ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                         4. Sarabhasuttavaṇṇanā
     [65] Catutthe rājagaheti evaṃnāmake nagare. Gijjhakūṭe pabbateti
gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ
gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ.
Gijjhakūṭasmiṃ hi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa
nāmaṃ. Tatrāyaṃ 4- tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto
hotīti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā na
cirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke
uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro
uppajji. Yathāha:-
          "tena kho pana samayena bhagavā sakkato hoti garukato
     mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ.
@Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati   2 cha.Ma. dibbacaṅkamo nāma hoti
@3 cha.Ma. uttānatthamevāti     4 cha.Ma.,i. tatthāyaṃ
     Aññatitthiyā pana paribbājakā asakkatā honti
     agarukatā amānitā apūjitā apacitā 1- na lābhino cīvarapiṇḍapāta-
     senāsanagilānapaccayabhesajjaparikkhārānan"ti. 2-
     Te evaṃ parihīnalābhasakkārā pañcasatamattā ekasmiṃ paribbājakārāme
sannipatitvā sammantayiṃsu "bho mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya
parihīnalābhasakkārā 3- jātā, samaṇassa gotamassa sāvakānañcassa ekaṃ avaṇṇaṃ
upadhāretha, avaṇṇaṃ pattharitvā etassa sāsanaṃ garahitvā amhākaṃ lābhasakkāraṃ
uppādessāmā"ti. Te vajjaṃ olokentāpi "tīsu dvāresu ājīve cāti catūsupi
ṭhānesu samaṇassa gotamassa vajjaṃ passituṃ na sakkā, imāni cattāri ṭhānāni
muñcitvā aññattha olokethā"ti āhaṃsu. Atha nesaṃ antare eko evamāha "ahaṃ
aññaṃ na passāmi, ime anvaḍḍhamāsaṃ sannipatitvā dvāravātapānāni pidhāya
sāmaṇerānaṃpi pavesanaṃ na denti. Jīvitasadisāpi upaṭṭhākā daṭṭhuṃ na labhanti,
āvaṭṭanimāyaṃ osāretvā janaṃ āvaṭṭetvā khādanti. Sace taṃ mayaṃ āharituṃ
sakkhissāma, evaṃ no lābhasakkāro uḷāro bhavissatī"ti. Aparopi evameva vadanto
uṭṭhāsi. Sabbe ekavādā ahesuṃ. Tato āhaṃsu "yo taṃ āharituṃ sakkhissati,
taṃ mayaṃ amhākaṃ samaye jeṭṭhakaṃ karissāmā"ti.
     Tato koṭito paṭṭhāya "tvaṃ sakkhissasi, tvaṃ sakkhissasī"ti pucchitvā "ahaṃ
na sakkhissāmi, ahaṃ na sakkhissāmī"ti bahūhi vutte sarabhaṃ pucchiṃsu "tvaṃ
sakkhissasi ācariyā"ti. So āha "agaru etaṃ āharituṃ, sace tumhe attano kathāya
ṭhatvā maṃ jeṭṭhakaṃ karissathā"ti. Agaru etaṃ ācariya āhara, tvaṃ katoyevāsi amhehi
jeṭṭhakoti. So āha "taṃ āharantena thenetvā vā vilumpitvā vā āharituṃ
na sakkā, samaṇassa pana gotamassa sāvakasadisena hutvā tassa sāvake vanditvā
@Footnote: 1 cha.Ma.,i. ayaṃ pāṭho na dissati  2 saṃ.ni. 16/70/116 susimaparibbājakasutta,
@khu.u. 25/14/107 sakkārasutta   3 cha.Ma.,i. hatalābhasakkārā
Vattapaṭipattiṃ katvā tesaṃ patte bhattaṃ bhuñjitvā āharituṃ  sakkā.  ruccati te
etassa kiriyā"ti. 1- Yaṅkiñci katvā āharitvāva 2- no dehīti. Tenahi maṃ disvā
apassantā viya bhaveyyāthāti paribbājakānaṃ saññaṃ datvā dutiyadivase pātova
uṭṭhāya gijjhakūṭamahāvihāraṃ gantvā diṭṭhadiṭṭhānaṃ bhikkhūnaṃ pañcapatiṭṭhitena pāde
vandi. Bhikkhū āhaṃsu "aññe paribbājakā thaddhā 3- pharusā, ayaṃ pana saddho
bhavissati pasanno"ti. Bhante tumhe ñatvā yuttaṭṭhānasmiṃyeva pabbajitā, mayaṃ pana
anupadhāretvā atittheneva pakkhantā aniyyānikamagge vicarāmāti. So evaṃ vatvā
diṭṭhadiṭṭhe bhikkhū punappunaṃ vandati, nhānodakādīni paṭiyādeti, dantakaṭṭhaṃ
kappiyaṃ karoti, pāde dhovati makkheti, atirekabhattaṃ labhitvā bhuñjati.
