ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī

attānañca   lokañca   paññapenti   .   santi   bhikkhave  khiḍḍāpadosikā
nāma   devā  .  te  ativelaṃ  hassakhiḍḍāratidhammasamāpannā  viharanti .
Tesaṃ  ativelaṃ  hassakhiḍḍāratidhammasamāpannānaṃ  viharataṃ  sati  pamussati  1-.
Satiyā sammosā te devā tamhā kāyā cavanti.
     {32.1}  Ṭhānaṃ  kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā
kāyā  cavitvā  itthattaṃ  āgacchati  itthattaṃ  āgato  samāno agārasmā
anagāriyaṃ  pabbajati  agārasmā  anagāriyaṃ  pabbajito samāno ātappamanvāya
@Footnote: 1 sammussati.

--------------------------------------------------------------------------------------------- page26.

Padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati. {32.2} So evamāha ye kho te bhonto devā na khiḍḍāpadosikā te na ativelaṃ hassakhiḍḍāratirammasamāpannā viharanti . Tesaṃ na ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati na pamussati . satiyā asammosā te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 1- khiḍḍāpadosikā te mayaṃ ativelaṃ hassakhiḍḍāratidhammasamāpannā viharimhā 2- . tesanno ativelaṃ hassakhiḍḍāratidhammasamāpannānaṃ viharataṃ sati pamussati . satiyā sammosā evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. [33] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . santi bhikkhave manopadosikā @Footnote: 1 Sī. ahumha. 2 Sī. viharimha.

--------------------------------------------------------------------------------------------- page27.

Nāma devā . te ativelaṃ aññamaññaṃ upanijjhāyanti . te ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padosenti . Te aññamaññaṃ paduṭṭhacittā kilantakāyā kilantacittā . te devā tamhā kāyā cavanti. {33.1} Ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte taṃ pubbenivāsaṃ anussarati tato paraṃ nānussarati. {33.2} So evamāha ye kho te bhonto devā na manopadosikā te nātivelaṃ aññamaññaṃ upanijjhāyanti . te nātivelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi *- cittāni nappadussenti 1- . te aññamaññaṃ *- appaduṭṭhacittā akilantakāyā akilantacittā . te devā tamhā kāyā na cavanti niccā dhuvā sassatā avipariṇāmadhammā sassatisamaṃ tatheva ṭhassanti . ye pana mayaṃ ahumhā 2- manopadosikā te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyimhā 3- . te mayaṃ ativelaṃ aññamaññaṃ upanijjhāyantā aññamaññamhi cittāni padosimhā 4- . te mayaṃ aññamaññaṃ paduṭṭhacittā kilantakāyā @Footnote: 1 Sī. nappadūsenti. 2 Sī. ahumha. 3 Sī. upanijjhāyimha. @4 Sī. padosimha. @* mīkār—kṛ´์ khagœ añmaññamhi peḌna aññamaññamhi @* mīkār—kṛ´์ khagœ añmaññaṃ peḌna aññamaññaṃ

--------------------------------------------------------------------------------------------- page28.

Kilantacittā . evaṃ mayaṃ tamhā kāyā cutā aniccā addhuvā appāyukā cavanadhammā itthattaṃ āgatāti . idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti. [34] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī . so takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ 1- evamāha yaṃ kho idaṃ vuccati cakkhuntipi sotantipi ghānantipi jivhātipi kāyotipi ayaṃ attā anicco addhuvo asassato vipariṇāmadhammo . yañca kho idaṃ vuccati cittanti vā manoti vā viññāṇanti vā ayaṃ attā nicco dhuvo sassato avipariṇāmadhammo sassatisamaṃ tatheva ṭhassatīti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti . imehi kho te bhikkhave samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti @Footnote: 1 Sī. Yu. sayaṃpaṭibhānaṃ.

--------------------------------------------------------------------------------------------- page29.

Catūhi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti sabbe te imeheva catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā. {34.1} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti . Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto bhikkhave tathāgato . ime kho bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [35] Santi bhikkhave eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati

--------------------------------------------------------------------------------------------- page30.

