ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                     97. 12. Uragapetavatthuvannana
     uragova tacam jinnanti idam sattha jetavane viharanto annataram upasakam
arabbha kathesi.
     Savatthiyam kira annatarassa upasakassa putto kalamakasi, so puttamaranahetu
paridevasokasamapanno bahi nikkhamitva kinci kammam katum asakkonto geheyeva
atthasi. Atha sattha paccusavelayam mahakarunasamapattito vutthaya buddhacakkhuna
lokam volokento tam upasakam disva pubbanhasamayam nivasetva pattacivaramadaya
tassa geham gantva dvare atthasi. Upasako ca satthu agatabhavam sutva
sigham utthaya gantva paccuggamanam katva hatthato pattam gahetva geham pavesetva
asanam pannapetva adasi, nisidi bhagava pannatte asane, upasakopi bhagavantam
@Footnote: 1 Si. ya bhante anukampa karaniya     2 Si. sa me tumhehi kata

--------------------------------------------------------------------------------------------- page66.

Vanditva ekamantam nisidi. Tam bhagava "kim upasaka sokapareto 1- viya dissati"ti aha. Ama bhagava, piyo 2- me putto kalakato, tenaham socamiti. Athassa bhagava sokavinodanam karonto uragajatakam 3- kathesi. Atite kira kasiratthe baranasiyam dhammapalam nama brahmanakulam ahosi. Tattha brahmano brahmani putto dhita sunisa dasiti ime sabbepi marananussati- bhavanabhirata ahesum. Tesu yo gehato nikkhamati, so sesajane ovaditva nirapekkhova nikkhamati. Athekadivasam brahmano puttena saddhim gharato nikkhamitva khettam gantva kasati, putto sukkhatinapannakatthani alimpeti. Tattheko kanhasappo dahabhayena rukkhasusirato nikkhamitva imam brahmanassa puttam damsi, so visavegena mucchito tattheva paripatitva kalakato sakko devaraja hutva nibbatti. Brahmano puttam matam disva kammantasamipena gacchantam ekam purisam evamaha "samma mama gharam gantva brahmanim evam vadehi `nhayitva suddhavatthanivattha ekassa bhattam malagandhadini ca gahetva turitam agacchatu"ti. So tattha gantva tatha arocesi, gehajanopi tatha akasi. Brahmano nhatva bhunjitva vilimpitva parijanaparivuto puttassa sariram citakam aropetva aggim datva darukkhandham dahanto viya nissoko nissantapo aniccasannam manasikaronto atthasi. Atha brahmanassa putto sakko hutva nibbatti, so ca amhakam bodhisatto ahosi. So attano purimajatim katapunnanca paccavekkhitva pitaram natake ca anukampamano brahmanavasena tattha agantva natake asocante 4- disva "ambho migam jhapetha, amhakam mamsam detha, chatomhi"ti aha. "na migo, manusso brahmana"ti aha. Kim tumhakam paccatthiko esoti. "na paccatthiko, ure jato oraso mahagunavanto tarunaputto"ti aha. Kimattham tumhe tatharupe gunavati tarunaputte mate na socathati, tam sutva brahmano asocanakaranam kathento:- @Footnote: 1 Ma. sokupadduto 2 Ma. hiyyo 3 khu.ja. 27/717/167 (sya) 4 Ma. arodante

--------------------------------------------------------------------------------------------- page67.

[85] "uragova tacam jinnam hitva gacchati santanum evam sarire nibbhoge pete kalakate sati. [86] Dayhamano na janati natinam paridevitam tasma etam na rodami gato so tassa ya gati"ti dve gatha abhasi. #[85-86] Tattha uragoti urena gacchatiti urago. Sappassetam adhivacanam. Tacam jinnanti jajjarabhavena jinnam puranam attano tacam nimmokam. Hitva gacchati santanunti yatha urago attano jinnatacam 1- rukkhantare va katthantare va mulantare va pasanantare va kancukam omuncanto viya sarirato omuncitva pahaya chaddetva yathakamam gacchati, evameva samsare paribbhamanto satto poranassa kammassa parikkhinatta jajjaribhutam sam tanum attano sariram hitva gacchati, yathakammam 2- gacchati, punabbhavavasena upapajjatiti attho. Evanti dayhamanam puttassa sariram dassento aha. Sarire nibbogeti assa viya 3- annesampi kaye evam bhogavirahite niratthake jate. Peteti ayuusmavinnanato apagate. 4- Kalakate satiti mate jate. Tasmati yasma dayhamano kayo apetavinnanatta dahadukkham viya natinam ruditam paridevitampi na janati, tasma etam mama puttam nimittam katva na rodami. Gato so tassa ya gatiti yadi matasatta na ucchijjanti, matassa pana katokasassa kammassa vasena ya gati patikankha, tam cutianantarameva gato, 5- so na purimanatinam ruditam paridevitam va paccasimsati, napi yebhuyyena purimanatinam ruditena kaci atthasiddhiti adhippayo. @Footnote: 1 Si.,i. jinnam tacam dukkham janentam 2 Ma. yathakamam 3 Ma. ayam viya @4 Si. ayuusmavinnane ite kayato apagate @5 Ma. ya gati patikankhati vuccati, tadanantarameva

--------------------------------------------------------------------------------------------- page68.

