ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

                         2. Vibhaṅgasuttavaṇṇanā
    [2] Dutiyepi vuttanayeneva suttanikkhepo veditabbo. Ayaṃ pana viseso:-
paṭhamaṃ ugghaṭitaññūpuggalānaṃ vasena saṅkhepato desitaṃ, 1- idaṃ vipacitaññūnaṃ
vasena vitthāratoti. Imasmiñca pana sutte catasso vallihārakapurisūpamā vattabbā,
tā visuddhimagge vuttā eva. Yathā hi vallihārako puriso valliyā aggaṃ disvā
tadanusārena mūlaṃ pariyesanto taṃ disvā valliṃ mūle chetvā ādāya kamme
upaneyya, evaṃ bhagavā vitthāradesanaṃ desento paṭiccasamuppādassa aggabhūtā
jarāmaraṇā 2- paṭṭhāya yāva mūlabhūtaṃ avijjāpadaṃ, tāva desanaṃ āharitvā puna
vaṭṭavivaṭṭaṃ desento niṭṭhāpesi.
    Tatrāyaṃ jarāmaraṇādīnaṃ vitthāradesanāya atthavinicchayo:- jarāmaraṇaniddese
tāva tesaṃ tesanti 3- ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddesoti
@Footnote: 1 cha.Ma., i. dassitaṃ
@2 Sī.,i. aggabhūtajarāmaraṇato    3 Sī.,i. yā tesaṃ tesanti

--------------------------------------------------------------------------------------------- page13.

Viññātabbo. Yā devadattassa jarā, yā somadattassāti evaṃ hi divasampi kathentassa neva sattā pariyādānaṃ gacchanti, imehi pana dvīhi padehi na koci satto apariyādinno hoti. Tasmā vuttaṃ "ayaṃ saṅkhepato anekesaṃ sattānaṃ sādhāraṇaniddeso"ti. Tamhi tamhīti ayaṃ gatijātivasena anekesaṃ sattanikāyānaṃ sādhāraṇaniddeso. Sattanikāyeti sādhāraṇaniddese niddiṭṭhassa sarūpanidassanaṃ. Jarā jīraṇatātiādīsu pana jarāti sabhāvaniddeso. Jīraṇatāti ākāraniddeso. Khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā, pacchimā dve pakatiniddesā. Ayaṃ hi jarāti iminā padena sabhāvatopi 1- dīpitā, tenassāyaṃ sabhāvaniddeso. Jīraṇatāti iminā ākārato, tenassāyaṃ ākāraniddeso. Khaṇḍiccanti iminā kālātikkame dantanakhānaṃ khaṇḍitabhāvakaraṇakiccato. Pāliccanti iminā kesalomānaṃ palitabhāvakaraṇakiccato. Valittacatāti iminā maṃsaṃ milāpetvā tace valibhāvakaraṇakiccato dīpitā. Tenassā ime khaṇḍiccantiādayo tayo kālātikkame kiccaniddesā. Tehi imesaṃ vikārānaṃ dassanavasena pākaṭībhūtā pākaṭajarā dassitā. Yatheva hi udakassa vā vātassa vā aggino vā tiṇarukkhādīnaṃ sambhaggapalibhaggatāya 2- vā jhāmatāya vā gatamaggo pākaṭo hoti, na ca so gatamaggo tāneva udakādīni, evameva jarāya dantādīsu khaṇḍiccādivasena gatamaggo pākaṭo, cakkhuṃ ummīletvāpi gayhati, na ca khaṇḍiccādīneva jaRā. Na hi jarā cakkhuviññeyyā hoti. Āyuno saṃhāni indriyānaṃ paripākoti imehi pana padehi kālātikkameyeva abhibyattāya āyukkhayacakkhādiindriyaparipākasaññitāya pakatiyā dīpitā. Tenassime pacchimā dve pakatiniddesāti veditabbā. Tattha yasmā jaraṃ pattassa āyu @Footnote: 1 cha.Ma. pi-saddo na dissati @2 Sī.,i. sambhaggavibhaggatāya

--------------------------------------------------------------------------------------------- page14.

