ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 17 : PALI ROMAN Khuddaka.A. (paramatthajo.)

Sīsabhārakaṭibhārādīhi uccārāpetvā 1- pakkamati, evaṃ ahutvā yo appaparikkhāro
hoti, pattacīvarādiaṭṭhasamaṇaparikkhāramattameva pariharati, disāpakkamanakāle pakkhī
sakuṇo viya samādāyeva pakkamati, evarūpo idha sallahukavuttīti adhippeto. Santāni
indriyāni assāti santindriyo, iṭṭhārammaṇādīsu rāgādivasena anuddha-
tindriyoti vuttaṃ hoti. Nipakoti viññū vibhāvī paññavā, sīlānurakkhaṇapaññāya
cīvarādivicāraṇapaññāya āvāsādisattasappāyaparijānanapaññāya ca samannāgatoti adhippāyo.
         Na pagabbhoti appagabbho, aṭṭhaṭṭhānena kāyapāgabbhiyena catuṭṭhānena
vacīpāgabbhiyena anekaṭṭhānena manopāgabbhiyena ca virahitoti attho.
         Aṭṭhaṭṭhānaṃ kāyapāgabbhiyannāma 2- saṃghagaṇapuggalabhojanasālājantāghara-
nhānatitthabhikkhācāramaggaantaragharappavesanesu kāyena appaṭirūpakaraṇaṃ. Seyyathīdaṃ?
idhekacco saṃghamajjhe pallatthikāya vā nisīdati pādena pādaṃ ādahetvā 3-
vāti evamādi. Tathā gaṇamajjhe catuparisasannipāte, tathā vuḍḍhatare puggale.
Bhojanasālāyampana vuḍḍhānaṃ āsanaṃ na deti, navānaṃ āsanaṃ paṭibāhati. Tathā
jantāghare, vuḍḍhe cettha anāpucchā aggijālanādīni karoti. Nhānatitthe ca
yadidaṃ "daharo vuḍḍhoti pamāṇaṃ akatvā āgatapaṭipāṭiyā nhāyitabban"ti vuttaṃ,
tampi anādiyanto pacchā āgantvā udakaṃ otaritvā vuḍḍhe ca nave ca
bādheti. Bhikkhācāramagge pana aggāsanaaggodakaaggapiṇḍatthaṃ vuḍḍhānaṃ purato
purato yāti, bāhāya bāhaṃ paharanto. Antaragharappavesane  vuḍḍhānaṃ paṭhamataraṃ
pavisati, daharehi kāyakīḷanaṃ karotīti evamādi.
         Catuṭṭhānaṃ vacīpāgabbhiyannāma 4- saṃghagaṇapuggalaantaragharesu
appaṭirūpavācānicchāraṇaṃ. Seyyathīdaṃ? idhekacco saṃghamajjhe anāpucchā dhammaṃ bhāsati,
tathā pubbe vuttappakāre gaṇe vuḍḍhatare puggale ca, tattha manussehi pañhaṃ puṭṭho
vuḍḍhataraṃ anāpucchā visajjeti, antaraghare pana "itthannāme kiṃ atthi, kiṃ yāgu
udāhu khādanīyaṃ vā bhojanīyaṃ vā, kimme dassasi, kimajja  khādissāmi, kiṃ
bhuñjissāmi, kiṃ pivissāmī"ti evamādiṃ bhāsati.
@Footnote: 1 cha.Ma. ubbahāpetvā, i. uddharāpetvā
@2 khu. mahā. 29/399/272 purābhedasuttaniddesa (syā)  3 cha.Ma. pāde pādamodahitvā,
@Sī. pādena pādamādahitvā, i. pāde pādaṃ ādahitvā  4 khu. mahā. 29/399/274
         Anekaṭṭhānaṃ manopāgabbhiyannāma 1- tesu tesuṭṭhānesu kāyavācāhi
ajjhācāraṃ anāpajjitvāpi manasā eva kāmavitakkādinānappakāraṃ appaṭirūpavitakkanaṃ.
