![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Channasuttavaṇṇanā [90] Aṭṭhame āyasmā channoti tathāgatena saddhiṃ ekadivase jāto mahābhinikkhamanadivasena saddhiṃ nikkhamitvā puna aparabhāge satthu santike pabbajitvā "amhākaṃ buddho amhākaṃ dhammo"ti evaṃ makkhī ceva paḷāsī ca hutvā sabrahmacārīnaṃ pharusavācāya saṅghaṭṭanaṃ karonto thero. Apāpuraṇaṃ ādāyāti kuñcikaṃ gahetvā. Vihārena vihāraṃ upasaṅkamitvāti ekaṃ vihāraṃ pavisitvā tato aññaṃ, tato aññanti evaṃ tena tena vihārena taṃ taṃ vihāraṃ upasaṅkamitvā. Etadavoca ovadantu manti kasmā evaṃ mahantena ussāhena tattha tattha gantvā etaṃ avocāti? uppannasaṃvegatāya. Tassa hi parinibbute satthari dhammasaṅgāhakattherehi pesito āyasmā ānando kosambiṃ gantvā brahmadaṇḍaṃ adāsi. So dinne brahmadaṇḍe sañjātapariḷāho visaññībhūto patitvā puna saññaṃ labhitvā vuṭṭhāya ekassa bhikkhuno santikaṃ gato. So tena saddhiṃ kiñci na kathesi. Aññassa santikaṃ agamāsi, sopi na kathesīti evaṃ sakalavihāraṃ vicaritvā nibbiṇṇo pattacīvaraṃ ādāya bārāṇasiṃ gantvā uppannasaṃvego tattha tattha gantvā evaṃ avoca. Sabbe saṅkhārā aniccāti sabbe tebhūmakasaṅkhārā aniccā. Sabbe dhammā anattāti sabbe catubhūmakadhammā anattā. Iti sabbepi te bhikkhū theraṃ ovadantā aniccalakkhaṇaṃ anattalakkhaṇanti dveva lakkhaṇāni kathetvā dukkhalakkhaṇaṃ Na kathayiṃsu. Kasmā? evaṃ kira nesaṃ ahosi "ayaṃ bhikkhu vādī dukkhalakkhaṇe paññāpiyamāne rūpaṃ dukkhaṃ .pe. Viññāṇaṃ dukkhaṃ, maggo dukkho, phalaṃ dukkhanti `tumhe dukkhappattā bhikkhū nāmā'ti gahaṇaṃ gaṇheyya, yathā gahaṇaṃ gahetuṃ na sakkoti, evaṃ niddosamevassa katvā kathessāmā"ti dveva lakkhaṇāni kathayiṃsu. Paritassanāupādānaṃ uppajjatīti paritassanā ca upādānañca uppajjati. Paccudāvattati mānasaṃ, atha ko carahi me attāti yadi rūpādīsu ekopi anattā, atha ko nāma 1- me attāti evaṃ paṭinivattati "mayhaṃ mānasan"ti. Ayaṃ kira thero paccaye apariggahetvāva vipassanaṃ paṭṭhapesi, sāssa 2- dubbalavipassanā attagāhaṃ pariyādātuṃ asakkuṇantī saṅkhāresu suññato upaṭṭhahantesu "ucchijjissāmi vinassissāmī"ti ucchedadiṭṭhiyā ceva paritassanāya ca 3- paccayo ahosi. So ca attānaṃ papāte papatantaṃ viya disvā "paritassanā upādānaṃ uppajjati, paccudāvattati mānasaṃ, atha ko carahi me attā"ti āha. Na kho panevaṃ dhammaṃ passato hotīti catusaccadhammaṃ passantassa evaṃ na hoti. Tāvatikā vissaṭṭhīti 4- tattako vissāso. Sammukhā metanti thero tassa vacanaṃ sutvā "kīdisā nu kho imassa dhammadesanā sappāyā"ti cintento tepiṭakaṃ buddhavacanaṃ vicinitvā kaccāyanasuttaṃ 5- addasa "idaṃ āditova diṭṭhiviniveṭhanaṃ katvā majjhe buddhabalaṃ dīpetvā saṇhaṃ sukhumaṃ paccayākāraṃ pakāsayamānaṃ vuttaṃ, 6- idamassa desessāmī"ti taṃ dassento "sammukhā metan"tiādimāha. Aṭṭhamaṃ.The Pali Atthakatha in Roman Book 12 page 346-347. http://84000.org/tipitaka/atthapali/read_rm.php?B=12&A=7643 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=12&A=7643 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=352 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=3952 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=3621 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=3621 Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]