Yathā samāhite citte antasaññī lokasmiṃ viharati . so evamāha antavā ayaṃ loko parivaṭumo . taṃ kissa hetu. Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte antasaññī lokasmiṃ viharāmi . imināmahaṃ etaṃ jānāmi yathā antavā ayaṃ loko parivaṭumoti. Idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. [36] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte anantasaññī lokasmiṃ viharati . so evamāha ananto ayaṃ loko apariyanto ye te samaṇabrāhmaṇā evamāhaṃsu antavā ayaṃ loko parivaṭumoti . tesaṃ musā . ananto ayaṃ loko apariyanto . taṃ kissa hetu. Ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte anantasaññī lokasmiṃ viharāmi . imināmahaṃ etaṃ jānāmi yathā ananto ayaṃ loko apariyantoti . idaṃ bhikkhave

--------------------------------------------------------------------------------------------- page31.

Dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. [37] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharati tiriyaṃ anantasaññī . so evamāha antavā ca ayaṃ loko ananto ca ye te samaṇabrāhmaṇā evamāhaṃsu antavā ayaṃ loke parivaṭumoti . tesaṃ musā . yepi te samaṇabrāhmaṇā evamāhaṃsu ananto ayaṃ loko apariyantoti . tesaṃpi musā . Antavā ca ayaṃ loko ananto ca . taṃ kissa hetu . ahaṃ hi ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusāmi yathā samāhite citte uddhamadho antasaññī lokasmiṃ viharāmi tiriyaṃ anantasaññī . Imināmahaṃ etaṃ jānāmi yathā antavā ca ayaṃ loko ananto cāti. Idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. [38] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha antānantikā antānantaṃ lokassa paññapenti . idha bhikkhave

--------------------------------------------------------------------------------------------- page32.

Ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī . so takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ evamāha nevāyaṃ loko antavā na panānanto ye te samaṇabrāhmaṇā evamāhaṃsu antavā ayaṃ loko parivaṭumoti . tesampi musā . yepi te samaṇabrāhmaṇā evamāhaṃsu ananto ayaṃ loko apariyantoti . Tesampi musā . yepi te samaṇabrāhmaṇā evamāhaṃsu antavā ca ayaṃ loko ananto cāti . Tesampi musā. Nevāyaṃ loko antavā na panānantoti . idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti. {38.1} Imehi kho te bhikkhave samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā antānantikā antānantaṃ lokassa paññapenti sabbe te imeheva catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā. {38.2} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti . Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto bhikkhave tathāgato . ime kho te bhikkhave dhammā gambhīrā

--------------------------------------------------------------------------------------------- page33.

Duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [39] Santi bhikkhave eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. {39.1} Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti yathābhūtaṃ nappajānāti . Tassa evaṃ hoti ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti yathābhūtaṃ nappajānāmi ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ appajānanto idaṃ akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti vā byākareyyaṃ idaṃ akusalanti vā byākareyyaṃ taṃ mamassa musā yaṃ mamassa musā so mamassa vighāto yo mamassa vighāto so mamassa antarāyoti . iti so musāvādabhayā musāvādaparijegucchā nevidaṃ kusalanti byākaroti na panidaṃ akusalanti byākaroti tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ evantipi me no . tathātipi me no. Aññathātipi me no. Notipi @Footnote: 1 Sī. Yu. ahañceva kho.

--------------------------------------------------------------------------------------------- page34.

Me no . no notipi me noti . idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. [40] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti yathābhūtaṃ nappajānāti . tassa evaṃ hoti ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti yathābhūtaṃ nappajānāmi ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ appajānanto idaṃ akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti vā byākareyyaṃ idaṃ akusalanti vā byākareyyaṃ tattha me assa chando vā rāgo vā doso vā paṭigho vā yattha me assa chando vā rāgo vā doso vā paṭigho vā taṃ mamassa upādānaṃ yaṃ mamassa upādānaṃ so mamassa vighāto yo mamassa vighāto so mamassa antarāyoti . iti so upādānabhayā upādānaparijegucchā nevidaṃ kusalanti byākaroti na panidaṃ akusalanti byākaroti tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ evantipi me no . tathātipi me no . @Footnote: 1 Sī. Yu. ahañceva kho.

--------------------------------------------------------------------------------------------- page35.