         Kulesu ananugiddhoti yāni upāsakakulāni 3- upasaṅkamati, tesu
paccayataṇhāya vā ananulomikagihisaṃsaggavasena vā ananugiddho, na sahasokī, na
sahanandī, na sukhitesu sukhito, na dukkhitesu dukkhito, na uppannesu kiccakaraṇīyesu
attanā vā yogamāpajjitāti 4- vuttaṃ hoti. Imissāya ca gāthāya yaṃ "suvaco
cassā"ti ettha vuttaṃ assāti vacanaṃ, taṃ sabbapadehi saddhiṃ santussako ca assa,
subharo ca assāti evaṃ yojetabbaṃ.
                          Tatiyagāthāvaṇṇanā
         [3] Evaṃ bhagavā santaṃ padaṃ abhisamecca viharitukāmassa tadadhigamāya
vā paṭipajjitukāmassa visesato āraññikassa bhikkhuno taduttarimpi karaṇīyaṃ
ācikkhitvā idāni akaraṇīyampi ācikkhitukāmo "na ca khuddaṃ samācare kiñci,
yena viññū pare upavadeyyun"ti imaṃ upaḍḍhagāthamāha.
         Tassattho:- evamimaṃ karaṇīyaṃ karonto yantaṃ kāyavacīmanoduccaritaṃ
khuddaṃ lāmakanti vuccati, taṃ na ca khuddaṃ samācare, asamācaranto ca na kevalaṃ
oḷārikaṃ, kintu 5- kiñci na samācare, appamattakampi anumattakampi 6- na samācareti
vuttaṃ hoti.
         Tato tassa samācāre sandiṭṭhikameva ādīnavaṃ dasseti "yena viññū
pare upavadeyyun"ti. Ettha ca yasmā aviññū pare appamāṇaṃ. Te hi anavajjaṃ
vā sāvajjaṃ karonti, appasāvajjaṃ vā mahāsāvajjaṃ karonti. Viññū eva pana
pamāṇaṃ. Te hi anuvicca pariyogāhetvā avaṇṇārahassa avaṇṇaṃ bhāsanti,
vaṇṇārahassa vaṇṇaṃ bhāsanti. Tasmā "viññū pare"ti vuttaṃ.
         Evaṃ bhagavā imāhi aḍḍhateyyagāthāhi santaṃ padaṃ abhisamecca
viharitukāmassa tadadhigamāya vā paṭipajjitukāmassa visesato āraññikassa,
@Footnote: 1 khu. mahā. 29/399/276 (syā)  2 cha.Ma. kulesvananugiddhoti  3 cha.Ma. yāni tāni
@kulāni  4 cha.Ma. uyyogamāpajjitāti, i. voyogamāpajjitāti  5 Sī. kiṃ pana
@6 cha.Ma. aṇumattakampi
Āraññikasīsena ca sabbesampi kammaṭṭhānaṃ gahetvā viharitukāmānaṃ karaṇīyākaraṇīyabhedaṃ
kammaṭṭhānūpacāraṃ vatvā idāni tesaṃ bhikkhūnaṃ tassa devatābhayassa paṭighātāya
parittatthaṃ vipassanāpādakajjhānavasena kammaṭṭhānatthañca "sukhino vā khemino vā
hontū"tiādinā nayena mettakathaṃ kathetumāraddho.
         Tattha sukhinoti sukhasamaṅgino. 1- Kheminoti khemavanto, abhayā
nirūpaddavāti vuttaṃ hoti. Sabbeti anavasesā. Sattāti pāṇino. Sukhitattāti
sukhitacittā. Ettha ca kāyikena sukhena sukhino, mānasena sukhena 2- sukhitattā,
tadubhayenāpi sabbabhayūpaddavavigamena vā kheminoti veditabbā. Kasmā pana evaṃ
vuttaṃ? mettābhāvanākāradassanatthaṃ. Evañhi mettā bhāvetabbā "sabbe sattā
sukhino hontū"ti vā, "khemino hontū"ti vā, "sukhitattā hontū"ti vā.
