakappika   aparantanuditthino   aparantam  arabbha
anekavihitani  adhimuttipadani  abhivadanti  sabbe te imeheva catucattalisaya
vatthuhi .pe. Ye hi tathagatassa yathabhuccam vannam samma vadamana vadeyyum.
     {50.8}  Imehi  kho  te bhikkhave samanabrahmana pubbantakappika ca
aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya vatthuhi.
     {50.9} Ye hi keci bhikkhave samana va brahmana va pubbantakappika
va  aparantakappika  va pubbantaparantakappika va pubbantaparantanuditthino
pubbantaparantam        arabbha       anekavihitani       adhimuttipadani
Abhivadanti  sabbe  te imeheva dvasatthiya vatthuhi etesam va  annatarena
natthi ito bahiddha.
     {50.10}  Tayidam  bhikkhave  tathagato  pajanati  ime  ditthitthana
evamgahita   evamparamattha  evamgatika  bhavanti  evam  abhisamparayati .
Tanca  tathagato  pajanati  tato  ca  uttaritaram  pajanati  tanca  pajananam
na  paramasati  aparamasato  cassa  paccattanneva  nibbuti  vidita  vedananam
samudayanca   atthangamanca   assadanca   adinavanca   nissarananca   yathabhutam
viditva. Anupada vimutto bhikkhave tathagato.
     {50.11}  Ime  kho te bhikkhave dhamma gambhira duddasa duranubodha
santa   panita   atakkavacara   nipuna   panditavedaniya  ye  tathagato
sayam   abhinna   sacchikatva  pavedeti  yehi  tathagatassa  yathabhuccam  vannam
samma vadamana vadeyyum.
     [51]   Tatra   bhikkhave   ye   te  samanabrahmana  sassatavada
sassatam   attananca   lokanca   pannapenti   catuhi   vatthuhi  tadapi  tesam
bhavatam    samanabrahmananam    ajanatam    apassatam   vedayitam   tanhagatanam
paritassitam vipphanditameva 1-.
     [52]   Tatra  bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca   pannapenti   catuhi  vatthuhi  tadapi  tesam  bhavatam  samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
@Footnote: 1 Si. paritasitavipphanditameva.
     [53]   Tatra   bhikkhave   ye  te  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   tadapi   tesam  bhavatam
samanabrahmananam   ajanatam   apassatam   vedayitam   tanhagatanam   paritassitam
vipphanditameva.
     [54]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam    catuhi   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [55]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    dvihi   vatthuhi
tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam   vedayitam
tanhagatanam paritassitam vipphanditameva.
     [56]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   attharasahi   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [57]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [58]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [59]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti    atthahi    vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [60]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   sattahi   vatthuhi  tadapi
tesam   bhavatam   samanabrahmananam   ajanatam  apassatam  vedayitam  tanhagatanam
paritassitam vipphanditameva.
     [61]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato      sattassa      paramaditthadhammanibbanam     pannapenti     pancahi
vatthuhi    tadapi    tesam    bhavatam   samanabrahmananam   ajanatam   apassatam
vedayitam tanhagatanam paritassitam vipphanditameva.
     [62]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti   catucattalisaya   vatthuhi   tadapi  tesam  bhavatam  samanabrahmananam
ajanatam apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [63]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
ca  aparantakappika  ca  pubbantaparantakappika  ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   tadapi   tesam   bhavatam   samanabrahmananam   ajanatam
apassatam vedayitam tanhagatanam paritassitam vipphanditameva.
     [64]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca lokanca pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [65]   Tatra   bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [66]   Tatra   bhikkhave   ye   te  samanabrahmana  antanantika
antanantam lokassa pannapenti catuhi vatthuhi tadapi phassapaccaya.
     [67]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam catuhi vatthuhi tadapi phassapaccaya.
     [68]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam   attananca   lokanca   pannapenti   dvihi  vatthuhi  tadapi
phassapaccaya.
     [69]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
Abhivadanti attharasahi vatthuhi tadapi phassapaccaya.
     [70]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada     uddhamaghatana     sannimattanam     pannapenti    solasahi
vatthuhi tadapi phassapaccaya.
     [71]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi tadapi phassapaccaya.
     [72]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti atthahi vatthuhi tadapi phassapaccaya.