Aññathātipi me no . notipi me no . no notipi me noti. Idaṃ bhikkhave dutiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. [41] Tatiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā idaṃ kusalanti yathābhūtaṃ nappajānāti idaṃ akusalanti yathābhūtaṃ nappajānāti . tassa evaṃ hoti ahaṃ kho idaṃ kusalanti yathābhūtaṃ nappajānāmi idaṃ akusalanti yathābhūtaṃ nappajānāmi ahañce kho 1- pana idaṃ kusalanti yathābhūtaṃ appajānanto idaṃ akusalanti yathābhūtaṃ appajānanto idaṃ kusalanti vā byākareyyaṃ idaṃ akusalanti vā byākareyyaṃ santi hi kho samaṇabrāhmaṇā paṇḍitā nipuṇā kataparappavādā vālavedhirūpā te bhindantā maññe caranti paññāgatena diṭṭhigatāni te maṃ tattha samanuyuñjeyyuṃ samanuggāheyyuṃ samanubhāseyyuṃ ye maṃ tattha samanuyuñjeyyuṃ samanuggāheyyuṃ samanubhāseyyuṃ tesāhaṃ na sampāyeyyaṃ 2- yañcāhaṃ 3- na sampāyeyyaṃ so mamassa vighāto yo mamassa vighāto so @Footnote: 1 Sī. Yu. ahañceva kho. 2 sampāheyyaṃ sampāpeyyaṃ sampayeyyaṃ @ sampādeyyaṃ. 3 Sī. Yu. yesāhaṃ.

--------------------------------------------------------------------------------------------- page36.

Mamassa antarāyoti . iti so anuyogabhayā anuyogaparijegucchā nevidaṃ kusalanti byākaroti na panidaṃ akusalanti byākaroti tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ evantipi me no . tathātipi me no . aññathātipi me no . Notipi me no . no notipi me noti . idaṃ bhikkhave tatiyaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. [42] Catutthe ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā mando hoti momūho . so mandattā momūhattā tattha tattha paṇhaṃ puṭṭho samāno vācāvikkhepaṃ āpajjati amarāvikkhepaṃ atthi paro lokoti iti ce maṃ pucchasi atthi paro lokoti iti ce me assa atthi paro lokoti iti tena 1- byākareyyaṃ evantipi me no . tathātipi me no . aññathātipi me no. Notipi me no . no notipi me no. Natthi paro loko .pe. Atthi ca natthi ca paro loko . Nevatthi na natthi paro loko. Atthi sattā @Footnote: 1 tena te naṃ.

--------------------------------------------------------------------------------------------- page37.

Opapātikā . natthi sattā opapātikā . atthi ca natthi ca sattā opapātikā. Nevatthi na natthi sattā opapātikā. {42.1} Atthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . atthi ca natthi ca sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . nevatthi na natthi sukaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko . hoti tathāgato parammaraṇā . na hoti tathāgato parammaraṇā . hoti ca na ca hoti tathāgato parammaraṇā . neva hoti na na hoti tathāgato parammaraṇāti iti ce maṃ pucchasi. Neva hoti na na hoti tathāgato parammaraṇāti iti ce me assa neva hoti na na hoti tathāgato parammaraṇāti iti te na 1- byākareyyaṃ evantipi me no . tathātipi me no . aññathātipi me no . Notipi me no . no notipi me noti . Idaṃ bhikkhave catutthaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ. {42.2} Imehi kho te bhikkhave samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti @Footnote: 1 te nantipi tenātipi pāṭho.

--------------------------------------------------------------------------------------------- page38.

Amarāvikkhepaṃ sabbe te imeheva catūhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [43] Santi bhikkhave eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi . Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi. {43.1} Santi bhikkhave asaññīsattā 1- nāma devā saññuppādā ca pana te devā tamhā kāyā cavanti . ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ aññataro satto tamhā kāyā cavitvā itthattaṃ āgacchati itthattaṃ āgato samāno agārasmā anagāriyaṃ pabbajati agārasmā anagāriyaṃ pabbajito samāno ātappamanvāya padhānamanvāya anuyogamanvāya appamādamanvāya sammāmanasikāramanvāya tathārūpaṃ cetosamādhiṃ phusati yathā samāhite citte saññuppādaṃ anussarati tato paraṃ nānussarati . so evamāha adhiccasamuppanno attā ca loko ca . taṃ kissa hetu. Ahaṃ hi pubbe nāhosiṃ somhi etarahi ahutvā santatāya pariṇatoti . idaṃ bhikkhave paṭhamaṃ ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ @Footnote: 1 Sī. Yu. asaññasattā.

