ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 31 : PALI ROMAN Peta.A. (paramatthadi.)

                     103. 6. Kanhapetavatthuvannana
     utthehi kanha kim sesiti idam sattha jetavane viharanto annataram mataputtam
upasakam arabbha kathesi.
     Savatthiyam kira annatarassa upasakassa putto kalam akasi. So tena
sokasallasamappito na nhayati, na bhunjati, na kammante vicareti, na buddhuppatthanam
gacchati, kevalam "tata piyaputtaka mam ohaya kaham pathamataram gatosi"tiadini vadanto
vippalapati. Sattha paccusasamaye lokam olokento tassa sotapattiphalupanissayam disva
punadivase bhikkhusamghaparivuto savatthiyam pindaya caritva katabhattakicco bhikkhu
@Footnote: 1 Ma. bho candasuriyati

--------------------------------------------------------------------------------------------- page102.

Uyyojetva anandattherena pacchasamanena tassa gharadvaram agamasi. Satthu agatabhavam upasakassa arocesum. Athassa gehajano gehadvare asanam pannapetva sattharam nisidapetva upasakam pariggahetva satthu santikam upanesi. Ekamantam nisinnam tam disva "kim upasaka socasi"ti vatva "ama bhante"ti vutte "upasaka poranakapandita panditanam katham sutva mataputtam nanusocimsu"ti vatva tena yacito atitam ahari. Atite dvaravatinagare dasa bhatikarajano ahesum:- vasudevo baladevo candadevo suriyadevo aggidevo varunadevo ajjuno pajjuno ghatapandito ankuro cati. Tesu vasudevamaharajassa piyaputto kalam akasi. Tena raja sokapareto sabbakiccani pahaya mancassa atanim pariggahetva 1- vippalapanto nipajji. Tasmim kale ghatapandito cintesi "thapetva mam anno koci mama bhatu sokam pariharitum samattho nama natthi, upayenassa sokam harissami"ti. So ummattakavesam gahetva "sasam me detha, sasam me detha"ti akasam olokento sakalanagaram vicari, "ghatapandito ummattako jato"ti sakalanagaram sankhubhi. Tasmim kale rohineyyo nama amacco vasudevaranno santikam gantva tena saddhim katham samutthapento:- [207] "utthehi kanha kim sesi ko attho supanena te yo ca tuyham sako bhata hadayam cakkhu ca dakkhinam tassa vata baliyanti sasam jappati kesava"ti imam gathamaha. #[207] Tattha kanhati vasudevam gottenalapati. Ko attho supanena teti supanena tuyham ka nama vaddhi. 2- Sako bhatati sodariyo bhata. Hadayam cakkhu @Footnote: 1 Si.,i. mancassa anjalim paggahetva 2 Si. vuddhi

--------------------------------------------------------------------------------------------- page103.

Ca dakkhinanti hadayena ceva dakkhinacakkhuna ca sadisoti attho. Tassa vata baliyantiti tassa aparaparam uppajjamana ummadavata balavanto honti vaddhanti abhibhavanti. Sasam jappatiti "sasam me detha"ti vippalapati. Kesavati so kira kesanam sobhananam atthitaya "kesavo"ti vohariyati, tena nam namena alapati. Tassa vacanam sutva sayanto utthitabhavam dipento sattha abhisambuddho hutva:- [208] "tassa tam vacanam sutva rohineyyassa kesavo taramanarupo vutthasi bhatu sokena attito"ti imam gathamaha. Raja utthaya sigham pasada otaritva ghatapanditassa santikam gantva ubhosu hatthesu nam dalham gahetva tena saddhim sallapanto:- [209] "kim nu ummattarupova kevalam dvarakam imam saso sasoti lapasi kidisam sasamicchasi. [210] Sovannamayam manimayam lohamayam atha rupiyamayam sankhasilapavalamayam karayissami te sasam. [211] Santi annepi sasaka arannavanagocara tepi te anayissami kidisam sasamicchasi"ti tisso gathayo abhasi. #[209-211] Tattha ummattarupovati ummattako viya. Kevalanti sakalam. Dvarakanti dvaravatinagaram vicaranto. Saso sasoti lapasiti saso sasoti vilapasi. Sovannamayanti suvannamayam. Lohamayanti tambalohamayam. Rupiyamayanti rajatamayam. Yam icchasi tam vadehi,

--------------------------------------------------------------------------------------------- page104.