Hāyati, tasmā jarā "āyuno saṃhānī"ti phalūpacārena vuttā. Yasamā ca daharakāle supasannāni sukhumampi attano visayaṃ sukheneva gaṇhanasamatthāni cakkhādīni indriyāni jaraṃ pattassa paripakkāni āluḷitāni avisiddhāni, 1- oḷārikampi attano visayaṃ gahetuṃ asamatthāni honti, tasmā "indriyānaṃ paripāko"ti phalūpacāreneva vuttā. Sā panāyaṃ evaṃ niddiṭṭhā sabbāpi jarā pākaṭā paṭicchannāti duvidhā hoti. Tattha dantādīsu khaṇḍabhāvādidassanato 2- rūpadhammesu jarā pākaṭajarā nāma, arūpadhammesu pana jarā tādisassa vikārassa adassanato paṭicchannajarā nāma. Tattha yvāyaṃ khaṇḍādibhāvo dissati, so tādisānaṃ dantādīnaṃ suviññeyyattā vaṇṇoyeva, taṃ cakkhunā disvā manodvārena cintetvā "ime dantā jarāya pahaṭā"ti jaraṃ jānāti udakaṭṭhāne baddhāni gosīsādīni oloketvā heṭṭhā udakassa atthibhāvaṃ jānanaṃ viya. Puna avīci savīcīti evampi duvidhā hoti. Tattha maṇikanakarajatapavāḷacandimasuriyādīnaṃ viya mandadasakādīsu pāṇīnaṃ viya ca pupphaphalapallavādīsu ca apāṇīnaṃ viya antarantarā vaṇṇavisesādīnaṃ duviññeyyattā jarā avīcijarā nāma, nirantarajarāti attho. Tato aññesu pana yathāvuttesu antarantarā vaṇṇavisesādīnaṃ suviññeyyattā jarā savīcijarā nāmāti veditabbā. Ito paraṃ tesaṃ tesantiādi vuttanayeneva veditabbaṃ. Cuti cavanatātiādīsu pana cutīti cavanakavasena vuccati, ekacatupañcakhandhāyatanasāmaññavacanametaṃ. 3- Cavanatāti bhāvavacanena lakkhaṇanidassanaṃ. Bhedoti cutikkhandhānaṃ bhaṅguppattiparidīpanaṃ. Antaradhānanti ghaṭasseva bhinnassa bhinnānaṃ cutikkhandhānaṃ yena kenaci pariyāyena @Footnote: 1 cha.Ma., i. avisadāni 2 cha.Ma., i. khaṇḍādibhāvadassanato @3 cha.Ma. ekacatupañcakkhandhasāmaññavacanametaṃ

--------------------------------------------------------------------------------------------- page15.

Bhāvaparidīpanaṃ. Maccu maraṇanti maccusaṅkhātaṃ maraṇaṃ, tena samucchedamaraṇādīni nisedheti. Kāloti 1- antako, tassa kiriyā kālakiriyā. Evaṃ tena lokasammatiyā maraṇaṃ dīpeti. Idāni paramatthena dīpetuṃ khandhanaṃ bhedotiādimāha. Paramatthena hi khandhāyeva bhijjanti, na satto nāma koci marati. Khandhesu pana bhijjamānesu satto marati, bhinnesu matoti vohāro hoti. Ettha ca catupañcavokāravasena khandhānaṃ bhedo, ekavokāravasena kaḷevarassa nikkhePo. Catuvokāravasena ca khandhānaṃ bhedo, sesadvayavasena kaḷevarassa nikkhepo veditabbo. Kasmā? bhavadvayepi rūpakāyasaṅkhātassa kaḷevarassa sabbhāvato. 2- Athavā yasmā cātummahārājikādīsu khandhā bhijjanteva, na kiñci nikkhipati, tasmā tesaṃ vasena khandhānaṃ bhedo, manussādīsu kaḷevarassa nikkhePo. Ettha ca kaḷevarassa nikkhepakaraṇato 3- maraṇaṃ "kaḷevarassa nikkhepo"ti vuttanti evamattho daṭṭhabbo. Iti ayañca jarā idañca maraṇaṃ, idaṃ vuccati bhikkhaveti idaṃ ubhayampi ekato katvā jarāmaraṇanti kathiyati. Jātiniddese jāti sañjātītiādīsu jāyanaṭṭhena jāti, sā aparipuṇṇāyatanavasena yuttā. 4- Sañjāyanaṭṭhena sañjāti, sā paripuṇṇāyatanavasena yuttā. Okkamanaṭṭhena okkanti, sā aṇḍjajalambujavasena yuttā. Te hi aṇḍakosañca vatthikosañca okkamanti, okkamantā 5- pavisantā viya paṭisandhiṃ gaṇhanti. Abhinibbattanaṭṭhena abhinibbatti, sā saṃsedajaopapātikavasena yuttā. Te hi pākaṭāyeva hutvā nibbattanti. Ayaṃ tāva vohāradesanā. Idāni paramatthadesanā hoti. Khandhāyeva hi paramatthato pātubhavanti, na satto. Tattha ca khandhānanti ekavokārabhave ekassa, catuvokārabhave catunnaṃ, @Footnote: 1 cha.,Ma. i. kālo nāma 2 Sī. sambhavato 3 cha.Ma. nikkhepakāraṇato @4 Sī. vuttā 5 vatthikosañca okkamantā

