ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 2 : PALI ROMAN Vinaya.A. (samanta.2)

page508.

Bhikkhunīvibhaṅge pārājikakaṇḍavaṇṇanā yo bhikkhūnaṃ vibhaṅgassa saṅgahito anantaraṃ bhikkhunīnaṃ vibhaṅgassa tassa saṃvaṇṇanākkamo patto yato tato tassa apubbapadavaṇṇanaṃ. Kātuṃ pārājike tāva hoti saṃvaṇṇanā ayaṃ. {656} Tena samayena buddho bhagavā sāvatthiyaṃ viharati .pe. Sāḷho migāranattāti sāḷhoti tassa nāmaṃ migāramātāya pana nattā hoti. Tena vuttaṃ migāranattāti. Navakammikanti navakammaṃ adhiṭṭhāyikaṃ. Paṇḍitāti paṇḍiccena samannāgatā. Byattāti veyyattiyena samannāgatā. Medhāvinīti pāliggahaṇe satipubbaṅgamāya paññāya atthaggahaṇe paññāpubbaṅgamāya satiyā samannāgatā. Dakkhāti chekā avirajjhitvā sīghakattabbakārinīti attho. Analasāti ālasyavirahitā. Tatrūpāyāyāti tesu kammesu upāyabhūtāya. Vīmaṃsāyāti kattabbakammūpaparikkhāya. Samannāgatāti sampayuttā. Alaṃ kātunti samatthā taṃ taṃ kammaṃ kātuṃ. Alaṃ saṃvidhātunti evañca idaṃ evañca idaṃ hotūti evaṃ saṃvidahituṃpi samatthā. Katākataṃ jānitunti katañca katañca jānituṃ. Teti te ubho sā ca sundarīnandā so ca sāḷhoti attho. Bhattaggeti parivesanaṭṭhāne. Nikkuḍḍeti koṇasadisaṃ katvā

--------------------------------------------------------------------------------------------- page509.

Dassite gambhīre. Vissaro me bhavissatīti virūpo me saro bhavissati vippakārasaddo bhavissatīti attho. Paṭimānentīti apekkhamānā. Kyāhanti kiṃ ahaṃ. Jarādubbalāti jarāya dubbalā. Caraṇagilānāti pādarogena samannāgatā. {657-658} Avassutāti kāyasaṃsaggarāgena avassutā tintā kilinnāti attho. Padabhājane panassa tameva rāgaṃ gahetvā sārattātiādi vuttaṃ. Tattha sārattāti vatthaṃ viya raṅgajātena kāyasaṃsaggarāgena suṭṭhu rattā. Apekkhavatīti tasseva rāgassa vasena tasmiṃ purise pavattāya apekkhāya samannāgatā. Paṭibaddhacittāti tena rāgena tasmiṃ purise bandhitvā ṭhapitacittā viya. Esa nayo dutiyapadavibhaṅgepi. Purisapuggalassāti purisasaṅkhātassa puggalassa. Adhakkhakanti akkhakānaṃ adho. Ubbhajānumaṇḍalanti jānumaṇḍalānaṃ upari. Padabhājane pana padapaṭipāṭiyāeva heṭṭhakkhakaṃ uparijānumaṇḍalanti vuttaṃ. Ettha ca ubbhakupparaṃpi ubbhajānumaṇḍaleneva saṅgahitaṃ. Sesaṃ mahāvibhaṅge vuttanayeneva veditabbaṃ. Purimāyo upādāyāti sādhāraṇapārājikehi pārājikāyo catasso upādāyāti attho. Ubbhajānumaṇḍalikāti idaṃ pana imissā pārājikāya nāmamattaṃ tasmā padabhājane na vicāritaṃ. {659} Evaṃ uddiṭṭhasikkhāpadaṃ padānukkamena vibhajitvā idāni avassutādibhedena āpattibhedaṃ dassetuṃ ubhato avassutetiādimāha. Tattha ubhato avassuteti ubhato avassave. Bhikkhuniyā ceva purisassa ca kāyasaṃsaggarāgena avassutabhāve

--------------------------------------------------------------------------------------------- page510.