Evam brahmanena attano asocanakarane kathite pariyayamanasikarakosalle 1- pakasite brahmanarupo sakko brahmanim aha "amma tuyham so mato kim hoti"ti. Dasa mase kucchina pariharitva thannam payetva hatthapade santhapetva samvaddhito putto me samiti. Yadi evam pita tava purisabhavena ma rodatu, matu nama hadayam mudukam, tvam kasma na rodasiti. Tam sutva sa arodanakaranam kathenti:- [87] "anabbhito 2- tato aga nanunnato ito gato yathagato tatha gato tattha ka paridevana. [88] Dayhamano na janati natinam paridevitam tasma etam na rodami gato so tassa ya gati"ti gathadvayamaha. Tattha anabbhitoti anavhato, "ehi mayham puttabhavam upagaccha"ti evam apakkosito. Tatoti yattha pubbe thito, tato paralokato. Agati aganchi. Nanunnatoti ananumato, "gaccha tata paralokan"ti evam amhehi avissattho. Itoti idhalokato. Gatoti apagato. Yathagatoti yenakarena agato, amhehi anabbhito eva agatoti attho. Tatha gatoti tenevakarena gato. Yatha sakeneva kammuna agato, tatha sakeneva kammuna gatoti. Etena kammassakatam dasseti. Tattha ka paridevanati evam avasavattike samsarapavatte maranam paticca ka nama paridevana, ayutta sa pannavata akaraniyati dasseti. Evam brahmaniya vacanam sutva tassa bhaginim pucchi "amma tuyham so kim hoti"ti. Bhata me samiti. Amma bhaginiyo nama bhatusu sineha, tvam kasma na rodasiti. Sapi arodanakaranam kathenti:- @Footnote: 1 Si.,i. attano yonisomanasikarakosalle 2 Si. anavhito

--------------------------------------------------------------------------------------------- page69.

[89] "sace rode kisa assam tattha me kim phalam siya natimittasuhajjanam bhiyyo no arati siya. [90] Dayhamano na janati natinam paridevitam tasma etam na rodami gato so tassa ya gati"ti gathadvayamaha. Tattha sace rode kisa assanti yadi aham rodeyyam, kisa parisukkhasarira bhaveyyam. Tattha me kim phalam siyati tasmim mayham bhatu marananimitte rodane kim nama phalam ko anisamso bhaveyya, na tena mayham bhatiko agaccheyya, napi so tena sugatim gaccheyyati adhippayo. Natimittasuhajjanam, bhiyyo no arati siyati amhakam natinam mittanam suhadayananca mama socanena bhatu maranadukkhato bhiyyopi arati dukkhameva siyati. Evam bhaginiya vacanam sutva tassa bhariyam pucchi "tuyham so kim hoti"ti. Bhatta me samiti. Bhadde itthiyo nama bhattari sineha honti, tasmim ca mate vidhava anatha honti, kasma tvam na rodasiti. Sapi attano arodanakaranam kathenti:- [91] "yathapi darako candam gacchantamanurodati evamsampadamevetam yo petamanusocati. [92] Dayhamano na janati natinam paridevitam tasma etam na rodami gato so tassa ya gati"ti gathadvayamaha. Tattha darakoti baladarako. Candanti candamandalam. Gacchantanti nabham abbhussukkamanam. 1- Anurodatiti "mayham rathacakkam gahetva dehi"ti anurodati. @Footnote: 1 Ma. abbhuggamamanam

--------------------------------------------------------------------------------------------- page70.

Evam sampadamevetanti yo petam matam anusocati, tassetam anusocanam evamsampadam evarupam, akasena gacchantassa candassa gahetukamatasadisam alabbhaneyyavatthusmim icchabhavatoti adhippayo. Evam tassa bhariyaya vacanam sutva dasim pucchi "amma tuyham so kim hoti"ti. Ayyo me samiti. Yadi evam tena tvam pothetva veyyavaccam karita bhavissasi, tasma manne "sumuttaham tena"ti na rodasiti. Sami ma mam evam avaca, na cetam anucchavikam, 1- ativiya khantimettanuddayasampanno yuttavadi mayham ayyaputto ure samvaddhaputto viya ahositi. Atha kasma na rodasiti. Sapi attano arodanakaranam kathenti:- [93] "yathapi brahme udakumbho bhinno appatisandhiyo evamsampadamevetam yo petamanusocati. [94] Dayhamano na janati natinam paridevitam tasma etam na rodami gato so tassa ya gati"ti gathadvayamaha. Tattha yathapi brahme udakumbho, bhinno appatisandhiyoti brahmana seyyathapi udakaghato muggarappaharadina bhinno appatisandhiyo puna pakatiko na hoti. Sesamettha vuttanayatta uttanatthameva. Sakko tesam katham 2- sutva pasannamanaso "sammadeva tumhehi maranassati bhavita, ito patthaya na tumhehi kasiadikaranakiccam atthi"ti tesam geham sattaratanabharitam katva "appamatta danam detha, silam rakkhatha, uposathakammam karotha"ti ovaditva attananca tesam nivedetva sakatthanameva gato. Tepi brahmanadayo danadini punnani karonta yavatayukam thatva devaloke uppajjimsu. @Footnote: 1 Ma. anucchavikamvassa 2 Si.,i. dhammakatham

--------------------------------------------------------------------------------------------- page71.

Sattha imam jatakam aharitva tassa upasakassa sokasallam samuddharitva upari saccani pakasesi, saccapariyosane upasako sotapattiphale patitthahiti. Uragapetavatthuvannana nitthita. Iti khuddakatthakathaya petavatthusmim dvadasavatthupatimanditassa pathamassa uragavaggassa atthasamvannana nitthita. ---------------


             The Pali Atthakatha in Roman Book 31 page 65-71. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=1445&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=1445&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=97              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3220              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3410              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3410              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]