ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 15 : PALI ROMAN Aṅ.A. (manoratha.2)

                          9. 4. Macalavagga
                  1-5.  pāṇātipātādisuttapañcakavaṇṇanā
     [81-85] Catutthassa paṭhamādīni uttānatthāneva. Pañcame "nīcakule
paccājāto"tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato
tamaparāyano. Iti ubhayenāpi khandhatamova kathito hoti. "addhakule paccājāto"tiādikena
jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna
sagguppattijotibhāvūpagamanato jotiparāyano. Iminā nayena itarepi dve veditabbā.
@Footnote: 1 Ma. yaṃ yathā, cha. yathā     2 Sī. bhogasaṃharaṇatthāva, bhoge sambharaṇatthāya
      Veṇakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti
cammakārakule. Pukkusakuleti pupphacchaḍḍakakule. 1- Ettāvatā kulavipattiṃ dassetvā
idāni yasmā pukkusajātopi ekacco addho hoti mahaddhano. Ayaṃ pana na tādiso,
tasmā tassa bhogavipattiṃ dassetuṃ daliddeti āha. Tattha daliddeti dāliddiyena
samannāgate appannapānabhojane. 1- Kasiravuttiketi dukkhavuttike. 2- Yattha vāyāmena
ārādhenti taṃ pāpetīti attho. Yattha kasirena ghāsacchādo labbhatīti yasmiṃ kule
dukkhena yāgubhattaghāso ca kopinamattaṃ acchādanaṃ vā labbhati.
     Idāni yasmā ettha kule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ
ṭhito ayaṃ pana na tādiso tasmā tassa sarīravipattiṃpi dassetuṃ so ca hoti
dubbaṇṇotiādimāha. Tattha 2- dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo.
Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti
ekacchikāṇo vā ubhayacchikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā.
Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī.
Padīpeyyassāti telakapallādino padīpaupakaraṇassa. Evaṃ kho bhikkhaveti ettha
eko puggalo bahiddhā ālokaṃ adisvā mātukucchismiṃyeva kālaṃ katvā apāyesu
nibbattanto sakalampi kappaṃ saṃsarati. Sopi tamotamaparāyanova. So pana kuhakapuggalo
bhaveyya. Kuhakassa hi evarūpā nipphatti  hotīti vuttaṃ.
     Ettha ca "nīce kule"tiādīhi āgamanavipatti ceva paccuppannapaccayavipatti
ca dassitā. "dalidde"tiādīhi pavattapaccayavipatti, "kasiravuttike"tiādīhi
ājīvupāyavipatti, "dubbaṇṇo"tiādīhi attabhāvavipatti, "bahvābādho"tiādīhi
dukkhakāraṇasamāyogo, "na lābhī"tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, "kāyena
duccaritan"tiādīhi tamaparāyanabhāvassa kāraṇasamāyogo, "kāyassa bhedā"tiādīhi
samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.
@Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti      2-2 cha.Ma. ime pāṭhā na dissanti



             The Pali Atthakatha in Roman Book 15 page 362-363. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8373              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8373              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=480              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3900              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3955              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3955              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]