--------------------------------------------------------------------------------------------- page16.

Pañcavokārabhave pañcannampi gahaṇaṃ veditabbaṃ. Pātubhāvoti uppatti. Āyatanānanti ettha tatra tatra uppajjamānāyatanavasena saṅgaho veditabbo. Paṭilābhoti santatiyā 1- pātubhāvoyeva. Pātubhavantāneva hi tāni paṭiladdhāni nāma honti. Ayaṃ vuccati bhikkhave jātīti iminā padena vohārato paramatthato ca desitāya jātiyā nigamanaṃ karotīti. Bhavaniddese kāmabhavoti kammabhavo ca upapattibhavo ca. Tattha kammabhavo nāma kāmabhavūpagatakammameva. 2- Taṃ hi tattha upapattibhavassa kāraṇattā "sukho buddhānaṃ uppādo, 3- dukkho pāpassa uccayo"tiādīni 4- viya phalavohārena bhavoti vuttaṃ. Upapattibhavo nāma tena kammena nibbattaṃ upādinnakkhandhapañcakaṃ. Tañhi tattha bhavatīti katvā bhavoti vuttaṃ. Sabbatthāpi idaṃ kammañca upapattiñca ubhayampetamidha "kāmabhavo"ti vuttaṃ. Esa nayo rūpārūpabhavesūti. Upādānaniddese kāmupādānantiādīsu vatthukāmaṃ upādiyanti etena, sayaṃ vā taṃ upādiyatīti kāmupādānaṃ, kāmo ca so upādānañcāti kāmupādānaṃ. Upādānanti daḷhaggahaṇaṃ vuccati. Daḷhattho hi ettha upasaddo upāyāsaupakaṭṭhādīsu viya. Pañcakāmaguṇikarāgassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha katamaṃ kāmupādānaṃ, yo kāmesu kāmacchando"ti 5- vuttanayeneva veditabbaṃ. Tathā diṭṭhi ca sā upādānañcāti diṭṭhupādānaṃ. Athavā diṭṭhi 6- upādiyati, upādiyanti vā etena diṭṭhinti diṭṭhupādānaṃ. Upādiyati hi purimadiṭṭhiṃ uttaradiṭṭhi, upādiyanti ca etāya diṭṭhiṃ. 7- yathāha "sassato attā ca loko idameva @Footnote: 1 cha.Ma. santatiyaṃ 2 cha.Ma. kāmabhavūpagakammameva @3 khu. dha. 25/194/51 4 khu. dha. 25/117/37 @5 abhi. saṅ. 34/1220/279, abhi.vi. 35/938/457 @6 cha.Ma. diṭṭhiṃ 7 Ma. diṭṭhiyā

--------------------------------------------------------------------------------------------- page17.