     Taṃ iminā nīhārena vasantaṃ eko mahāthero disvā "paribbājaka tvaṃ saddho
pasanno, kiṃ na pabbajissasī"ti. 4-  Ko maṃ bhante pabbājessati. Mayañhi cirakālaṃ
bhadantānaṃ paccatthikā hutvā vicarimhāti. Thero "sace tvaṃ pabbajitukāmo,
ahaṃ taṃ pabbājessāmī"ti vatvā pabbājesi. So pabbajitakālato paṭṭhāya
nirantaraṃ vattapaṭivattaṃ akāsi. Atha naṃ thero vatte pasīditvā nacirasseva
upasampādesi. So uposathadivase bhikkhūhi saddhiṃ  uposathaggaṃ pavisitvā bhikkhū
mahantena ussāhena pātimokkhaṃ paggaṇhante disvā "ime 5- iminā nīhārena
osāretvā osāretvā lābhaṃ 6- khādanti, katipāhena harissāmī"ti cintesi. So
pariveṇaṃ gantvā upajjhāyaṃ vanditvā "bhante kinnāmo ayaṃ dhammo"ti pucchi.
Pātimokkho  nāma āvusoti. Uttamadhammo esa bhante bhavissatīti. Āma āvuso,
sakalasāsanasandhāraṇī ayaṃ sikkhāti. Bhante sace esa sikkhādhammo uttamo, imameva
paṭhamaṃ gaṇhāmīti. Gaṇhāvusoti thero sampaṭicchi. So gaṇhanto paribbājake
passitvā "kīdisaṃ ācariyā"ti pucchito "āvuso mā cintayittha, katipāhena
@Footnote: 1 Sī.,i. vo tassa ettakassa kiriyāyāti, cha.Ma. vo etassa ettakassa kiriyāti
@2 cha.Ma. āharitvā ca      3 cha.Ma.,i. caṇḍā       4 cha.Ma. pabbajasīti
@5 cha.Ma. ayaṃ pāṭho na dissati     6 cha.Ma. lokaṃ. evamuparipi
Āharissāmī"ti vatvā nacirasseva uggaṇhitvā upajjhāyaṃ āha "ettakameva bhante
udāhu aññaṃpi atthī"ti. Ettakameva āvusoti.
     So punadivase yathānivatthapārutova gahitanīhāreneva pattaṃ gahetvā gijjhakūṭā
nikkhamma paribbājakārāmaṃ agamāsi. Paribbājakā disvā "kīdisaṃ ācariya, nāsakkhittha
maññe āvaṭṭanimāyaṃ āharitun"ti taṃ parivārayiṃsu. Mā cintayittha āvuso, āhaṭā
me āvaṭṭanimāyā, ito paṭṭhāya amhākaṃ lābhasakkāro mahā bhavissati. Tumhe
aññamaññaṃ samaggā hotha, mā vivādaṃ akatthāti. Sace te ācariya suggahito, 1-
amhepi taṃ vācehīti. So ādito paṭṭhāya pātimokkhaṃ osāresi. Atha te
sabbepi "ettha bho nagare vicarantā samaṇassa gotamassa avaṇṇaṃ kathessāmā"ti
anugghāṭitesuyeva nagaradvāresu dvārasamīpaṃ gantvā vivaṭena dvārena sabbapaṭhamaṃ
pavisiṃsu. Evaṃ saliṅgeneva apakkantaṃ taṃ paribbājakaṃ sandhāya "sarabho nāma
paribbājako acirapakkanto hotī"ti vuttaṃ
      taṃ divasaṃ pana bhagavā paccūsasamaye lokaṃ volokento imaṃ addasa "ajja
sarabho paribbājako nagare vicaritvā pakāsanīyakammaṃ karissati, tiṇṇaṃ ratanānaṃ
avaṇṇaṃ kathento visaṃ siñcitvā paribbājakārāmaṃ gamissati, ahaṃpi tattheva
gamissāmi, catassopi parisā tattheva osarissanti. Tasmiṃ samāgame
caturāsītipāṇasahassāni amatapānaṃ pivissantī"ti. Tato "tassa okāso hotu, yathāruciyā
avaṇṇaṃ pattharatū"ti cintetvā ānandattheraṃ āmantesi "ānanda aṭṭhārasasu
mahāvihāresu bhikkhusaṃghassa mayā saddhiṃyeva piṇḍāya carituṃ  ārocehī"ti. Thero
