![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
7. Puttasuttavaṇṇanā [87] Sattame samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇoti attho. Iminā sattavidhampi sekhaṃ dasseti. Sopi sāsane mūlajātāya saddhāya patiṭṭhitattā acalo nāma. Samaṇapuṇḍarikoti puṇḍarikasadiso samaṇo. Puṇḍarikaṃ nāma ūnasatapattaṃ saroruhaṃ. Iminā sukkhavipassakakhīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ abhāvena aparipuṇṇaguṇattā samaṇapuṇḍariko nāma hoti. Samaṇapadumoti padumasadiso samaṇo. Padumaṃ nāma paripuṇṇasatapattaṃ saroruhaṃ. Iminā ubhatobhāgavimuttaṃ khīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ bhāvena paripuṇṇaguṇattā samaṇapadumo nāma hoti. Samaṇesu samaṇasukhumāloti sabbesupi etesu samaṇesu sukhumālasamaṇo muducittasarīro kāyikacetasikadukkharahito ekantasukhī. Etena attānañceva attasadise dasseti. Evaṃ mātikaṃ nikkhipitvā idāni paṭipāṭiyā vibhajantoti kathañca 1- bhikkhavetiādimāha. Tattha sekhoti sattavidhopi sekho. Pāṭipadoti paṭipannako. Anuttaraṃ yogakkhemaṃ patthayamāno viharatīti arahattaṃ patthayanto viharati. Muddhābhisittassāti muddhani abhisittassa, 2- katābhisekassāti attho. Ābhisekoti abhisekaṃ kātuṃ yutto. Anabhisittoti na tāva abhisitto. Macalappattoti rañño khattiyassa muddhābhisittassa @Footnote: 1 Sī. katamo ca 2 cha.Ma. muddhāvasittassāti muddhani avasittassa Puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappatti atthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvāti nāmakāyena phusitvā. Yācitova bahulaṃ cīvaraṃ paribhuñjatīti "idaṃ bhante paribhuñjathā"ti evaṃ dāyakehi yācamānehi upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya. Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte 1- ānandatthero viya. Gilānapaccayaṃ pilindavacchatthero viya. Tyassāti te assa. Manāpenevāti manaṃ allīyanakena. Samudācarantīti kattabbakiccāni karonti pavattanti vā. Upahāraṃ upaharantīti kāyikacetasikaṃ upahāraṃ upaharanti upanīyanti. Sannipātikānīti tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānīti utupariṇāmato atisītaatiuṇhaututo jātāni. Visamaparihārajānīti accāsanaatiṭṭhānādikā visamaparihārato jātāni. Opakkamikānīti vadhabandhanādiupakkamena nibbattāni. Kammavipākajānīti vināpi imehi kāraṇehi kevalaṃ pubbekatakammavipākavaseneva jātāni. Catunnaṃ jhānānanti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni. Sesaṃ uttānatthamevāti.The Pali Atthakatha in Roman Book 15 page 364-365. http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8410 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8410 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=482 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=3916 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=3971 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=3971 Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]