     [73]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam   pannapenti   sattahi   vatthuhi  tadapi
phassapaccaya.
     [74]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato   sattassa   paramaditthadhammanibbanam   pannapenti  pancahi  vatthuhi  tadapi
phassapaccaya.
     [75]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti catucattalisaya vatthuhi tadapi phassapaccaya.
     [76]  Tatra  bhikkhave  ye  te  samanabrahmana  pubbantakappika ca
Aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya vatthuhi tadapi phassapaccaya.
     [77]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca   lokanca   pannapenti   catuhi   vatthuhi   te   vata  annatra
phassa patisamvedissantiti netam thanam vijjati.
     [78]   Tatra  bhikkhave  ye  te  samanabrahmana  ekaccasassatika
ekaccaasassatika    ekaccam    sassatam   ekaccam   asassatam   attananca
lokanca    pannapenti    catuhi   vatthuhi   te   vata   annatra   phassa
patisamvedissantiti netam thanam vijjati.
     [79]   Tatra   bhikkhave   ye  te  samanabrahmana  antanantika
antanantam   lokassa   pannapenti   catuhi   vatthuhi   te   vata  annatra
phassa patisamvedissantiti netam thanam vijjati.
     [80]   Tatra  bhikkhave  ye  te  samanabrahmana  amaravikkhepika
tattha    tattha    panham    puttha   samana   vacavikkhepam   apajjanti
amaravikkhepam   catuhi  vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [81]  Tatra  bhikkhave  ye  te  samanabrahmana  adhiccasamuppannika
adhiccasamuppannam    attananca    lokanca    pannapenti    dvihi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [82]   Tatra   bhikkhave  ye  te  samanabrahmana  pubbantakappika
pubbantanuditthino    pubbantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti  attharasahi  vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [83]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
sannivada   uddhamaghatana   sannimattanam   pannapenti   solasahi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [84]   Tatra   bhikkhave   ye  te  samanabrahmana  uddhamaghatanika
asannivada     uddhamaghatana     asannimattanam    pannapenti    atthahi
vatthuhi te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [85]   Tatra   bhikkhave  ye  te  samanabrahmana  uddhamaghatanika
nevasanninasannivada        uddhamaghatana       nevasanninasannimattanam
pannapenti   atthahi   vatthuhi  te  vata  annatra  phassa  patisamvedissantiti
netam thanam vijjati.
     [86]  Tatra  bhikkhave  ye  te  samanabrahmana ucchedavada sato
sattassa   ucchedam   vinasam   vibhavam  pannapenti  sattahi  vatthuhi  te  vata
annatra phassa patisamvedissantiti netam thanam vijjati.
     [87]  Tatra  bhikkhave  ye te samanabrahmana ditthadhammanibbanavada
sato    sattassa    paramaditthadhammanibbanam    pannapenti   pancahi   vatthuhi
te vata annatra phassa patisamvedissantiti netam thanam vijjati.
     [88]   Tatra   bhikkhave  ye  te  samanabrahmana  aparantakappika
aparantanuditthino    aparantam    arabbha    anekavihitani   adhimuttipadani
abhivadanti    catucattalisaya    vatthuhi    te    vata   annatra   phassa
patisamvedissantiti ne thanam vijjati.
     [89]  Tatra  bhikkhave  ye  te  samanabrahmana  pubbantakappika ca
aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   te   vata  annatra  phassa  patisamvedissantiti  ne
thanam vijjati.
     [90]  Tatra  bhikkhave  ye  te  samanabrahmana sassatavada sassatam
attananca  lokanca  pannapenti  catuhi  vatthuhi  yepi  te  samanabrahmana
ekaccasassatika     ekaccaasassatika    yepi    te    samanabrahmana
antanantika   yepi   te   samanabrahmana  amaravikkhepika  yepi  te
samanabrahmana     adhiccasamuppannika     yepi    te    samanabrahmana
pubbantakappika     yepi     te     samanabrahmana     uddhamaghatanika
sannivada   yepi   te   samanabrahmana   uddhamaghatanika   asannivada
yepi    te    samanabrahmana    uddhamaghatanika   nevasanninasannivada
yepi   te   samanabrahmana   ucchedavada   yepi  te  samanabrahmana
ditthadhammanibbanavada         yepi        te        samanabrahmana
aparantakappika    yepi    te    samanabrahmana    pubbantakappika   ca
Aparantakappika   ca   pubbantaparantakappika   ca  pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
dvasatthiya   vatthuhi   sabbe  te  chahi  phassayatanehi  phussaphussa  1-
patisamvedenti   .  tesam  vedanapaccaya  tanha  tanhapaccaya  upadanam
upadanapaccaya    bhavo    bhavapaccaya   jati   jatipaccaya   jaramaranam
sokaparidevadukkhadomanassupayasa sambhavanti.