tathā akāsi. Bhikkhū pattacīvaramādāya satthārameva parivārayiṃsu. Satthā bhikkhusaṃghaṃ
ādāya dvāragāmasmiṃyeva 2- piṇḍāya cari. Sarabhopi paribbājakehi saddhiṃ nagaraṃ
paviṭṭho tattha tattha parisagaṇamajjhe rājadvāre amaccadvāre 3- vīthicatukkādīsu ca
@Footnote: 1 cha.Ma. suggahitā   2 cha.Ma. dvāragāmasamīpeyeva   3 cha.Ma. ayaṃ pāṭho na dissati
Gantvā 1- "aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo"tiādīni abhāsi. Taṃ
sandhāya so rājagahe parisati evaṃ vācaṃ bhāsatītiādi vuttaṃ. Tattha aññātoti
ñāto avabuddho, pākaṭaṃ katvā uggahitoti dīpeti. Aññāyāti jānitvā.
Apakkantoti saliṅgeneva apakkanto. Sace hi samaṇassa gotamassa sāsane koci
sāro abhavissa, nāhaṃ apakkamissaṃ. Tassa pana sāsanaṃ asāraṃ nissāraṃ, āvaṭṭanimāyaṃ
osāretvā samaṇā lābhaṃ khādantīti etamatthaṃ dīpento evamāha.
     Athakho sambahulā bhikkhūti atha evaṃ tasmiṃ paribbājake bhāsamāne araññavāsino
pañcasatā bhikkhū "asukaṭṭhānaṃ nāma satthā piṇḍāya carituṃ gato"ti ajānantā
bhikkhācāravelāyaṃ rājagahaṃ piṇḍāya pavisiṃsu. Te sandhāyetaṃ vuttaṃ. Assosunti
suṇiṃsu. Yena bhagavā tenupasaṅkamiṃsūti "idaṃ kāraṇaṃ dasabalassa ārocessāmā"ti
upasaṅkamiṃsu.
     Sappinikā tīranti sappinikāti 2- evaṃnāmikāya nadiyā tīraṃ. Adhivāsesi
bhagavā tuṇhībhāvenāti kāyaṅgavācaṅgāni acopetvā abbhantare khantiṃ cāretvā 3-
citteneva adhivāsesīti attho. Evaṃ adhivāsetvā puna 4- cintesi "kinnu kho ajja
mayā sarabhassa vādaṃ maddituṃ gacchantena ekakena gantabbaṃ, udāhu bhikkhusaṃghapari-
vutenā"ti athassa etadahosi:- sacāhaṃ bhikkhusaṃghaparivuto  gamissāmi, mahājano
evaṃ cintessati "samaṇo gotamo vāduppattiṭṭhānaṃ gacchanto pakkhaṃ ukkhipitvā
gantvā parisabalena uppannaṃ vādaṃ maddati, paravādīnaṃ sīsaṃ ukkhipituṃ na detī"ti.
Na kho pana mayhaṃ uppanne vāde paraṃ gahetvā maddanakiccaṃ atthi, ahameva gantvā
maddissāmi. Anacchariyaṃ cetaṃ yvāhaṃ 5- idāni buddhabhūto attano uppannaṃ
vādaṃ maddeyyaṃ, 6- cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā
vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosi. Imassa panatthassa sādhanatthaṃ:-
@Footnote: 1 Sī. ṭhatvā    2 cha.Ma. sippinikātīranti sippinikāti   3 cha.Ma. dhāretvā
@4 Sī.,i. pana   5 Sī.,i. svāhaṃ   6 Ma. maddeyya
          "yato yato garudhuraṃ        yato gambhīravattanī
           tadāssu kaṇhaṃ yojenti 1- svāssu taṃ vahate dhuran"ti 2-
idaṃ kaṇhajātakaṃ āharitabbaṃ. Atīte kira eko satthavāho ekissā mahallikāya
gehe nivāsaṃ gaṇhi. Athassa ekissā dhenuyā rattibhāgasamanantare gabbhavuṭṭhānaṃ
ahosi. Sā ekaṃ vacchakaṃ vijāyi. Mahallikāya vacchakaṃ diṭṭhakālato paṭṭhāya
puttasineho udapādi. Punadivase satthavāhaputto  "tava gehavetanaṃ gaṇhāhī"ti āha.
