![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
9. Dānasuttavaṇṇanā [98] Navame dānanti dātabbaṃ, savatthukā vā cetanā dānaṃ, sampattipariccāgassetaṃ adhivacanaṃ. Āmisadānanti cattāro paccayā deyyabhāvavasena āmisadānaṃ nāma. Te hi taṇhādīhi āmasitabbato āmisanti vuccanti. Tesaṃ vā pariccāgacetanā āmisadānaṃ. Dhammadānanti idhekacco "ime dhammā kusalā, ime dhammā akusalā. Ime dhammā sāvajjā, ime dhammā anavajjā. Ime viññugarahitā, ime viññuppasatthā. Ime samattā samādinnā ahitāya dukkhāya saṃvattati, ime hitāya sukhāya saṃvattantī"ti kusalākusalakammapathe vibhajanto kammakammavipāke idhalokaparaloke paccakkhato dassento viya pākaṭaṃ karonto akusalehi dhammehi nivattāpento kusalesu dhammesu patiṭṭhāpento dhammaṃ deseti, idaṃ dhammadānaṃ. Yo pana "ime dhammā abhiññeyyā, ime pariññeyyā, ime pahātabbā, ime sacchikātabbā, ime bhāvetabbā"ti saccāni vibhāvento amatādhigamāya paṭipattidhammaṃ deseti, idaṃ sikhāppattaṃ dhammadānaṃ nāma. Etadagganti etaṃ aggaṃ. Yadidanti yaṃ idaṃ dhammadānaṃ vuttaṃ, etaṃ imesu dvīsu dānesu aggaṃ seṭṭhaṃ uttamaṃ. Vivaṭṭagāmidhammadānañhi nissāya sabbānatthato 1- @Footnote: 1 Ma. sabbavaṭṭato Parimuccati, sakalaṃ vaṭṭadukkhaṃ atikkamati. Lokiyampana dhammadānaṃ sabbesaṃ dānānaṃ nidānaṃ sabbasampattīnaṃ mūlaṃ. Tenāha:- "sabbadānaṃ dhammadānaṃ jināti sabbarasaṃ dhammaraso jināti sabbaratiṃ dhammaratī jināti taṇhakkhayo sabbadukkhaṃ jinātī"ti. 1- Abhayadānañcettha 2- dhammadāneneva saṅgahitanti daṭṭhabbaṃ. Sādhāraṇabhogitādhippāyena attanā paribhuñjitabbato catupaccayato sayameva abhuñjitvā paresaṃ saṃvibhajanaṃ āmisasaṃvibhāgo. Sādhāraṇabhogitādhippāyeneva attanā viditassa adhigatassa dhammassa appossukko ahutvā paresaṃ upadeso dhammasaṃvibhāgo. Catūhi paccayehi catūhi ca saṅgahavatthūhi paresaṃ anuggaṇhaṇaṃ anukampanaṃ āmisānuggaho. Vuttanayeneva dhammena paresaṃ anuggaṇhaṇaṃ anukampanaṃ dhammānuggaho. Sesaṃ vuttanayameva. Gāthāsu yamāhu dānaṃ paramanti yaṃ dānaṃ cittakhettadeyyadhammānaṃ uḷārabhāvena paramaṃ uttamaṃ, bhogasampattiādīnaṃ vā pūraṇato phalanato, parassa vā lobhamacchariyādikassa paṭipakkhassa maddanato hiṃsanato "paraman"ti buddhā bhagavanto āhu. Anuttaranti yaṃ dānaṃ cetanādisampattiyā sātisayappavattiyā aggabhāvena aggavipākattā ca uttararahitaṃ anuttarabhāvasādhanañcāti āhu. Yaṃ saṃvibhāganti etthāpi "paramaṃ anuttaran"ti padadvayaṃ ānetvā yojetabbaṃ. Avaṇṇayīti kittayi, "bhojanaṃ bhikkhave dadamāno dāyako paṭiggāhakānaṃ pañcaṭṭhānāni detī"tiādinā, 3- "sace bhikkhave sattā jāneyyuṃ dānasaṃvibhāgassa @Footnote: 1 khu.dha. 25/354/78 2 cha.Ma. abhayadānamettha 3 aṅ.pañcaka. 22/37/44 Vipākan"tiādinā 1- ca pasaṃsayi. Yathā pana dānaṃ saṃvibhāgo ca paramaṃ anuttarañca hoti, taṃ dassetuṃ "aggamhī"tiādi vuttaṃ. Tattha aggamhīti sīlādiguṇavisesayogena seṭṭhe anuttare puññakkhette sammāsambuddhe ariyasaṃghe ca. Pasannacittoti kammaphalasaddhāya ratanattayasaddhāya ca cittaṃ pasādento okappento. Cittasampattiyā hi khettasampattiyā ca parittepi deyyadhamme dānaṃ mahānubhāvaṃ hoti mahājutikaṃ mahāvipphāraṃ. Vuttañhetaṃ:- "natthi citte pasannamhi appakā nāma dakkhiṇā tathāgate vā sambuddhe atha vā tassa sāvake"ti. 2- Viññūti sappañño. Pajānanti sammadeva dānaphalaṃ dānānisaṃsaṃ pajānanto. Ko na yajetha kāleti yuttappattakāle ko nāma dānaṃ na dadeyya. Saddhā deyyadhammo paṭiggāhakāti imesaṃ tiṇṇaṃ sammukhibhūtakāleyeva hi dānaṃ sambhavati, na aññathā, paṭiggāhakānaṃ vā dātuṃ yuttakāle. Evaṃ paṭhamagāthāya āmisadānasaṃvibhāgānuggahe dassetvā idāni dhammadānasaṃvibhāgānuggahe dassetuṃ "ye ceva bhāsantī"ti dutiyaṃ gāthamāha. Tattha ubhayanti "bhāsanti suṇantī"ti vuttā desanā paṭiggāhakāti ubhayaṃ. Ayampanettha saṅkhepattho:- ye sugatassa bhagavato sāsane saddhamme pasannacittā vimuttāyatanasīse ṭhatvā desenti paṭiggaṇhanti ca, tesaṃ desakapaṭiggāhakānaṃ so dhammadānadhammasaṃvibhāgadhammānuggahasaṅkhāto attho paramatthasādhanato paramo taṇhāsaṅkilesādisabbasaṅkilesamalavisodhanena visujjhati. Kīdisānaṃ? ye appamattā sugatassa sāsane. Ye ca:- "sabbapāpassa akaraṇaṃ kusalassūpasampadā sacittapariyodapanaṃ etaṃ buddhāna sāsanan"ti 3- @Footnote: 1 khu.iti. 25/26/249 2 khu.vimāna. 26/804/80 @3 dī.mahā. 10/90/43, khu.dha. 25/183/49 Saṅkhepato evaṃ pakāsite sammāsambuddhassa sāsane ovāde anusiṭṭhiyaṃ appamattā adhisīlasikkhādayo sakkaccaṃ sampādenti, tesaṃ visujjhati, arahattaphalavisuddhiyā ativiya vodāyatīti. Navamasuttavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 27 page 351-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=7781 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=7781 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=278 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=6453 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=6315 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=6315 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]