     {90.1}  Yato  kho  bhikkhave  bhikkhu  channam  phassayatananam samudayanca
atthangamanca   assadanca   adinavanca  nissarananca  yathabhutam  pajanati .
Ayam  imehi  sabbeheva  uttaritaram  pajanati. Ye hi keci bhikkhave samana
va    brahmana    va   pubbantakappika   va   aparantakappika   va
pubbantaparantakappika    va    pubbantaparantanuditthino   pubbantaparantam
arabbha   anekavihitani   adhimuttipadani  abhivadanti  sabbe  te  imeheva
dvasatthiya   vatthuhi   antojalikata   ettha   sita  va  ummujjamana
ummujjanti    ettha   pariyapanna   antojalikata   va   ummujjamana
ummujjanti
     {90.2}  seyyathapi  bhikkhave  dakkho kevatto va kevattantevasi
va    sukhumacchiddakena   2-   jalena   parittam   udakarahadam  otthareyya
tassa   evamassa   ye   kho   keci   imasmim   udakarahade   olarika
pana     sabbepete     antojalikata     ettha     sita     va
@Footnote: 1 Si. phussa phussa. atthakathayam phussa phussa. 2 Si. sukhumacchinnena.
@A. sukhumacchikena.
Ummujjamana    ummujjanti   ettha   pariyapanna   antojalikata   va
ummujjamana  ummujjantiti  evameva  kho  bhikkhave  ye  hi  keci samana
va    brahmana    va   pubbantakappika   va   aparantakappika   va
pubbantaparantakappika           va          pubbantaparantanuditthino
pubbantaparantam    arabbha    anekavihitani    adhimuttipadani    abhivadanti
sabbe   te   imeheva   dvasatthiya   vatthuhi   antojalikata  ettha
sita   va  ummujjamana  ummujjanti  ettha  pariyapanna  antojalikata
va ummujjamana ummujjanti.
     {90.3}   Ucchinnabhavanettiko  bhikkhave  tathagatassa  kayo  titthati
yavassa  kayo  thassati  tava  nam  dakkhanti  devamanussa  kayassa  bheda
uddham  jivitapariyadana  na  nam  dakkhanti  devamanussa  seyyathapi  bhikkhave
ambapindiya   vantacchinnaya   yani  kanici  ambani  vantapatibandhani  1-
sabbani  tani  tadanvayani  bhavanti evameva kho bhikkhave ucchinnabhavanettiko
tathagatassa  kayo titthati yavassa kayo thassati tava nam dakkhanti devamanussa
kayassa bheda uddham jivitapariyadana na nam dakkhanti devamanussati.
     {90.4}  Evam vutte ayasma anando bhagavantam etadavoca acchariyam
bhante  abbhutam  2-  bhante konamo ayam bhante dhammapariyayoti. Tasmatiha
tvam  ananda  imam  dhammapariyayam  atthajalantipi  nam  dharehi  dhammajalantipi
nam   dharehi   brahmajalantipi   nam   dharehi  ditthijalantipi  nam  dharehi
@Footnote: 1 Si. vantupanibandhanani. 2 Si. Yu. abbhutam.
Anuttaro   sangamavijayotipi   nam   dharehiti   .   idamavoca  bhagava .
Attamana   te   bhikkhu  bhagavato  bhasitam  abhinandunti  .  imasmim  ca  pana
veyyakaranasmim bhannamane dasasahassi 1- lokadhatu akampitthati.
                 Brahmajalasuttam pathamam nitthitam.
                              ------------
@Footnote:Si. sahassi.



             The Pali Tipitaka in Roman Character Volume 9 page 25-60. https://84000.org/tipitaka/read/roman_read.php?B=9&A=494&modeTY=2              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=494&modeTY=2              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=32&items=59              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]