Mahallikā "mayhaṃ aññena kammaṃ 3- natthi, imaṃ me vacchakaṃ dehī"ti āha.
Gaṇhāhi ammāti. Sā taṃ gaṇhitvā khīraṃ pāyetvā yāgubhattatiṇādīni dadamānā
posesi. So vuḍḍhimanvāya paripuṇṇarūpo balaviriyasampanno ahosi sampannācāro,
kāḷako nāma nāmena. Athekassa satthavāhassa pañcahi sakaṭasatehi āgacchantassa
udakabhinnaṭṭhāne sakaṭacakkaṃ laggi. So dasapi vīsatipi tiṃsatipi sampayojetvā nīharāpetuṃ
asakkonto kāḷakaṃ upasaṅkamitvā āha "tāta tava vetanaṃ dassāmi, sakaṭamme
ukkhipitvā dehī"ti. Evaṃ vacanaṃ 4- vatvā taṃ ādāya "añño iminā saddhiṃ dhuraṃ
vahituṃ samattho natthī"ti dhurasakaṭe 5- yottaṃ bandhitvā taṃ ekaṃyeva 6- yojesi. So
taṃ sakaṭaṃ ukkhipitvā thale patiṭṭhāpetvā eteneva nīhārena 7- pañca sakaṭasatāni
nīhari. So sabbapacchimaṃ sakaṭaṃ nīharitvā mociyamāno "sun"ti katvā sīsaṃ ukkhipi.
     Satthavāho "ayaṃ ettakāni sakaṭāni ukkhipanto evaṃ na akāsi, vetanatthaṃ maññe
karotī"ti sakaṭagaṇanāya kahāpaṇe gahetvā pañcasatabhaṇḍikaṃ tassa gīvāyaṃ bandhāpesi. 8-
So aññesaṃ attano santikaṃ allīyituṃ  adento ujukaṃ gehameva agamāsi.
Mahallikā disvā mocetvā kahāpaṇabhāvaṃ ñatvā "kasmā putta evamakāsi, so
tvaṃ `mayā kammaṃ katvā ābhatena ayaṃ jīvissatī'ti saññamakāsī"ti vatvā goṇaṃ
@Footnote: 1 cha,ma,i. yuñjenti   2 khu.jā. 27/29/10 kaṇhajātaka  3 cha.Ma. kiccaṃ
@4 cha.Ma.,i. evañca pana  5 Ma. dhurasakaṭacchidde   6 cha.Ma.,i. ekakaṃyeva
@7 Sī.,i. niyāmena    8 Ma. ṭhapesi
Uṇhodakena nhāpetvā telena abbhañjitvā "ito paṭṭhāya puna mā evamakāsī"ti
ovadi. Evaṃ sandhāya 1- "cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā
vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosī"ti cintetvā ekakova agamāsi.
Taṃ dassetuṃ athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhitotiādi vuttaṃ.
     Tattha paṭisallānāti puthuttārammaṇehi cittaṃ paṭisaṃharitvā sallānato,
phalasamāpattitoti attho. Tenupasaṅkamīti paribbājakesu sakalanagare pakāsanīyakammaṃ
katvā nagarā nikkhamma paribbājakārāme sannipatitvā "sace āvuso sarabha samaṇo
gotamo āgamissati, kiṃ karissasī"ti. Samaṇe gotame ekaṃ karonte ahaṃ dve
karissāmi, dve karonte cattāri, cattāri karonte pañca, pañca karonte dasa,
dasa karonte vīsati, vīsati karonte tiṃsaṃ, tiṃsaṃ  karonte cattāḷīsaṃ, cattāḷīsaṃ
karonte paññāsaṃ, paññāsaṃ karonte sataṃ, sataṃ karonte sahassaṃ karissāmīti
evaṃ aññamaññaṃ sīhanādakathaṃ samuṭṭhāpetvā nisinnesu upasaṅkami.