--------------------------------------------------------------------------------------------- page39.

Attānañca lokañca paññapenti. [44] Dutiye ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti . Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā takkī hoti vimaṃsī. So takkapariyāhataṃ vimaṃsānucaritaṃ sayaṃpāṭibhāṇaṃ evamāha adhiccasamuppanno attā ca loko cāti . Idaṃ bhikkhave dutiye ṭhānaṃ yaṃ āgamma yaṃ ārabbha eke samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti. {44.1} Imehi kho bhikkhave samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti sabbe te imeheva dvīhi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ . imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva aṭṭhārasahi vatthūhi etesaṃ vā aññatarena natthi

--------------------------------------------------------------------------------------------- page40.

Ito bahiddhā. {44.2} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃabhisamparāyāti . Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ na parāmasati . aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā . anupādā vimutto bhikkhave tathāgato . ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [45] Santi bhikkhave eke samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi. [46] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti

--------------------------------------------------------------------------------------------- page41.

Soḷasahi vatthūhi. {46.1} Rūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti. Arūpī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti. Rūpī ca arūpī ca attā hoti .pe. nevarūpīnārūpī attā hoti . antavā attā hoti . anantavā attā hoti. Antavā ca anantavā ca attā hoti. Nevantavānānantavā attā hoti . ekattasaññī attā hoti . Nānattasaññī attā hoti . parittasaññī attā hoti . Appamāṇasaññī attā hoti . ekantasukhī attā hoti . Ekantadukkhī attā hoti . sukhadukkhī attā hoti . adukkhamasukhī attā hoti arogo paraṃ maraṇā saññīti naṃ paññapenti. {46.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti sabbe te imeheva soḷasahi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [47] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā

--------------------------------------------------------------------------------------------- page42.

Asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi vatthūhi. {47.1} Rūpī attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti . arūpī attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti . rūpī ca arūpī ca attā hoti .pe. Nevarūpīnārūpī attā hoti . antavā attā hoti . anantavā attā hoti . Antavā ca anantavā ca attā hoti . nevantavā nānantavā attā hoti arogo paraṃ maraṇā asaññīti naṃ paññapenti. {47.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā 1- asaññīvādā uddhamāghatanā 2- asaññimattānaṃ paññapenti aṭṭhahi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti sabbe te imeheva aṭṭhahi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [48] Santi bhikkhave eke samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi. {48.1} Te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi . rūpī attā hoti arogo paraṃ maraṇā nevasaññīnāsaññīti naṃ paññapenti . @Footnote: 1 Yu. uddhamāghātanikā. 2 Yu. uddhamāghātanā.

--------------------------------------------------------------------------------------------- page43.

Arūpī attā hoti .pe. rūpī ca arūpī ca attā hoti. Nevarūpīnārūpī attā hoti . antavā attā hoti . anantavā attā hoti . Antavā ca anantavā ca attā hoti . nevantavānānantavā attā hoti arogo parammaraṇā nevasaññīnāsaññīti naṃ paññapenti. {48.2} Imehi kho te bhikkhave samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti sabbe te imeheva aṭṭhahi vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā .pe. yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [49] Santi bhikkhave eke samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi yato kho bho ayaṃ attā rūpī cātummahābhūtiko mātāpettikasambhavo kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti . tamañño evamāha

--------------------------------------------------------------------------------------------- page44.

Atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā dibbo rūpī kāmāvacaro kavaḷiṅkārāhārabhakkho taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti paraṃ maraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.1} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā dibbo rūpī manomayo sabbaṅgapaccaṅgī ahīnindriyo taṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.2} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā @Footnote:Sī. Yu. taṃ tvaṃ (catūsu ṭhānesu).

--------------------------------------------------------------------------------------------- page45.

Nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanūpago yaṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.3} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanūpago yaṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.4} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanūpago yaṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā

--------------------------------------------------------------------------------------------- page46.