Atha kena socasi. 1- Annepi aranne vanagocara sasaka atthi, te te anayissami, vada bhadramukha kidisam sasamicchasiti ghatapanditam "sasena atthiko"ti adhippayena sasena nimantesi. Tam sutva ghatapandito:- [212] "nahamete sase icche ye sasa pathavissita candato sasamicchami tam me ohara kesava"ti gathamaha. Tattha oharati oharehi. Tam sutva raja "nissamsayam me bhata ummattako jato"ti domanassappatto:- [213] "so nuna madhuram nati jivitam vijahissasi apatthiyam patthayasi candato sasamicchasi"ti gathamaha. Tattha natiti kanittham alapati. Ayamettha attho:- mayham piyanati yam atimadhuram attano jivitam, tam vijahissasi manne, yo 2- apatthayitabbam patthesiti. Ghatapandito ranno vacanam sutva niccalova thatva "bhatika tvam candato sasam patthentassa tam alabhitva jivitakkhayo bhavissatiti jananto kasma matam puttam alabhitva anusocasi"ti imamattham dipento:- [214] "evance kanha janasi yathannamanusasasi kasma pure matam puttam ajjapi manusocasi"ti gathamaha. Tattha evance kanha janasiti bhatika kanhanamaka maharaja "alabbhaneyyavatthu nama na patthetabban"ti yadi evam janasi. Yathannanti evam janantova @Footnote: 1 Ma. rodasiti 2 Si. yasma

--------------------------------------------------------------------------------------------- page105.

Yatha annam anusasasi, tatha akatva. Kasma pure matam puttanti atha kasma ito catumasamatthake matam puttam ajjapi anusocasiti. Evam so antaravithiyam thitakova "aham tava evam pannayamanam patthemi, tvam pana apannayamanassatthaya socasi"ti vatva tassa dhammam desento:- pana apannayamanassatthaya socasi"ti vatva tassa dhammam desento:- [215] "na yam labbha 1- manussena amanussena va pana jato me ma mari putto kuto labbha alabbhiyam. [216] Na manta mulabhesajja osadhehi dhanena va sakka anayitum kanha yam petamanusocasi"ti gathadvayamaha. #[215] Tattha yanti bhatika yam "evam jato me putto ma mari"ti manussena va devena va pana na labbha na sakka laddhum, tam tvam patthesi. Tam panetam kuto labbha, kena karanena laddhum sakka, yasma alabbhiyam alabbhaneyyavatthu nametanti attho. #[216] Mantati mantappayogena. Mulabhesajjati mulabhesajjena. Osadhehiti nanavidhehi osadhehi. Dhanena vati kotisatasankhena 2- dhanena vapi. Idam vuttam hoti:- yam petamanusocasi, tam etehi mantappayogadihipi anetum na sakkati. Puna ghatapandito "bhatika idam maranam nama dhanena va jatiya va vijjaya va silena va bhavanaya va na sakka patibahitun"ti dassento:- [217] "mahaddhana mahabhoga ratthavantopi khattiya pahutadhanadhannase tepi no ajaramaRa. @Footnote: 1 Si. ye na labbha 2 Si.,i. kotisatasankhatena

--------------------------------------------------------------------------------------------- page106.

