ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

                            3. Sabbavagga
                        1. Sabbasuttādivaṇṇanā
      [23] Sabbavaggassa paṭhame sabbaṃ vo bhikkhaveti sabbaṃ nāma catubbidhaṃ
sabbasabbaṃ āyatanasabbaṃ sakkāyasabbaṃ padesasabbanti. Tattha:-
@Footnote: 1 cha. anupubbakathā

--------------------------------------------------------------------------------------------- page5.

"na tassa addiṭṭhamidhatthi kiñci atho aviññātamajānitabbaṃ sabbaṃ abhiññāsi yadatthi neyyaṃ tathāgato tena samantacakkhū"ti 1- idaṃ sabbasabbaṃ nāma. "sabbaṃ vo bhikkhave desissāmi, taṃ suṇāthā"ti 2- idaṃ āyatanasabbaṃ nāma. "sabbadhammamūlapariyāyaṃ vo bhikkhave desissāmī"ti 3- idaṃ sakkāyasabbaṃ nāma. "sabbadhammesu vā pana paṭhamasamannāhāro uppajjati cittaṃ mano mānasaṃ .pe. Tajjāmanodhātū"ti 4- idaṃ padesasabbaṃ nāma. Iti pañcā rammaṇamattaṃ padesasabbaṃ. Tebhūmakadhammā sakkāyasabbaṃ. Catubhūmakadhammā āyatanasabbaṃ. Yaṅkiñci neyyaṃ sabbasabbaṃ. Padesasabbaṃ sakkāyasabbaṃ na pāpuṇāti, sakkāyasabbaṃ āyatanasabbaṃ na pāpuṇāti, āyatanasabbaṃ sabbasabbaṃ na pāpuṇāti. Kasmā? sabbaññutañāṇassa ayaṃ nāma dhammo ārammaṇaṃ na hotīti natthitāya. Imasmiṃ pana sutte āyatanasabbaṃ adhippetaṃ. Paccakkhāyāti paṭikkhipitvā. Vācāvatthukamevassāti vācāya vattabbaṃ vatthumattakameva bhaveyya. Imāni pana dvādasāyatanāni atikkamitvā ayaṃ nāma añño sabhāvadhammo atthīti dassetuṃ na sakkuṇeyya. Puṭṭho ca na sampāyeyyāti "katamaṃ aññaṃ sabbaṃ nāmā"ti pucchito "idaṃ nāmā"ti vacanena sampādetuṃ na sakkuṇeyya. Vighātaṃ āpajjeyyāti dukkhaṃ āpajjeyya. Yathā taṃ bhikkhave avisayasminti ettha tanti nipātamattaṃ. Yathāti kāraṇavacanaṃ, yasmā avisaye puṭṭhoti attho. Avisayasmiṃ hi sattānaṃ vighātova hoti, kūṭāgāramattasilaṃ sīsena ukkhipitvā gambhīre udake taraṇaṃ avisayo, tathā candimasūriyānaṃ ākaḍḍhitvā pātanaṃ, tasmiṃ avisaye vāyamanto vighātameva āpajjati, evaṃ imasmimpi avisaye vighātameva āpajjeyyāti adhippāyo. @Footnote: 1 khu.mahā. 29/272/436, khu.cūḷa. 30/216/113, khu.paṭi. 31/291/193 @2 saṃ.saḷā. 18/24/19 3 Ma.mū. 12/1/1 4 abhi.vi. 35/184/104


             The Pali Atthakatha in Roman Book 13 page 4-5. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=81&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=81&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=24              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=299              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=347              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=347              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]