Kho bho ayaṃ attā sammā samucchinno hotīti . ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.5} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā sammā samucchinno hoti atthi kho bho añño attā sabbaso ākiñcaññāyatanaṃ samatikkamma 1- nevasaññānāsaññāyatanūpago yaṃ tvaṃ na jānāsi na passasi tamahaṃ jānāmi passāmi so kho bho ayaṃ 2- attā yato kāyassa bhedā ucchijjati vinassati na hoti parammaraṇā ettāvatā kho bho ayaṃ attā sammā samucchinno hotīti. Ittheke sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti. {49.6} Imehi kho te bhikkhave samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sabbe te imeheva sattahi vatthūhi .p. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [50] Santi bhikkhave eke samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi . te ca bhonto samaṇabrāhmaṇā kimāgamma kimārabbha @Footnote: 1 Yu. santametaṃ paṇītametanti neva-go. 2 Sī. Yu. ayanti pāṭho @na dissati.

--------------------------------------------------------------------------------------------- page47.

Diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi. {50.1} Idha bhikkhave ekacco samaṇo vā brāhmaṇo vā evaṃvādī hoti evaṃdiṭṭhi yato kho bho ayaṃ attā pañcahi kāmaguṇehi samappito samaṅgībhūto paricāreti ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto 1- hotīti . Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. {50.2} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu kāmā hi bho aniccā dukkhā vipariṇāmadhammā tesaṃ vipariṇāmaññathābhāvā uppajjanti sokaparidevadukkhadomanassupāyāsā yato kho bho ayaṃ attā vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti . ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. {50.3} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha vitakkitaṃ vicāritaṃ etena etaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā @Footnote: 1 paramadiṭṭhadhammanibbānaṃ pattotipi pāṭho.

--------------------------------------------------------------------------------------------- page48.

Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. {50.4} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha pītigataṃ cetaso ubbilāvitattaṃ etenetaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā pītiyā ca virāgā upekkhako ca viharati sato ca sampajāno sukhañca kāyena paṭisaṃvedeti yantaṃ ariyā ācikkhanti upekkhako satimā sukhavihārīti tatiyaṃ jhānaṃ upasampajja viharati ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. {50.5} Tamañño evamāha atthi kho bho eso attā yaṃ tvaṃ vadesi neso natthīti vadāmi no ca kho bho ayaṃ attā ettāvatā paramadiṭṭhadhammanibbānappatto hoti taṃ kissa hetu yadeva tattha sukhamiti cetaso ābhogo etenetaṃ oḷārikaṃ akkhāyati yato kho bho ayaṃ attā sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthaṅgamā adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthaṃ jhānaṃ upasampajja viharati

--------------------------------------------------------------------------------------------- page49.

Ettāvatā kho bho ayaṃ attā paramadiṭṭhadhammanibbānappatto hotīti. Ittheke sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti. {50.6} Imehi kho te bhikkhave samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi . Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti sabbe te imeheva pañcahi vatthūhi .pe. Yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. {50.7} Imehi kho te bhikkhave samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi . ye hi keci bhikkhave samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva catucattāḷīsāya vatthūhi .pe. Ye hi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. {50.8} Imehi kho te bhikkhave samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi. {50.9} Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni

--------------------------------------------------------------------------------------------- page50.

Abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi etesaṃ vā aññatarena natthi ito bahiddhā. {50.10} Tayidaṃ bhikkhave tathāgato pajānāti ime diṭṭhiṭṭhānā evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavanti evaṃ abhisamparāyāti . Tañca tathāgato pajānāti tato ca uttaritaraṃ pajānāti tañca pajānanaṃ na parāmasati aparāmasato cassa paccattaññeva nibbuti viditā vedanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ viditvā. Anupādā vimutto bhikkhave tathāgato. {50.11} Ime kho te bhikkhave dhammā gambhīrā duddasā duranubodhā santā paṇītā atakkāvacarā nipuṇā paṇḍitavedanīyā ye tathāgato sayaṃ abhiññā sacchikatvā pavedeti yehi tathāgatassa yathābhuccaṃ vaṇṇaṃ sammā vadamānā vadeyyuṃ. [51] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva 1-. [52] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. @Footnote: 1 Sī. paritasitavipphanditameva.

