ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                           3. Gahapativagga
                        1. Paṭhamauggasuttavaṇṇanā
     [21] Tatiyassa paṭhame paññatte āsane nisīdīti tassa kira ghare pañcannaṃ
bhikkhusatānaṃ pañca āsanasatāni niccaṃ paññattāneva honti. Tesu aññatarasmiṃ
āsane nisīdi. Te 1- suṇāhīti te suṇāhi, taṃ vā aṭṭhavidhaṃ acchariyaṃ abbhutadhammaṃ 2-
suṇāhi. Cittaṃ pasīdīti "buddho nu kho na buddho nu kho"ti vitakkamattaṃpi na
uppajji, ayameva buddhoti cittuppādo pasanno anāvilo ahosi. Sakāni vā
ñātikulānīti attano yāpanamattaṃ dhanaṃ gahetvā ñātigharāni gacchatu. Kassa vo dammīti
katarapurisassa tumhe dadāmi, ārocetha me attano adhippāyaṃ. Appaṭivibhattāti
"ettakaṃ dassāmi ettakaṃ na dassāmi, idaṃ dassāmi idaṃ na dassāmī"ti
cittaṃ uppādentena hi paṭivibhattā nāma hoti, mayhaṃ pana na evaṃ. Athakho
saṃghikā viya gaṇasantakā viya ca sīlavantehi saddhiṃ sādhāraṇāyeva. Sakkaccaṃyeva
payirupāsāmīti sahatthā upaṭṭhahāmi, cittīkārena upasaṅkamāmi.
@Footnote: 1 cha.Ma. taṃ 2 cha.Ma. acchariyadhamma

--------------------------------------------------------------------------------------------- page246.

Anacchariyaṃ kho pana maṃ bhanteti bhante yaṃ maṃ devatā upasaṅkamitvā evaṃ ārocenti, idaṃ na acchariyaṃ. Yaṃ panāhaṃ tatonidānaṃ cittassa uṇṇatiṃ nābhijānāmi, etaṃ 1- acchariyanti vadati. Sādhu sādhu bhikkhūti ettha kiñcāpi bhikkhuṃ āmanteti, upāsakasseva pana veyyākaraṇasampahaṃsane esa sādhukāroti veditabbo.


             The Pali Atthakatha in Roman Book 16 page 245-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5496&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5496&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=94              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2741              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2833              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2833              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]