Satīti attho. Kāyena kāyaṃ āmasatīti bhikkhunī yathāparicchinnena kāyena purisassa yaṅkiñci kāyaṃ puriso vā yena kenaci kāyena bhikkhuniyā yathāparicchinnaṃ kāyaṃ āmasati ubhayathāpi bhikkhuniyā pārājikaṃ. Kāyena kāyapaṭibaddhanti vuttappakāreneva attano kāyena purisassa kāyapaṭibaddhaṃ. Āmasatīti ettha sayaṃ vā āmasatu tassa vā āmasanaṃ sādiyatu thullaccayameva. Kāyapaṭibaddhena kāyanti attano vuttappakārakāyapaṭibaddhena purisassa kāyaṃ. Āmasatīti idhāpi sayaṃ vā āmasatu tassa vā āmasanaṃ sādiyatu thullaccayameva. Avasesapadesupi imināva nayena vinicchayo veditabbo. Sace pana bhikkhu ceva bhikkhunī ca hoti tatra sace bhikkhunī āmasati bhikkhu niccalo hutvā cittena sādiyati bhikkhu āpattiyā na kāretabbo. Sace bhikkhu āmasati bhikkhunī niccalā hutvā citteneva adhivāseti kāyaṅgaṃ acopayamānāpi pārājikakkhette pārājikena thullaccayakkhette thullaccayena dukkaṭakkhette dukkaṭena kāretabbā. Kasmā. Kāyasaṃsaggaṃ sādiyeyyāti vuttattā. Ayaṃ aṭṭhakathāsu vinicchayo. Evaṃ pana sati kiriyāsamuṭṭhānatā na dissati tasmā tabbahulanayena sā vuttāti veditabbā. {660} Ubbhakkhakanti akkhakānaṃ upari. Adhojānumaṇḍalanti jānumaṇḍalānaṃ heṭṭhā. Ettha ca adhokupparampi adhojānumaṇḍaleneva saṅgahitaṃ. {662} Ekato avassuteti ettha kiñcāpi ekatoti avisesena vuttaṃ tathāpi bhikkhuniyāeva avassave sati ayaṃ

--------------------------------------------------------------------------------------------- page511.

Āpattibhedo vuttoti veditabbo. Tatrāyaṃ ādito paṭṭhāya vinicchayo. Bhikkhunī kāyasaṃsaggarāgena avassutā purisopi tatheva adhakkhake ubbhajānumaṇḍale kāyappadese kāyasaṃsaggasādiyane sati bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo purisassa methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu thullaccayameva. Bhikkhuninā methunarāgo purisassa kāyasaṃsaggarāgo vā methunarāgo vā gehasitappemaṃ vā suddhacittaṃ vā hotu dukkaṭaṃ. Bhikkhuniyā gehasitappemaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu dukkaṭameva. Bhikkhuniyā suddhacittaṃ purisassa vuttesu catūsu yaṃ vā taṃ vā hotu anāpatti. Sace pana bhikkhu ceva hoti bhikkhunī ca ubhinnaṃ kāyasaṃsaggarāgo bhikkhussa saṅghādiseso bhikkhuniyā pārājikaṃ. Bhikkhuniyā kāyasaṃsaggarāgo bhikkhussa methunarāgo vā gehasitappemaṃ vā bhikkhuniyā thullaccayaṃ bhikkhussa dukkaṭaṃ. Ubhinnaṃ methunarāgo vā gehasitappemaṃ vā ubhinnaṃpi dukkaṭameva. Yassa yattha suddhacittaṃ tassa tattha anāpatti. Ubhinnaṃpi suddhacittaṃ ubhinnaṃpi anāpatti. {663} Anāpatti asañciccāti ādīsu virajjhitvā vā āmasantiyā aññāvihitāya vā ayaṃ puriso vā itthī vāti ajānantiyā vā tena phuṭṭhāyapi taṃ phasasaṃ asādiyantiyā vā āmasanepi sati anāpatti. Sesaṃ sabbattha uttānameva. Paṭhamapārājikasamuṭṭhānaṃ kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ akusalacittaṃ dvivedananti. Paṭhamapārājikasikkhāpadaṃ.


             The Pali Atthakatha in Roman Book 2 page 508-511. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10689&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10689&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=1              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]