                          Catutthagāthāvaṇṇanā
         [4] Evaṃ yāva upacārato appanākoṭi, tāva saṅkhepena mettābhāvanaṃ
dassetvā idāni vitthārato pana taṃ dassetuṃ "yekecī"ti gāthādvayamāha. Atha
vā yasmā puthuttārammaṇe paricitaṃ cittaṃ na ādikeneva ekagge 3- saṇṭhāti,
ārammaṇappabhedampana anugantvā anugantvā  kameneva 4- saṇṭhāti, tasmā tassa
tasathāvarādidukatikappabhede ārammaṇe anugantvā anugantvā saṇṭhānatthampi
"yekecī"ti gāthādvayamāha. Athavā yasmā yassa yaṃ ārammaṇaṃ vibhūtaṃ hoti, tassa
tattha cittaṃ sukhaṃ tiṭṭhati, tasmā tesaṃ bhikkhūnaṃ yassa yaṃ vibhūtaṃ ārammaṇaṃ, tassa
tattha cittaṃ saṇṭhāpetukāmo tasathāvarādidukatikārammaṇappabhedadīpakaṃ 5- "yekecī"ti
imaṃ gāthadvayamāha.
         Ettha hi tasathāvaradukaṃ diṭṭhādiṭṭhadukaṃ dūrasantikadukaṃ bhūtasambhavesīdukanti
cattāro duke, dīghādīhi ca chahi padehi majjhimapadassa tīsu aṇukathūlapadassa 6- ca
dvīsu tikesu ca atthasambhavato dīgharassamajjhimattikaṃ mahantāṇukamajjhimattikaṃ
thūlāṇukamajjhimattikanti tayo tike ca dīpeti. Tattha yekecīti anavasesavacanaṃ.
@Footnote: 1 cha.Ma. sukhasampannā  2 cha.Ma. ayaṃ saddo na dissati  3 cha.Ma., i. ekatte
@4 cha.Ma., i. kamena  5 cha.Ma....tikārammaṇabhedadīpakaṃ  6 cha.Ma., i. aṇukapadassa
Pāṇā eva bhūtā pāṇabhūtā. Athavā pāṇantīti pāṇā, etena assāsapassāsap-
paṭibaddhe pañcavokārasatte gaṇhāti. Bhavantīti bhūtā, etena ekavokāracatuvokāra-
satte gaṇhāti. Atthīti santi saṃvijjanti.
         Evaṃ "yekeci pāṇabhūtatthī"ti iminā vacanena dukatikehi saṅgahetabbe
sabbasatte ekajjhaṃ 1- dassetvā idāni sabbepi te tasā vā thāvarā vā
anavasesāti iminā dukena saṅgahetvā dasseti.
         Tattha tasantīti tasā, sataṇhānaṃ sabhayānañcetaṃ adhivacanaṃ. Tiṭṭhantīti
thāvarā pahīnataṇhābhayānaṃ arahataṃ etaṃ adhivacanaṃ. Natthi tesaṃ avasesanti
anavasesā, sabbepīti vuttaṃ hoti. Yañca dutiyagāthāya ante vuttaṃ. Taṃ
sabbadukatikehi sambandhitabbaṃ "yekeci pāṇabhūtatthi tasā vā thāvarā vā
anavasesā, imepi sabbe sattā bhavantu sukhitattā. Evaṃ yāva bhūtā vā sambhavesī
vā, imepi sabbe sattā bhavantu sukhitattā"ti.
         Idāni dīgharassamajjhimāditikattayadīpakesu dīghā vātiādīsu chasu padesu
dīghāti dīghattabhāvā nāgamacchagodhādayo. Anekabyāmasatappamāṇāpi hi mahāsamudde
nāgādīnaṃ attabhāvā anekayojanasatappamāṇāpi 2- macchagodhādīnaṃ attabhāvā honti.
Mahantāti mahantattabhāvā jale macchakacchapādayo, thale hatthināgādayo, amanussesu
dānavādayo. Āha ca "rāhuggaṃ attabhāvīnan"ti. 3- Tassa hi attabhāvo ubbedhena
cattāri yojanasahassāni aṭṭha ca yojanasatāni, bāhū dvādasayojanasatapparimāṇā,
paññāsayojanaṃ bhamukantaraṃ, tathā aṅgulantarikā, hatthatalāni dve yojanasatānīti.