--------------------------------------------------------------------------------------------- page51.

[53] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [54] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [55] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [56] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [57] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.

--------------------------------------------------------------------------------------------- page52.

[58] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [59] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [60] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [61] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [62] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva.

--------------------------------------------------------------------------------------------- page53.

[63] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi tadapi tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ ajānataṃ apassataṃ vedayitaṃ taṇhāgatānaṃ paritassitaṃ vipphanditameva. [64] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā. [65] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi tadapi phassapaccayā. [66] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi tadapi phassapaccayā. [67] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi tadapi phassapaccayā. [68] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi tadapi phassapaccayā. [69] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni

--------------------------------------------------------------------------------------------- page54.

Abhivadanti aṭṭhārasahi vatthūhi tadapi phassapaccayā. [70] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi tadapi phassapaccayā. [71] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi vatthūhi tadapi phassapaccayā. [72] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi tadapi phassapaccayā. [73] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi tadapi phassapaccayā. [74] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi tadapi phassapaccayā. [75] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi tadapi phassapaccayā. [76] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca

--------------------------------------------------------------------------------------------- page55.

Aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi tadapi phassapaccayā. [77] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [78] Tatra bhikkhave ye te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā ekaccaṃ sassataṃ ekaccaṃ asassataṃ attānañca lokañca paññapenti catūhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [79] Tatra bhikkhave ye te samaṇabrāhmaṇā antānantikā antānantaṃ lokassa paññapenti catūhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [80] Tatra bhikkhave ye te samaṇabrāhmaṇā amarāvikkhepikā tattha tattha paṇhaṃ puṭṭhā samānā vācāvikkhepaṃ āpajjanti amarāvikkhepaṃ catūhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [81] Tatra bhikkhave ye te samaṇabrāhmaṇā adhiccasamuppannikā adhiccasamuppannaṃ attānañca lokañca paññapenti dvīhi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

--------------------------------------------------------------------------------------------- page56.

[82] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti aṭṭhārasahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [83] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā saññīvādā uddhamāghatanā saññimattānaṃ paññapenti soḷasahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [84] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā uddhamāghatanā asaññimattānaṃ paññapenti aṭṭhahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [85] Tatra bhikkhave ye te samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā uddhamāghatanā nevasaññīnāsaññimattānaṃ paññapenti aṭṭhahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [86] Tatra bhikkhave ye te samaṇabrāhmaṇā ucchedavādā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññapenti sattahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati. [87] Tatra bhikkhave ye te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā sato sattassa paramadiṭṭhadhammanibbānaṃ paññapenti pañcahi vatthūhi te vata aññatra phassā paṭisaṃvedissantīti netaṃ ṭhānaṃ vijjati.

--------------------------------------------------------------------------------------------- page57.

[88] Tatra bhikkhave ye te samaṇabrāhmaṇā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti catucattāḷīsāya vatthūhi te vata aññatra phassā paṭisaṃvedissantīti ne ṭhānaṃ vijjati. [89] Tatra bhikkhave ye te samaṇabrāhmaṇā pubbantakappikā ca aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi te vata aññatra phassā paṭisaṃvedissantīti ne ṭhānaṃ vijjati. [90] Tatra bhikkhave ye te samaṇabrāhmaṇā sassatavādā sassataṃ attānañca lokañca paññapenti catūhi vatthūhi yepi te samaṇabrāhmaṇā ekaccasassatikā ekaccaasassatikā yepi te samaṇabrāhmaṇā antānantikā yepi te samaṇabrāhmaṇā amarāvikkhepikā yepi te samaṇabrāhmaṇā adhiccasamuppannikā yepi te samaṇabrāhmaṇā pubbantakappikā yepi te samaṇabrāhmaṇā uddhamāghatanikā saññīvādā yepi te samaṇabrāhmaṇā uddhamāghatanikā asaññīvādā yepi te samaṇabrāhmaṇā uddhamāghatanikā nevasaññīnāsaññīvādā yepi te samaṇabrāhmaṇā ucchedavādā yepi te samaṇabrāhmaṇā diṭṭhadhammanibbānavādā yepi te samaṇabrāhmaṇā aparantakappikā yepi te samaṇabrāhmaṇā pubbantakappikā ca

--------------------------------------------------------------------------------------------- page58.