[218] Khattiya brahmana vessa sudda candalapukkusa ete canne ca jatiya tepi no ajaramaRa. [219] Ye mantam parivattenti chalangam brahmacintitam ete canne ca vijjaya tepi no ajaramaRa. [220] Isayo vapi ye santa sannatatta tapassino sariram tepi kalena vijahanti tapassino. [221] Bhavitatta arahanto katakicca anasava nikkhipanti imam deham punnapapaparikkhaya"ti pancahi gathahi ranno dhammam desesi. #[217] Tattha mahaddhanati nidhanagatasseva mahato dhanassa atthitaya bahudhana. Mahabhogati devabhogasadisaya mahatiya bhogasampattiya samannagata. Ratthavantoti sakalaratthavanto. Pahutadhanadhannaseti tinnam catunnam va samvaccharanam atthaya nidahitva thapetabbassa niccaparibbayabhutassa dhanadhannassa vasena apariyantadhanadhanna. Tepi no ajaramarati tepi evam mahavibhava mandhatumahasudassanadayo 1- khattiya ajaramara nahesum, annadatthu maranamukhameva anupatitthati 2- attho. #[218] Eteti yathavuttakhattiyadayo. Anneti annatara evambhuta 3- ambatthadayo. Jatiyati attano jatinimittam ajaramara nahesunti attho. #[219] Mantanti vedam. Parivattentiti sajjhayanti vacenti ca. Atha va parivattentiti vedam anuparivattenta homam karonta japanti. Chalanganti sikkhakappaniruttibyakaranajotisatthachandovicitisankhatehi chahi angehi yuttam. Brahmacintitanti @Footnote: 1 Si.,i. mahamandhatumahasudassanadayo 2 cha.Ma. anupavitthati @3 Si.,i. anantara evam vannabhuta

--------------------------------------------------------------------------------------------- page107.

Brahmananamatthaya brahmuna cintitam kathitam. Vijjayati brahmasadisavijjaya samannagata, tepi no ajaramarati attho. #[220-221] Isayoti yamaniyamadinam patikulasannadinam ca esanatthena 1- isayo. Santati kayavacahi santasabhava. Sannatattati ragadinam samyamena samyatacitta. Kayatapanasankhato tapo etesam atthiti tapassino. Puna tapassinoti samvaraka. Tena evam 2- tapanissitaka hutva sarirena ca vimokkham pattukamapi samvaraka sariram 3- vijahanti evati dasseti. Atha va isayoti adhisilasikkhadinam esanatthena isayo, tadattham tappatipakkhanam papadhammanam vupasamena 4- santa, ekarammane cittassa samyamena sannatatta, sammappadhanayogato viriyatapena tapassino, sappayoga ragadinam santapanena tapassinoti yojetabbam. Bhavitattati catusaccakammatthanabhavanaya bhavitacitta. Evam ghatapanditena dhamme kathite tam sutva raja apagatasokasallo pasannamanaso ghatapanditam pasamsanto:- [222] "adittam vata mam santam ghatasittamva pavakam varina viya osincam sabbam nibbapaye daram. [223] Abbahi vata me sallam sokam hadayanissitam yo me sokaparetassa puttasokam apanudi. [224] Svaham abbulhasallosmi sitibhutosmi nibbuto na socami na rodami tava sutvana bhatika. 5- [225] Evam karonti sappanna ye honti anukampaka nivattayanti 6- sokamha ghato jetthamva bhataram. @Footnote: 1 i. yamaniyamadinam esanatthena, Ma. yamaniyamadinam patikulasankhadinam ca esanatthena @2 Ma. te pana kayena eva 3 Ma. samvarakadisariram 4 Ma. vupasamento @5 Si.,i. bhasitam 6 Si.,i. vinivattayi

--------------------------------------------------------------------------------------------- page108.

[226] Yassa etadisa honti amacca paricaraka subhasitena anventi ghato jetthamva bhataran"ti sesagatha abhasi. #[225] Tattha ghato jetthamva bhataranti yatha ghatapandito attano jetthabhataram mataputtasokabhibhutam attano upayakosallena ceva dhammakathaya ca tato puttasokato vinivattayi, evam annepi sappanna ye honti anukampaka, te natinam upakaram karontiti attho. #[226] Yassa etadisa hontiti ayam abhisambuddhagatha. Tassattho:- yatha yena karanena puttasokaparetam rajanam vasudevam ghatapandito sokaharanatthaya subhasitena anvesi anuesi, yassa annassapi etadisa pandita amacca patiladdha assu, tassa 1- kuto sokoti. Sesagatha hettha vuttattha evati. Sattha imam dhammadesanam aharitva "evam upasaka poranakapandita panditanam katham sutva puttasokam harimsu"ti vatva saccani pakasetva jatakam samodhanesi. Saccapariyosane upasako sotapattiphale patitthahiti. Kanhapetavatthuvannana nitthita. -------------------


             The Pali Atthakatha in Roman Book 31 page 101-108. http://84000.org/tipitaka/atthapali/read_rm.php?B=31&A=2233&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=31&A=2233&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=103              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=3513              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=3670              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=3670              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]