Majjhimāti assagoṇamahisasūkarādīnaṃ attabhāvā. Rassakāti tāsu tāsu jātīsu
vāmanādayo dīghamajjhimehi thūlamajjhimehi ca 4- omakappamāṇā sattā. Aṇukāti
maṃsacakkhussa agocarā dibbacakkhuvisayā udakādīsu nibbattā sakhumattabhāvā sattā
ūkādayo vā, apica ye tāsu tāsu jātīsu mahantamajjhimehi thūlamajjhimehi
ca omakappamāṇā sattā, te aṇukāti veditabbā. Thūlāti parimaṇḍalattabhāvā
macchakummasippikasambukādayo 5- sattā.
@Footnote: 1 cha.Ma. ekato  2 cha.Ma., i. anekayojanappamāṇā
@3 aṅ. catukka. 21/15/19 paññattisutta.  4 cha.Ma. ayaṃ saddo na dissati
@5 cha.Ma. sippikasambukādayo
                          Pañcamagāthāvaṇṇanā
         [5] Evaṃ tīhi tikehi anavasesato satte dassetvā idāni "diṭṭhā
vā ye ca adiṭṭhā"tiādīhi tīhi dukehipi te saṅgahetvā dasseti.
         Tattha diṭṭhāti ye attano cakkhussa āpāthamāgatavasena diṭṭhapubbā.
Adiṭṭhāti ye parasamuddaparaselaparacakakavāḷādīsu ṭhitā. "ye ca dūre vasanti avidūre"ti
iminā pana dukena attano attabhāvassa dūre ca avidūre ca vasante satte
dasseti, te apādadvipādavasena veditabbā. Attano hi kāye vasantā sattā
avidūre, bahi kāyato 1- vasantā sattā dūre. Tathā anto upacāre vasantā
avidūre, bahi upacārato 2- vasantā dūre. Anto 3- vihāre gāme janapade dīpe
cakkavāḷe vasantā avidūre, paracakkavāḷe vasantā dūre vasantīti vuccati.
         Bhūtāti jātā abhinibbattā. Ye bhūtā eva, na puna bhavissantīti
saṅkhyaṃ gacchanti. Tesaṃ khīṇāsavānaṃ etaṃ adhivacanaṃ. Sambhavamesantīti sambhaveSī.
Appahīnabhavasaṃyojanattā āyatimpi sambhavaṃ esantānaṃ sekkhaputhujjanānametaṃ adhivacanaṃ.
Athavā catūsu yonīsu aṇḍajajalāmbujā 4- sattā yāva aṇḍakosañca vatthikosañca
na bhindanti, tāva sambhavesī nāma, aṇḍakosañca vatthikosañca bhinditvā bahi
nikkhantā bhūtā nāma. Saṃsedajā opapātikā ca paṭhamacittakkhaṇe sambhavesī nāma,
dutiyacittakkhaṇato pabhūti bhūtā nāma. Yena vā iriyāpathena jāyanti, yāva tato
aññaṃ na pāpuṇanti, tāva sambhavesī nāma, tato paraṃ bhūtāti.
                          Chaṭṭhagāthāvaṇṇanā
         [6] Evaṃ bhagavā "sukhino vā"ti ādīhi aḍḍhateyyāhi gāthāhi
nānappakārato tesaṃ bhikkhūnaṃ hitasukhādhigamanapatthanāvasena satteseu mettābhāvanaṃ
dassetvā idāni ahitadukkhānāgamanapatthanāvasenapi taṃ dassento āha "na paro
paraṃ nikubbethā"ti. Esa porāṇapāṭho, idāni pana "parañhī"tipi paṭhanti, ayaṃ
na sundaro.
@Footnote: 1 cha.Ma. bahi kāye  2 cha.Ma. bahi upacāre
@3 cha.Ma., i. attano  4 cha.Ma., i. aṇḍajajalābujā
         Tattha paroti parajano. Paranti parajanaṃ. Na nikubbethāti na
vambheyya. 1- Nātimaññethāti na atikkamitvā maññeyya. Katthacīti katthaci okāse,
gāme vā khette 2- vā ñātimajjhe vā puggalamajjhe 3- vāti ādi. Nanti etaṃ.