Saccaṃ moghamaññan"tiādi. 1- Sīlabbatupādānaṃ attavādupādānaṃ vajjassa sabbadiṭṭhigatassetaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha katamaṃ diṭṭhupādānaṃ, natthi dinnan"ti 2- vuttanayeneva veditabbaṃ. Tathā sīlabbataṃ upādiyanti etena, sayaṃ vā taṃ upādiyati, sīlabbatañca taṃ upādānañcāti vā sīlabbatupādānaṃ. Gosīlagovattādīni hi "evaṃ suddhī"ti abhinivesato sayameva upādānānīti. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha katamaṃ sīlabbatupādānaṃ, ito bahiddhā samaṇabrāhmaṇānaṃ sīlena suddhī"ti vuttanayeneva veditabbaṃ. Idāni vadanti etenāti vādo, upādiyanti upādānaṃ, kiṃ vadanti upādiyanti vā? attānaṃ. Attano vādupādānaṃ attavādupādānaṃ. Attavādamattameva vā attāti upādiyanti etenāti attavādupādānaṃ. Vīsativatthukāya sakkāyadiṭṭhiyā etaṃ adhivacanaṃ. Ayamettha saṅkhepo, vitthārato panetaṃ "tattha katamaṃ attavādupādānaṃ, idha assutavā puthujjano ariyānaṃ adassāvī"ti vuttanayeneva veditabbaṃ. Taṇhāniddese rūpataṇhā .pe. Dhammataṇhāti etaṃ cakkhudvārādīsu 3- javanavīthiyā pavattāya taṇhāya "seṭṭhiputto brāhmaṇaputto"ti evamādīsu pitito nāmaṃ viya pitisadisārammaṇato nāmaṃ. Ettha ca rūpārammaṇā taṇhā, rūpe taṇhāti rūpataṇhā. Sā kāmarāgabhāvena rūpaṃ assādentī pavattamānā kāmataṇhā, sassatadiṭṭhisahagatarāgabhāvena "rūpaṃ niccaṃ dhuvaṃ sassatan"ti evaṃ assādentī pavattamānā bhavataṇhā, ucchedadiṭṭhisahagatarāgabhāvena "rūpaṃ ucchijjati vinassati @Footnote: 1 Ma. u. 14/27/22 2 abhi. saṅ. 34/1221/279 @3 ito paraṃ katthaci javanavīthīsūti dissati

--------------------------------------------------------------------------------------------- page18.

Pecca na bhavatī"ti evaṃ assādentī pavattamānā vibhavataṇhāti rūpataṇhā evaṃ tividhā hoti. Yathā ca rūpataṇhā, tathā saddataṇhādayopīti evantāni aṭṭhārasa taṇhāvicaritāni honti. Tāni ajjhattarūpādīsu aṭṭhārasa, bahiddhārūpādīsu aṭṭhārasāti chattiṃsa. Iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evaṃ aṭṭhasatataṇhāvicaritāni 1- honti. "ajjhattikassupādāya asmīti sati, 2- itthasmīti hotī"ti 3- vā evamādīni ajjhattikarūpādinissitāni aṭṭhārasa, "bāhirupādāya iminā asmīti sati, 2- iminā ca itthasmīti hotī"ti 4- vā evamādīni bāhirarūpādinissitāni aṭṭhārasāti chattiṃsa, iti atītāni chattiṃsa, anāgatāni chattiṃsa, paccuppannāni chattiṃsāti evampi aṭṭhasatataṇhāvicaritāni honti. Puna saṅgahe kayiramāne rūpādīsu ārammaṇesu chaḷeva taṇhākāyā tissoyeva kāmataṇhādayo hontīti. Evaṃ:- niddesatthena niddesa- vitthārā vitthārassa ca 5- puna saṅgahato taṇhā viññātabbā vibhāvināti. Vedanāniddese vedanākāyāti vedanāsamūhā. Cakkhusamphassajāvedanā .pe. Manosamphassajāvedanāti etaṃ "cakkhusamphassajā vedanā atthi kusalā, atthi akusalā, atthi abyākatā"ti evaṃ vibhaṅge 6- āgatattā cakkhudvārādīsu pavattānaṃ kusalākusalābyākatavedanānaṃ "sāriputto mantāniputto"ti evamādīsu mātito nāmaṃ viya mātisadisato vatthuto nāmaṃ. Vacanattho panettha:- cakkhusamphassahetu jātā vedanā cakkhusamphassajāvedanāti. Esa nayo sabbattha. Ayaṃ tāvettha @Footnote: 1 cha.Ma. aṭṭhasataṃ taṇhāvicaritāni 2 cha. hoti 3 pāthi.... asmīti hoti, @evasmīti hoti, abhi.vi. 35/973/478 taṇhāvicaritaniddesa @4 pāli.....hoti, iminā ca itthasmīti hoti, abhi.vi. 35/975/432 @5 Ma. evaṃ niddesavitthārā, vitthārassa ca sambhavā 6 abhi.vi. 35/34/17

--------------------------------------------------------------------------------------------- page19.

