ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 16 : PALI ROMAN Aṅ.A. (manoratha.3)

                        9. Kokālikasuttavaṇṇanā
     [89] Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti ko ayaṃ kokāliko,
kasmā ca upasaṅkami? ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa
putto pabbajitvā pitarā kārite vihāre paṭivasati. 2- Cūḷakokālikoti nāmena, na
pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati
pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ pajapadacārikaṃ
caramānā upakaṭṭhāya vassūpanāyikāya vivekāvāsaṃ vasitukāmā te bhikkhū
@Footnote: 1 cha.Ma..... jātikoti  2 cha.Ma. vasati

--------------------------------------------------------------------------------------------- page363.

Uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ agamaṃsu. Tattha nesaṃ kokāliko vattaṃ dassesi. 1- Tepi tena saddhiṃ sammoditvā "āvuso mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī"ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā "gacchāma mayaṃ āvuso"ti kokālikaṃ āpucchiṃsu. Kokāliko "ajjāvuso ekadivasaṃ vasitvā sve gamissathā"ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi "āvuso tumhe dve agga- sāvake idhevāgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī"ti. Nagaravāsino "kahaṃ bhante therā, kasmā no nārocayitthā"ti. Kiṃ āvuso ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu. Kokāliko cintesi "paramappicchā aggasāvakā payuttavācāya uppannaṃ lābhaṃ na sādiyissanti, asādiyantā `āvāsikassa dethā'ti vakkhantī"ti taṃ lābhaṃ 2- gāhāpet- vā therānaṃ santikaṃ agamāsi. Therā disvāva "ime paccayā nevamhākaṃ, na kokālikassa kappantī"ti paṭikkhipitvā pakkamiṃsu. Kokāliko "kathaṃ hi nāma attanā 3- aggaṇhantā mayhampi adāpetvā pakkamissantī"ti āghātaṃ uppādesi. Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya pajapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tadeva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu. Therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṃghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi "ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisāva maññe"ti there upasaṅkamitvā "āvuso tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā"ti vatvā "mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ @Footnote: 1 cha.Ma. akāsi 2 Ma. taṃ bhaṇḍaṃ 3 cha.Ma. sayaṃ

--------------------------------------------------------------------------------------------- page364.

Bhindissāmī"ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko, iminā ca kāraṇena upasaṅkamīti veditabbo. Bhagavā taṃ turitaṃ turitaṃ āgacchantaṃ disvāva āvajjento aññāsi "ayaṃ aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetun"ti. Tato "na sakkā paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī"ti disvā "sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī"ti vādamocanatthaṃ ariyupavādassa ca mahāsāvajjabhāvadassanatthaṃ māhevanti tikkhattuṃ paṭisedhesi. Tattha māhevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya ākaro 1- pasādāvaho, saddhātabbavacano vā. Paccayikoti paṭiyāyitabbavacano. 2- Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā paṭibāhituṃ. Acirapakkantassāti pakkantassa sato na cireneva. Sabbo kāyo phuṭṭho ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ detuṃ na sakkoti, garudassanūpacāre 3- vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kaḷāyakamattiyoti 4- caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. 5- Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatā 6- manussā "dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī"ti āhaṃsu. Tesaṃ saddhaṃ sutvā ārakkhadevatā dhikkāraṃ akaṃsu, ārakkhadevatānaṃ ākāsadevatāti 7- iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi. @Footnote: 1 ka. saddhāya āgamakaro, sā.pa. 1/181/207 kokāsikasuttavaṇṇanā @2 cha.Ma. pattiyāyitabbavacano 3 cha.Ma. dassanūpacāre 4 cha.Ma. kalāyamattiyoti @5 Sī.,Ma. bhindiṃsu 6 cha.Ma. āgatāgatā 7 Sī. uparidevatāti, Ma. bhūmaṭṭhadevatāti

--------------------------------------------------------------------------------------------- page365.

Tudīti 1- kokālikassa upajjhāyo tuditthero 2- nāma anāgāmiphalaṃ patvā brahma- loke nibbatto. So bhummaṭṭhā devatā ādiṃ katvā "ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā"ti paramparāya brahmalokaṃ sampattaṃ saddaṃ sutvā "mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādat- thāyā"ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ "tudipacceka- brahmā"ti. 3- Pesalāti piyasīlā. Kosi tvaṃ āvusoti nipannakova kabarakkhīni ummiletvā evamāha. Passa yāvañca teti passa 4- yattakaṃ tayā aparaddhaṃ, attano nalāte mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ coditabbaṃ maññasīti āha. Atha naṃ "aniṭṭhappatto 5- ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ karissatī"ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārīsadisā pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīla- puggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti yo vā passitabbo khīṇāsavo, taṃ antimavatthunā codento "dussīlo ayan"ti vadati. Vicināti mukhena so kalinti so naṃ aparādhaṃ mukhena vicināti nāma. Kalinā tenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko. Sabbassāpi sahāpi attanāti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ padūseyya, 6- ayaṃ cittappasādova tato kalito mahantataro kali. Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassaṃ. Chattiṃsatīti aparāni chattiṃsati @Footnote: 1 Sī. tudūti, cha.Ma. turūti 2 cha.Ma. turutthero @3 cha.Ma. turū paccekabrahmāti 4 cha.Ma. ayaṃ pāṭho na dissati @5 Ma. niṭṭhippatto, cha. adiṭṭhippatto 6 cha.Ma. dūseyya

--------------------------------------------------------------------------------------------- page366.

Nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho. Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko padumanirayo nāma natthi. Avīcimahānirayamhiyeva pana padumagaṇanāya pacitabbe ekasmiṃ ṭhāne nibbatti. Vīsatikhārikoti māgadhakena patthena cattāro patthā kosalaraṭṭhe eko pattho hoti, tena patthena cattāro patthā āḷhakaṃ, cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi. Avīcimhiyeva pana abbudagaṇanāya pacitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo. Vassagaṇanāpi panettha evaṃ veditabbā:- yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassappaṭikoṭiyo koṭippakoṭi nāma, sataṃ satasahassakoṭippakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha


             The Pali Atthakatha in Roman Book 16 page 362-366. http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8157&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8157&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=22&i=87              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=22&A=2601              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=22&A=2715              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=22&A=2715              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]