ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                      8.  Aññatitthiyasuttavaṇṇanā
     [69] Aṭṭhame bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ
hoti:- ime bhante amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā,
tasmiṃ parinibbute ekaṃ buddhantaraṃ aññopi samaṇo vā brāhmaṇo vā ime
dhamme uppādetuṃ samattho nāma nāhosi, bhagavatā 6- pana no  ime dhammā
@Footnote: 1 Ma. na vadeti na vadati     2 Sī. anupādinnena, cha.Ma. anunnatena
@3 cha.Ma.,i....sāhasānaṃ    4 Sī.,i. nāvasādayeti   5 cha.Ma. gāhayeyya,
@i. gāhaye              6 i. bhagavato
Uppāditā. Bhagavantaṃ hi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti
evaṃ bhagavaṃmūlakā no bhante dhammāti. Bhagavaṃnettikāti bhagavā dhammānaṃ netā
vinetā anunetā yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ gahetvāva
dassetāti 1- dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmikadhammā
sabbaññutañāṇassa āpāthaṃ āgacchamānā  bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā.
Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato
paṭivedhavasena phasso āgacchati "ahaṃ bhagavā kinnāmo"ti tvaṃ phusanaṭṭhena
phasso nāma. Vedanā, saññā, saṅkhārā,   viññāṇaṃ āgacchati "ahaṃ bhagavā
kinnāman"ti tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti. Evaṃ catubhūmikadhammānaṃ
yathāsabhāvato pāṭiekkaṃ pāṭiekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti
bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatoyeva etassa bhāsitassa attho
upaṭṭhātu, tumheyeva no kathethāti 2- attho.
     Rāgo khoti rajjanavasena pavattarāgo. Appasāvajjoti lokavajjavasenapi
vipākavajjavasenapīti dvīhipi vajjehi appasāvajjo, appadosoti attho. Kathaṃ?
mātāpitaro hi bhātikabhaginiādayo ca puttabhātikānaṃ āvāhavivāhamaṅgalaṃ nāma
kārenti. Evaṃ tāvesa lokavajjavasena 3- appasāvajjo. Sadārasantosamūlikā pana
apāye paṭisandhi nāma na hotīti evaṃ vipākavajjavasena appasāvajjo. Dandhavirāgīti
virajjamāno panesa saṇikaṃ virajjati, na sīghaṃ muccati. Telamasirāgo viya ciraṃ anubandhati,
4- gantvāpi nāgacchatīti dandhavirāgī. Dve tīṇi bhavantarāni āgacchatīti
dandhavirāgī. 4-
     Tatridaṃ vatthu:- eko kira puriso bhātujāyāya micchācāraṃ carati, tassāpi
itthiyā attano sāmikato  soyeva piyataro ahosi. Sā taṃ āha "imasmiṃ kāraṇe
pākaṭe jāte mahatī garahā bhavissati, tava bhātikaṃ ghātehī"ti. So taṃ 5- "nassa
@Footnote: 1 Ma. dassetīti      2 cha.Ma. kathetvā dethāti      3 Sī.,i. lokavajjavasena
@pavattarāgo         4-4 cha.Ma. dve tīṇi gantvāpi nāpagacchatīti dandhavirāgī
@5 cha.Ma. ayaṃ pāṭho na dissati
Vasali, mā evaṃ puna avacā"ti apasādesi. Sā tuṇhī hutvā katipāhaccayena
puna kathesi, tassa cittaṃ jajjarabhāvaṃ 1- agamāsi. Tato tatiyavāraṃ kathite 2- "kinti
katvā okāsaṃ labhissāmī"ti āha. Athassa sā upāyaṃ kathentī "tvaṃ mayā vuttameva
karohi, asukaṭṭhāne mahākakudhasamīpe titthaṃ atthi, tattha tikhiṇaṃ daṇḍakavāsiṃ gahetvā
tiṭṭhāhī"ti. So tathā akāsi. Jeṭṭhabhātāpissa araññe kammaṃ katvā gharaṃ āgato. Sā
tasmiṃ muducittā viya hutvā "ehi sāmi, sīsaṃ te olokessāmī"ti olokentī 3-
"upakkiliṭṭhaṃ te sīsan"ti āmalakapiṇḍaṃ datvā "gaccha asukaṭṭhāne sīsaṃ
dhovitvā āgacchāhī"ti pesesi. So tāya vuttatitthameva gantvā āmalakakakkena sīsaṃ
makkhetvā udakaṃ oruyha nhātvā sīsaṃ dhovati. 4- Atha naṃ itaro rukkhantarato
nikkhamitvā khandhaṭṭhike paharitvā jīvitā voropetvā gehaṃ agamāsi.