     Upasaṅkamanto pana yasmā paribbājakārāmassa nagaramajjheneva maggo, tasmā
surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā visaṭṭhabalo rājā viya ekakova
nagaramajjhena agamāsi. Micchādiṭṭhikā disvā "paribbājakā samaṇassa gotamassa
pakāsanīyakammaṃ karontā avaṇṇaṃ patthariṃsu, so ete anuvattitvā saññāpetuṃ
gacchati maññe"ti anubandhiṃsu. Sammādiṭṭhikāpi "sammāsambuddho pattacīvaraṃ ādāya
ekakova nikkhanto, ajja sarabhena saddhiṃ mahādhammasaṅgāmo bhavissati. Mayaṃpi tasmiṃ
samāgame kāyasakkhino bhavissāmā"ti anubandhiṃsu. Satthā passantasseva mahājanassa
paribbājakassārāmaṃ upasaṅkami.
     Paribbājakā rukkhānaṃ khandhaviṭapasākhantarehi samuggacchantā chabbaṇṇā
ghanabuddharasmiyo disvā "añño 2- evarūpo okāso nāma natthi. Kiṃ nu kho
@Footnote: 1 cha.Ma. satthā                     2 cha.Ma.,i. aññadā
Etan"ti oloketvā 1- "samaṇo gotamo āgacchatī"ti āhaṃsu. Taṃ sutvāva sarabho
jānukantare sīsaṃ ṭhapetvā adhomukho nisīdi. Evaṃ tasmiṃ samaye bhagavā taṃ ārāmaṃ
upasaṅkamitvā paññatte āsane nisīdi. Tathāgato hi jambūdīpatale aggakule
jātattā āsanāraho. 2- Tassa sabbattha āsanaṃ paññattameva hoti. Evaṃ paññatte
āsane 3- nisīdi.
     Te paribbājakā sarabhaṃ paribbājakaṃ etadavocunti sammāsambuddhe kira
sarabhena saddhiṃ ettakaṃ kathenteyeva bhikkhusaṃgho satthu padānupadiko hutvā
paribbājakārāmaṃ sampāpuṇi, catassopi parisā paribbājakārāmeyeva osariṃsu. Tato
te paribbājakā "acchariyaṃ samaṇassa gotamassa kammaṃ, sakalanagaraṃ vicaritvā avaṇṇaṃ
pattharitvā pakāsanīyakammaṃ katvā āgatānaṃ verīnaṃ paṭisattūnaṃ paccāmittānaṃ santikaṃ
āgantvā thokaṃpi viggāhikakathaṃ na katheti, āgatakālato paṭṭhāya satapākatelena
makkhento viya amatapānaṃ pāyento viya madhurakathaṃ kathetī"ti sabbepi sammāsambuddhaṃ
anuvattantā etadavocuṃ.
     Yāceyyāsīti āyāceyyāsi paṭṭheyyāsi piheyyāsi. Tuṇhībhūtoti tuṇhībhāvaṃ
upagato. Maṅkubhūtoti  nittejataṃ āpanno. Pattakkhandhoti oṇatagīvo. Adhomukhoti
heṭṭhāmukho. Sammāsambuddhassa te paṭijānatoti "ahaṃ sammāsambuddho, sabbe dhammā
mayā abhisambuddhā"ti evaṃ paṭijānato tava. Ime dhammā anabhisambuddhāti ime
nāma dhammā tayā anabhisambuddhā. Tatthāti tesu anabhisambuddhāti evaṃ dassitadhammesu.
Aññena vā aññaṃ paṭicarissatīti aññena vā vacanena aññaṃ vacanaṃ paṭicchādessati,
aññaṃ pucchito aññaṃ kathessatīti attho. 4- Bahiddhā kathaṃ apanāmessatīti bahiddhā
aññaṃ āgantukakathaṃ āharanto purimakathaṃ apanāmessati. Appaccayanti anabhiratiṃ
atuṭṭhākāraṃ. Pātukarissatīti pākaṭaṃ karissati. Ettha ca appaccayena domanassaṃ
vuttaṃ, purimehi dvīhi mandabalavabhedo kodhoyeva.
@Footnote: cha.Ma.,i. ulloketvā  2 cha.Ma. aggasanārahotissa  3 cha.Ma.,i. mahārahe buddhāsane
@4 cha.Ma.adhippāyo
     Evaṃ bhagavā paṭhamavesārajjena sīhanādaṃ naditvā puna dutiyādīhi nadanto
yo kho maṃ paribbājakātiādimāha. Tattha yassa kho pana te atthāya dhammo
desitoti yassa maggassa vā phalassa vā atthāya tayā catusaccadhammo desito.