Kañcīti yaṃkañci khattiyaṃ vā brāhmaṇaṃ vā gahaṭṭhaṃ vā pabbajitaṃ vā sukhitaṃ vā
dukkhitaṃ vāti 4- ādi. Byārosanā paṭīghasaññāti kāyavacīvikārehi byārosanāya ca
manovikārena paṭighasaññāya ca. "byārosanāya paṭighasaññāyā"ti hi vattabbe
"byārosanā paṭighasaññā"ti vuccati, yathā "sammadaññāya vimuttā"ti vattabbe
"sammaññā vimuttā"ti, yathā ca "anupubbasikkhāya anupubbakiriyāya anupubba-
paṭipadāyā"ti vattabbe "anupubbasikkhā anupubbakiriyā anupubbapaṭipadā
aññārādhanāti. 5- Nāññamaññassa dukkhamiccheyyāti aññamaññassa dukkhaṃ na
iccheyya. Kiṃ vuttaṃ hoti? na kevalaṃ "sukhino vā khemino vā
hontū"tiādimanasikāravaseneva mettaṃ bhāveyya, kimpana 6- "aho vata yokoci
parapuggalo yaṃkañci parapuggalaṃ vañcanādīhi nikatīhi  na nikubbetha,
jātiādīhi ca navahi mānavatthūhi katthaci padese yaṃkañci parapuggalaṃ nātimaññeyya,
aññamaññassa ca byārosanāya vā paṭighasaññāya vā dukkhaṃ na iccheyyā"ti
evampi manasikaronto bhāveyyāti.
                          Sattamagāthāvaṇṇanā
         [7] Evaṃ ahitadukkhānāgamanapatthanāvasena atthato mettābhāvanaṃ
dassetvā idāni tameva upamāya dassento āha "mātā yathā niyaṃ puttan"ti.
         Tassattho:- yathā mātā niyaṃ puttaṃ attani jātaṃ orasaṃ puttaṃ,
tañca ekaputtameva āyusā anurakkhe, tassa dukkhāgamanapaṭibāhanatthaṃ attano
āyumpi cajitvā taṃ anurakkhe, evampi sabbabhūtesu idaṃ mettāsaṅkhyaṃ mānasaṃ 7-
bhāvaye, punappunaṃ janaye vaḍḍhaye, tañca aparimāṇasattārammaṇavasena ekasmiṃ vā
satte anavasesapharaṇavasena aparimāṇaṃ bhāvayeti.
@Footnote: 1 cha.Ma. vañceyya  2 cha.Ma. gāme vā gāmakhette vā  3 cha.Ma., i. pūgamajjhe
@4 Sī., i. sugataṃ vā duggataṃ vāti  5 cha.Ma., i. ayaṃ saddo na dissati
@6 cha.Ma. kintu  7 Sī., i. mettāmānasaṃ
                          Aṭṭhamagāthāvaṇṇanā
         [8] Evaṃ sabbākārena mettābhāvanaṃ dassetvā idāni tasseva
vaḍḍhanaṃ dassento āha "mettañca sabbalokasmin"ti.
         Tattha mijjati tāyati cāti mitto, hitajjhāsayatāya siniyhati,
ahitāgamanato rakkhati cāti attho. Mittassa bhāvo mettaṃ. Sabbalokasminti
anavasesasattaloke. Manasi bhavanti mānasaṃ. Tañhi cittasampayuttattā evaṃ vuttaṃ.