Aparantakappikā ca pubbantāparantakappikā ca pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti dvāsaṭṭhiyā vatthūhi sabbe te chahi phassāyatanehi phussāphussā 1- paṭisaṃvedenti . tesaṃ vedanāpaccayā taṇhā taṇhāpaccayā upādānaṃ upādānapaccayā bhavo bhavapaccayā jāti jātipaccayā jarāmaraṇaṃ sokaparidevadukkhadomanassupāyāsā sambhavanti. {90.1} Yato kho bhikkhave bhikkhu channaṃ phassāyatanānaṃ samudayañca atthaṅgamañca assādañca ādīnavañca nissaraṇañca yathābhūtaṃ pajānāti . Ayaṃ imehi sabbeheva uttaritaraṃ pajānāti. Ye hi keci bhikkhave samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālikatā ettha sitā va ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjanti {90.2} seyyathāpi bhikkhave dakkho kevaṭṭo vā kevaṭṭantevāsī vā sukhumacchiddakena 2- jālena parittaṃ udakarahadaṃ otthareyya tassa evamassa ye kho keci imasmiṃ udakarahade oḷārikā pāṇā sabbepete antojālikatā ettha sitā va @Footnote: 1 Sī. phussa phussa. aṭṭhakathāyaṃ phussā phussā. 2 Sī. sukhumacchinnena. @A. sukhumacchikena.

--------------------------------------------------------------------------------------------- page59.

Ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjantīti evameva kho bhikkhave ye hi keci samaṇā vā brāhmaṇā vā pubbantakappikā vā aparantakappikā vā pubbantāparantakappikā vā pubbantāparantānudiṭṭhino pubbantāparantaṃ ārabbha anekavihitāni adhimuttipadāni abhivadanti sabbe te imeheva dvāsaṭṭhiyā vatthūhi antojālikatā ettha sitā va ummujjamānā ummujjanti ettha pariyāpannā antojālikatā va ummujjamānā ummujjanti. {90.3} Ucchinnabhavanettiko bhikkhave tathāgatassa kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussā seyyathāpi bhikkhave ambapiṇḍiyā vaṇṭacchinnāya yāni kānici ambāni vaṇṭapaṭibandhāni 1- sabbāni tāni tadanvayāni bhavanti evameva kho bhikkhave ucchinnabhavanettiko tathāgatassa kāyo tiṭṭhati yāvassa kāyo ṭhassati tāva naṃ dakkhanti devamanussā kāyassa bhedā uddhaṃ jīvitapariyādānā na naṃ dakkhanti devamanussāti. {90.4} Evaṃ vutte āyasmā ānando bhagavantaṃ etadavoca acchariyaṃ bhante abbhūtaṃ 2- bhante konāmo ayaṃ bhante dhammapariyāyoti. Tasmātiha tvaṃ ānanda imaṃ dhammapariyāyaṃ atthajālantipi naṃ dhārehi dhammajālantipi naṃ dhārehi brahmajālantipi naṃ dhārehi diṭṭhijālantipi naṃ dhārehi @Footnote: 1 Sī. vaṇṭūpanibandhanāni. 2 Sī. Yu. abbhutaṃ.

--------------------------------------------------------------------------------------------- page60.

Anuttaro saṅgāmavijayotipi naṃ dhārehīti . idamavoca bhagavā . Attamanā te bhikkhū bhagavato bhāsitaṃ abhinandunti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne dasasahassī 1- lokadhātu akampitthāti. Brahmajālasuttaṃ paṭhamaṃ niṭṭhitaṃ. ------------ @Footnote:Sī. sahassī.


             The Pali Tipitaka in Roman Character Volume 9 page 25-60. https://84000.org/tipitaka/read/roman_read.php?B=9&A=494&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=9&A=494&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=9&item=32&items=59              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=9&siri=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=9&i=1              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=4&A=1              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=1              Contents of The Tipitaka Volume 9 https://84000.org/tipitaka/read/?index_9 https://84000.org/tipitaka/english/?index_9

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]