So na niyyātīti so dhammo na niyyāti na nigacchati, na taṃ atthaṃ sādhetīti
vuttaṃ hoti. Takkarassāti yo taṃ karoti, tassa paṭipattipūrakassa puggalassāti attho.
Sammā dukkhakkhayāyāti hetunā nayena kāraṇena sakalassa vaṭṭadukkhassa khayāya.
Athavā yassa kho pana te atthāya dhammo desitoti yassa te atthāya
dhammo desito, seyyathīdaṃ? rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosapaṭighātatthāya
mettābhāvanā, mohapaṭighātatthāya pañca dhammā 1- vitakkūpacchedāya ānāpānassati.
So na niyyāti takkarassa sammādukkhakkhayāyāti so dhammo yo naṃ yathādesitaṃ
karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya na
niyyāti na nigacchati, taṃ atthaṃ na sādhetīti ayamettha attho. Seyyathāpi
sarabho paribbājakoti  yathā ayaṃ sarabho paribbājako pajjhāyanto appaṭibhāṇo
nisinno, evaṃ nisīdissatīti.
     Evaṃ tīhi padehi sīhanādaṃ naditvā desanaṃ nivaṭṭentasseva 2- tathāgatassa
tasmiṃ ṭhāne sannipatitā caturāsītipāṇasahassaparimāṇā parisā amatapānaṃ pivi,
satthā parisāya amatapānassa pītabhāvaṃ ñatvā vehāsaṃ abbhuggantvā pakkāmi.
Tamatthaṃ dassetuṃ athakho bhagavātiādi vuttaṃ. Tattha sīhanādanti seṭṭhanādaṃ abhītanādaṃ
appaṭinādaṃ. Vehāsaṃ pakkāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā
vuṭṭhāya adhiṭṭhāya saddhiṃ bhikkhusaṃghena ākāsaṃ pakkhandi. Evaṃ pakkhando ca pana
taṃkhaṇaññeva gijjhakūṭamahāvihāre patiṭṭhāsi.
     Vācāya sannitodakenāti vacanapatodena. Sañjambhariṃ akaṃsūti sambharitaṃ
nirantaraphuṭṭhaṃ akaṃsu, upari 3- vijjhiṃsūti vuttaṃ hoti. Brahāraññeti mahāraññe.
@Footnote: 1 ka. maraṇasaccadhammā  2 Sī.,i. nibbaṭṭantasseva nibbaṭṭantasseva,
@cha.Ma. nivattentasseva  3 Sī. upari upari
Sīhanādaṃ nadissāmīti sīhanādassa nadato ākāraṃ disvā "ayaṃpi tiracchānagato,
ahaṃpi, imassa cattāro pādā, mayhaṃpi, ahaṃpi evameva sīhanādaṃ nadissāmī"ti
cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako
nadituṃ ārabhi. Athassa sigālakasaddoyeva nicchari. Tena vuttaṃ sigālakaṃyeva nadatīti.
Bheraṇḍakanti tasseva vevacanaṃ. Apica bhinnassaraṃ amanāpasaddaṃ nadatītipi vuttaṃ hoti.
Evameva kho tvanti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ
sigālakasadisaṃ akaṃsu. Ambakamaddarīti 1- khuddakakukkuṭikā. Pussakaravitaṃ 2-
ravissāmīti mahākukkuṭaṃ ravantaṃ disvā "imassapi dve pādā dve pakkhā, mayhaṃpi
tatheva, ahaṃpi evarūpaṃ ravitaṃ ravissāmī"ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ
pakkante viravamānā 3- kukkuṭikāravaṃyeva ravi. Tena vuttaṃ ambakamaddarīravitaṃyeva
ravatīti. Usabhoti goṇo. Suññāyāti tucchāya jeṭṭhakavasabhehi virahitāya. Gambhīraṃ
naditabbaṃ maññatīti jeṭṭhakavasabhanādasadisaṃ gambhīraṃ nādaṃ naditabbaṃ maññati.
Sesaṃ sabbattha uttānamevāti.



             The Pali Atthakatha in Roman Book 15 page 193-202. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4447              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4447              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=504              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=4855              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=4972              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=4972              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]