Bhāvayeti vaḍḍhaye. Nāssa parimāṇanti aparimāṇaṃ, appamāṇasattārammaṇatāya evaṃ
vuttaṃ. Uddhanti upari, tena arūpabhavaṃ gaṇhāti. Adhoti heṭṭhā, tena kāmabhavaṃ
gaṇhāti. Tiriyanti vemajjhaṃ, tena rūpabhavaṃ gaṇhāti. Asambādhanti sambādhavirahitaṃ,
bhinnasīmanti vuttaṃ hoti. Sīmā nāma paccatthiko vuccati, tasmimpi pavattanti
attho. Averanti veravirahitaṃ, antarantarāpi veracetanāpātubhāvavirahitanti vuttaṃ
hoti. 1- Asapattanti vigatapaccatthikaṃ. Mettāvihārī hi puggalo manussānaṃ piyo
hoti, amanussānaṃ piyo hoti, nāssa koci paccatthiko hoti, tenassa taṃ mānasaṃ
vigatapaccatthikattā asapattanti vuccati. Pariyāyavacanaṃ hi taṃ etaṃ, yadidaṃ paccatthiko
sapattoti. Ayaṃ anupadato atthavaṇṇanā.
         Ayampanettha adhippetatthadīpanā:- yadetaṃ 2- "evampi sabbabhūtesu mā
mānasaṃ bhāvaye aparimāṇan"ti vuttaṃ, tañcetaṃ aparimāṇaṃ mettaṃ mānasaṃ
sabbalokasmiṃ bhāvaye vaḍḍhaye, vuḍḍhiṃ viruḷhiṃ vepullaṃ gamaye pāpaye. Kathaṃ?
uddhaṃ adho ca tiriyañca, uddhaṃ yāva bhavaggā, adho yāva avīcito, tiriyaṃ yāva
avasesadisā. Uddhaṃ vā āruppaṃ, adho kāmadhātuṃ, tiriyaṃ rūpadhātuṃ anavasesaṃ
pharanto. Evaṃ bhāventopi ca taṃ yathā asambādhaṃ averaṃ asapattañca hoti, tathā
sambādhaverasapattānaṃ abhāvaṃ karonto bhāvaye. Yaṃ vā taṃ vā bhāvanāsampadaṃ pattaṃ
sabbattha okāsalokavasena 3- asambādhaṃ, attano paresu āghātapaṭivinayena averaṃ,
attani ca paresaṃ āghātapaṭivinayena asapattaṃ hoti, taṃ asambādhaṃ averaṃ asapattaṃ
@Footnote: 1 cha.Ma....virahitanti attho  2 cha.Ma. yadidaṃ  3 Sī., i. okāsalābhavasena
Aparimāṇaṃ mettaṃ mānasaṃ uddhaṃ adho ca tiriyañcāti tividhaparicchedena sabbalokasmiṃ
bhāvaye vaḍḍhayeti.
                          Navamagāthāvaṇṇanā
         [9] Evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni taṃ bhāvanaṃ
anuyuttassa viharato iriyāpathaniyamābhāvaṃ dassento āha "tiṭṭhañcaraṃ .pe.
Adhiṭṭheyyā"ti.
         Tassattho:- evañcetaṃ mettaṃ mānasaṃ bhāvento so "nisīdati
pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā"ti ādīsu viya iriyāpathaniyamaṃ akatvā
yathāsukhaṃ aññataraññataraṃ iriyāpathabādhanavinodanaṃ karonto tiṭṭhaṃ vā caraṃ vā
nisinno vā sayāno vā yāvatā vigatamiddho assa, atha etaṃ mettajjhānassatiṃ
adhiṭṭheyya.
         Atha vā evaṃ mettābhāvanāya vaḍḍhanaṃ dassetvā idāni vasībhāvaṃ
dassento āha "tiṭṭhañcaran"ti. Vasībhāvappatto hi tiṭṭhaṃ vā caraṃ vā
nisinno vā sayāno vā yāvatā iriyāpathena etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo
hoti, atha vā tiṭṭhaṃ vā caraṃ vā .pe. Sayāno vāti na tassaṭṭhānādīni
antarāyakarāni honti, apica kho yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo
hoti, tāvatā vigatamiddhova 1- hutvā adhiṭṭhāti, natthi tassa tattha dandhāyitattaṃ.
Tenāha "tiṭṭhañcaraṃ nisinno vā, sayāno vā yāva tassa vigatamiddho. Etaṃ
satiṃ adhiṭṭheyyā"ti.