Sabbasaṅgāhikakathā. 1- Vipākavasena pana cakkhudvāre dve cakkhuviññāṇāni, dve manodhātuyo, tisso manoviññāṇadhātuyoti etāhi sampayuttavasena vedanā veditabbā. Eseva nayo sotadvārādīsu. Manodrāre manoviññāṇadhātusampayuttāva. Phassaniddese cakkhusamphassoti cakkhumhi samphasso. Esa nayo sabbattha. Cakkhusamphasso .pe. Kāyasamphassoti ettāvatā ca kusalākusalavipākā pañcavatthukā dasa phassā vuttā honti. Manosamphassoti iminā sesabāvīsatilokiyavipākamanasampayuttā phassā. Saḷāyatananiddese cakkhvāyatanantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ 2- visuddhimagge khandhaniddese ceva āyatananiddese ca vuttameva. Nāmarūpaniddese namanalakkhaṇaṃ nāmaṃ. Ruppanalakkhaṇaṃ rūpaṃ. Vibhajane panassa vedanāti vedanākkhandho, saññāti saññākkhandho, cetanā phasso manasikāroti saṅkhārakkhandho veditabbo. Kāmañca aññepi saṅkhārakkhandhasaṅgahitā dhammā santi, ime pana tayo sabbadubbalesupi cittesu santi, tasmā etesaṃyeva vasenettha saṅkhārakkhandho dassito. Cattāro ca mahābhūtāti ettha cattāroti gaṇanaparicchedo. Mahābhūtāti paṭhavīāpatejavāyānametaṃ adhivacanaṃ. Yena pana kāraṇena tāni mahābhūtānīti vuccanti, yo cettha añño vinicchayanayo, so sabbo visuddhimagge rūpakkhandhaniddese vutto. Catunnañca mahābhūtānaṃ upādāyāti ettha pana catunnanti upayogatthe sāmivacanaṃ, cattāri mahābhūtānīti vuttaṃ hoti. Upādāyāti upādiyitvā, gahetvāti attho. Nissāyātipi eke. "pavattamānan"ti ayaṃ cettha pāṭhaseso. Samūhatthe vā etaṃ sāmivacanaṃ, catunnaṃ mahābhūtānaṃ samūhaṃ upādāya pavattamānaṃ rūpanti ayamattho 3- veditabbo. Evaṃ sabbathāpi yāni @Footnote: 1 cha.Ma., i. sabbasaṅgāhikā kathā 2 cha.Ma. ayaṃ pāṭho na dissati 3 cha.Ma. ettha attho

--------------------------------------------------------------------------------------------- page20.