     Itaro bhariyāya sinehaṃ pariccajituṃ asakkonto tasmiṃyeva gehe mahādhammani
hutvā nibbatti. So tassā ṭhitāyapi nisinnāyapi gantvā sarīre patati. Atha
naṃ sā "soyeva ayaṃ bhavissatī"ti ghātāpesi. So puna tassā sinehena tasmiṃyeva
gehe kukkuro hutvā nibbatti. So padasā gamanakālato paṭṭhāya tassā pacchato
pacchato carati. Araññaṃ gacchantiyāpi saddhiṃyeva gacchati. Taṃ disvā manussā "nikkhanto
sunakhaluddako, kataraṃ ṭhānaṃ gamissatī"ti upphaṇḍenti. 5- Sā pana taṃ ghātāpesi.
     Sopi puna tasmiṃyeva gehe vacchako hutvā nibbattitvā 6- tatheva tassā
pacchato pacchato carati. Tadāpi naṃ manussā disvā "nikkhanto gopālako, kattha
gāviyo carissanatī"ti upphaṇḍenti. Sā tasmiṃpi ṭhāne taṃ ghātāpesi. So tadāpi
tassā upari sinehaṃ chindituṃ asakkonto catutthe vāre tassāyeva kucchiyaṃ
jātissaro hutvā nibbatti. So paṭipāṭiyā catūsu attabhāvesu tāya paṭihatabhāvaṃ 7-
disvā "evarūpāya nāma paccatthikāya kucchiyaṃ nibbattosmī"ti tato paṭṭhāya tassā
hatthena
@Footnote: 1 cha.Ma. dvajjhabhāvaṃ           2 cha.Ma. kathito
@3 cha.Ma.,i. sīse te olikhissāmīti olikhantī    4 cha.Ma.,i. onamitvā sīsaṃ dhovi
@5 cha.Ma.,i. uppaṇḍenti. evamuparipi  6 cha.Ma. nibbatti   7 cha.Ma.,i. ghātitabhāvaṃ
Attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyako
paṭijaggi. 1- Taṃ aparabhāge vuḍḍhippattaṃ ayyako āha "tāta kasmā tvaṃ mātu
hatthena attānaṃ phusituṃ na desi. Sacepi sā taṃ phusati, mahāsaddena rodasi
kandasī"ti ayyakena puṭṭho "ayyaka 2- esā mayhaṃ na mātā, paccāmittā esā"ti
taṃ pavuttiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā "ehi tāta, kiṃ amhākaṃ
īdise ṭhāne nivāsakiccan"ti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā
pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu.
     Mahāsāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhi kāraṇehi mahāsāvajjo.
Kathaṃ? dosenapi 3- hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātikabhaginiādīsupi
Pabbajitesupi. So gatagataṭṭhānesu "ayaṃ puggalo mātāpitūsupi aparajjhati,
bhātikabhaginiādīsupi, pabbajitesupī"ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena
mahāsāvajjo. Dosavasena pana katena anantariyakammena 4- kappaṃ niraye paccati.
Evaṃ vipākavajjavasena mahāsāvajjoti. Khippavirāgīti khippaṃ virajjhati. Dosena hi
duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā "mayhaṃ khamathā"ta
accayaṃ deseti. Tassa saha khamāpanena 5- taṃ kammaṃ pākatikameva hoti.
     Mohopi dvīheva kāraṇehi mahāsāvajjo. Kathaṃ? 6- mohena hi mūḷho hutvā
Mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ
labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena anantariyakammena
kappaṃ niraye  paccatīti. 7- Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgīti
saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ
satakkhattuṃpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ
sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti.
@Footnote: 1 cha.Ma.,i. ayyakova paṭijaggati    2 cha.Ma.,i. ayaṃ pāṭho na dissati
@3 cha.Ma.,i. dosena   4 cha.Ma.,i. ānantariyakammena.evamuparipi
@5 Ma.khamanena   6 cha.Ma.,i. ayaṃ saddo na dissati     7 cha.Ma.paccati



             The Pali Atthakatha in Roman Book 15 page 210-213. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=4862              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=4862              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=508              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=5268              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=5379              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=5379              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]