         Tassāyamadhippāyo:- yantaṃ "mettañca sabbalokasmiṃ, mānasambhāvaye"ti
vuttaṃ, taṃ tathā bhāvaye, yathā ṭhānādīsu yāvatā iriyāpathena ṭhānādīni vā
anādayitvā yāvatā etaṃ mettajjhānassatiṃ adhiṭṭhātukāmo assa, tāvatā
vigatamiddhova hutvā etaṃ satiṃ adhiṭṭheyyāti.
         Evaṃ mettābhāvanāya vasībhāvaṃ dassento "etaṃ satiṃ adhiṭṭheyyā"ti
tasmiṃ mettāvihāre niyojetvā idāni taṃ vihāraṃ thunanto āha "brahmametaṃ
vihāraṃ idhamāhū"ti.
@Footnote: 1 cha.Ma., i. vigatamiddho
         Tassattho:- yvāyaṃ "sukhino vā khemino vā hontū"tiādiṃ katvā
yāva "etaṃ satiṃ adhiṭṭheyyā"ti vaṇṇito mettāvihāro, etaṃ catūsu
dibbabrahmaariyairiyāpathavihāresu niddosattā attanopi paresampi atthakaraṇattā ca
idha ariyassa dhammavinaye brahmavihāramāhu seṭṭhavihāramāhūti, yato satataṃ samitaṃ
abbokiṇṇaṃ tiṭṭhaṃ caraṃ nisinno vā sayāno vā yāvatāssa vigatamiddho, etaṃ
satiṃ adhiṭṭheyyāti.
                          Dasamagāthāvaṇṇanā
         [10] Evaṃ bhagavā tesaṃ bhikkhūnaṃ nānappakārato mettābhāvanaṃ
dassetvā idāni yasmā mettā sattārammaṇattā attadiṭṭhiyā āsannā hoti,
tasmā diṭṭhigahaṇanisedhanamukhena tesaṃ bhikkhūnaṃ tadeva mettajjhānaṃ 1- pādakaṃ katvā
ariyabhūmippattiṃ dassento āha "diṭṭhiñca anupagammā"ti imāya gāthāya desanaṃ
samāpeti. 2-
         Tassattho:- yvāyaṃ "brahmametaṃ vihāraṃ idhamāhū"ti saṃvaṇṇito
mettajjhānavihāro, tato vuṭṭhāya ye tattha vitakkavicārādayo dhammā, te tesañca
vavatthādianusārena rūpadhamme pariggahetvā arūpadhamme 3- pariggahetvā 3- iminā
nāmarūpaparicchedena "suddhasaṅkhārapuñjoyaṃ nayidha sattūpalabbhatī"ti 4- evaṃ diṭṭhiñca
anupagamma anupubbena lokuttarasīlena sīlavā hutvā lokuttarasīlasampayutteneva
sotāpattimaggasammādiṭṭhisaññitena dassanena sampanno tato paraṃ yo cāyaṃ 5-
vatthukāmesu gedho kilesakāmo appahīno hoti, tampi sakadāgāmianāgāmimaggehi
ca tanubhāvena 6- anavasesappahānena ca kāmesu gedhaṃ vineyya vinayitvā vūpasametvā
na hi jātu gabbhaseyyaṃ punareti ekaṃseneva puna gabbhaseyyaṃ na eti,
suddhāvāsesu nibbattitvā tattheva arahattaṃ pāpuṇitvā parinibbātīti.
         Evaṃ bhagavā desanaṃ samāpetvā te bhikkhū āha "gacchatha bhikkhave
tasmiṃyeva vanasaṇḍe viharatha, imañca suttaṃ māsassa aṭṭhasu dhammassavanadivasesu
@Footnote: 1 cha.Ma. mettājhānaṃ  2 cha.Ma., i. samāpesi  3-3 cha.Ma., i. ayaṃ pāṭhā na dissanti
@4 saṃ. sagā. 15/171/163 vajirāsutta  5 cha.Ma., i. yo pāyaṃ 6 Sī.,i. patanubhāvena
Gaṇḍiṃ ākoṭetvā ussāretha, dhammakathaṃ karotha sākacchatha anumodatha, idameva
kammaṭṭhānaṃ āsevatha bhāvetha bahulīkarotha, tepi vo amanussā taṃ bheravārammaṇaṃ na
dassessanti, aññadatthu atthakāmā hitakāmā bhavissantī"ti. Te "sādhū"ti bhagavato
paṭisuṇitvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tattheva
gantvā tathā akaṃsu. Devatāyo ca "bhaddantā amhākaṃ atthakāmā hitakāmā"ti
pītisomanassajātā hutvā sayameva senāsanaṃ sammajjanti, uṇhodakaṃ paṭiyādenti,
tameva mettaṃ bhāvetvā tameva pādakaṃ katvā vipassanaṃ ārabhitvā sabbe tasmiṃyeva
antotemāse aggaphalaṃ arahattaṃ pāpuṇitvā mahāpavāraṇāya visuddhipavāraṇaṃ
pavāresunti.