Ca cattāri paṭhavīādīni mahābhūtāni, yañca catunnaṃ mahābhūtānaṃ upādāya pavattamānaṃ cakkhāyatanādibhedena abhidhamme pāliyameva vuttaṃ tevīsatividhaṃ rūpaṃ, taṃ sabbampi rūpanti veditabbaṃ. Viññāṇaniddese cakkhuviññāṇanti cakkhumhi viññāṇaṃ cakkhuto vā jātaṃ viññāṇanti cakkhuviññāṇaṃ. Evaṃ sotaghānajivhākāyaviññāṇāni. Itaraṃ pana manoyeva viññāṇanti manoviññāṇaṃ. Dvipañcaviññāṇavajjassa tebhūmikavipākacittassetaṃ adhivacanaṃ. Saṅkhāraniddese abhisaṅkharaṇalakkhaṇo saṅkhāro. Vibhajane panassa kāyasaṅkhāroti kāyato pavatto saṅkhāro. Kāyadvāre copanavasena pavattānaṃ kāmāvacarakusalato aṭṭhannaṃ, akusalato dvādasannanti vīsatiyā kāyasañcetanānametaṃ adhivacanaṃ. Vacīsaṅkhāroti vacanato pavattasaṅkhāro, vacīdvāre vacanabhedavasena pavattānaṃ vīsatiyāeva vacīsañcetanānametaṃ adhivacanaṃ. Cittasaṅkhāroti cittato pavatto saṅkhāro, kāyavacīdvāre copanaṃ akatvā raho nisīditvā cintentassa pavattānaṃ lokiyakusalākusalavasena ekūnatiṃsamanosañcetanānametaṃ adhivacanaṃ. Avijjāniddese dukkhe aññāṇanti dukkhasacce aññāṇaṃ, mohassetaṃ adhivacanaṃ. Esa nayo dukkhasamudaye aññāṇantiādīsu. Tattha catūhi kāraṇehi dukkhe aññāṇaṃ veditabbaṃ antogadhabhāvato 1- vatthuto ārammaṇato paṭicchādanato ca. Tathā hi taṃ dukkhasaccapariyāpannattā dukkhe antogadhaṃ, dukkhasaccañcassa nissayapaccayabhāvena vatthu, ārammaṇapaccayabhāvena ārammaṇaṃ, dukkhasaccaṃ etaṃ paṭicchādeti tassa yāthāvalakkhaṇapaṭivedhanivāraṇena ñāṇappavattiyā cettha appadānena. @Footnote: 1 cha.Ma. antogadhato

--------------------------------------------------------------------------------------------- page21.

Dukkhasamudaye aññāṇaṃ tīhi kāraṇehi veditabbaṃ vatthuto ārammaṇato paṭicchādanato ca. Nirodhe paṭipadāya ca aññāṇaṃ ekeneva kāraṇena veditabbaṃ paṭicchādanato. Nirodhapaṭipadānaṃ hi paṭicchādakameva aññāṇaṃ tesaṃ yāthāva lakkhaṇapaṭivedhanivāraṇena tesu ca ñāṇappavattiyā appadānena ca, na pana taṃ tattha antogadhaṃ tasmiṃ saccadvaye apariyāpannattā, na tassa taṃ saccadvayaṃ vatthu asahajātattā, nārammaṇaṃ tadārabbha appavattanato. Nirodhapaṭipadānaṃ hi 1- gambhīrattā duddasaṃ, na tattha andhabhūtaṃ aññāṇaṃ pavattati. Purimaṃ pana vacanīyaṭṭhena 2- sabhāvalakkhaṇassa duddassanattā 3- gambhīraṃ, tattha vipallāsagāhavasena na saṃvattati. 4- Apica "dukkhe"ti ettāvatā saṅgahato vatthuto ārammaṇato kiccato ca avijjā dīpitā. "dukkhasamudaye"ti ettāvatā vatthuto ārammaṇato kiccato ca. "dukkhanirodhe dukkhanirodhagāminiyā paṭipadāyā"ti ettāvatā kiccato. Avisesato pana "aññāṇan"ti etena sabhāvato niddiṭṭhāti ñātabbā. Iti kho bhikkhaveti evaṃ kho bhikkhave. Nirodho hotīti anuppādo hoti. Apicettha sabbeheva tehi nirodhapadehi nibbānaṃ desitaṃ. Nibbānaṃ hi āgamma te te dhammā nirujjhanti, tasmā taṃ tesaṃ tesaṃ nirodhoti vuccati. Iti bhagavā imasmiṃ sutte dvādasahi padehi vaṭṭavivaṭṭaṃ desento arahattanikūṭeneva desanaṃ niṭṭhāpesi. Desanāpariyosāne vuttanayeneva pañcasatā bhikkhū arahatte patiṭṭhahiṃsūti. 5- Vibhaṅgasuttaṃ dutiyaṃ. ------------ @Footnote: 1 cha.Ma., i. pacchimaṃ hi saccadvayaṃ @2 cha.Ma., i. vacanīyattena 3 cha.Ma. duddasattā @4 cha.Ma., i. pavattati 5 ito paraṃ purāṇapotthakesu vibhaṅgasuttaṃ dutiyanti likhitaṃ


             The Pali Atthakatha in Roman Book 12 page 12-21. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=262&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=262&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=4              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=33              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=32              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=32              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]