                   Evañhi 1- atthakusalena tathāgatena
                   dhammissarena kathitaṃ karaṇīyamatthaṃ.
                   Katvānubhuyya paramaṃ hadayassa santiṃ
                   santaṃ padaṃ abhisamenti samattapaññā.
                   Tasmāhi taṃ amatamabbhūtamariyakantaṃ
                   santaṃ padaṃ abhisamecca viharitukāmo.
                   Viññū jano vimalasīlasamādhipaññābhedaṃ
                   kareyya satataṃ karaṇīyamatthanti.
                   Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                       mettasuttavaṇṇanā niṭṭhitā.
                            ---------
                             Nigamanakathā
         ettāvatā ca yaṃ vuttaṃ:-
                   uttamaṃ vandaneyyānaṃ     vanditvā ratanattayaṃ
                   khuddakānaṃ karissāmi      kesañci atthavaṇṇananti.
@Footnote: 1 cha.Ma. evampi
         Tattha saraṇasikkhāpadadvattiṃsākārakumārapañhamaṅgalasuttaratanasuttatirokuḍḍasutta-
nidhikaṇḍasuttamettasuttavasena navappabhedassa khuddakapāṭhassa tāva atthavaṇṇanā
katā hoti. Tenetaṃ vuccati:-
            idaṃ 1- khuddakapāṭhassa       karontenatthavaṇṇanaṃ
            saddhammaṭṭhitikāmena         yampattaṃ kusalaṃ mayā.
            Tassānubhāvato khippaṃ        dhamme ariyappavedite
            vuḍḍhiṃ viruḷhiṃ vepullaṃ        pāpuṇātu ayaṃ janoti.
         Paramavisuddhisaddhābuddhiviriyaguṇapaṭimaṇḍitena sīlācārajjavamaddavādiguṇa-
samudayasamuditena sakasamayasamayantaragahaṇajjhogāhaṇasamatthena paññāveyyattiyasamannāgatena
tipiṭakapariyattidhammappabhede sāṭṭhakathe satthu sāsane appaṭihatañāṇappabhāvena
mahāveyyākaraṇena karaṇasampattijanitasukhaviniggatamadhuroḷāravacanalāvaṇṇayuttena
yuttamuttavādinā vādivarena mahākavinā chaḷabhiññāpaṭisambhidādippabhedaguṇapaṭimaṇḍite
uttarimanussadhamme suppatiṭṭhitabuddhīnaṃ theravaṃsappadīpānaṃ therānaṃ mahāvihāravāsīnaṃ
vaṃsālaṅkārabhūtena vipulavisuddhabuddhinā buddhaghosoti garūhi gahitanāmadheyyena therena
katā ayaṃ paramatthajotikā nāma khuddakapāṭhavaṇṇanā:-
             tāva tiṭṭhatu lokasmiṃ        lokanittharaṇesinaṃ
             dassentī kulaputtānaṃ        nayaṃ sīlādivisuddhiyā.
             Yāva buddhoti nāmampi       suddhacittassa tādino
             lokamhi lokajeṭṭhassa       pavattati mahesinoti.
                    Paramatthajotikāya khuddakapāṭhaṭṭhakathāya
                      khuddakapāṭhavaṇṇanā niṭṭhitā.
                             -------


             The Pali Atthakatha in Roman Book 17 page 217-227. http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=5735              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=5735              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=10              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=237              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=243              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=243              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]