ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 34 : PALI ROMAN Therī.A. (paramatthadī.)

page27.

416. 15. Uttarātherīgāthāvaṇṇanā kāyena saṃvutā āsintiādikā uttarāya theriyā gāthā. Tassāpi vatthu tissātheriyā vatthusadisaṃ. Sāpi hi sakyakulappasutā bodhisattassa orodhabhūtā mahāpajāpatigotamiyā saddhiṃ nikkhantā obhāsagāthāya arahattaṃ patvā pana:- [15] "kāyena saṃvutā āsiṃ vācāya uda cetasā samūlaṃ taṇhamabbuyha sītibhūtāmhi nibbutā"ti udānavasena sayameva imaṃ gāthaṃ 1- abhāsi. Tattha kāyena saṃvutā āsinti kāyikena saṃvarena saṃvutā ahosiṃ. Vācāyāti vācasikena saṃvarena saṃvutā āsinti yojanā, padadvayenāpi sīlasaṃvaramāha. Udāti atha. Cetasāti samādhicittena, 2- etena vipassanābhāvanamāha. Samūlaṃ taṇhamabbuyhāti samūlaṃ, 3- saha vā avijjāya taṇhaṃ uddharitvā. Avijjāya hi paṭicchāditādīnave bhavattaye taṇhā uppajjati. Aparo nayo:- kāyena saṃvutāti sammākammantena sabbaso micchākammantassa pahānā maggasaṃvareneva kāyena saṃvutā āsiṃ. Vācāyāti sammāvācāya sabbaso micchāvācāya pahānā maggasaṃvareneva vācāya saṃvutā āsinti attho. Cetasāti samādhinā. Cetosīsena hettha sammāsamādhi vutto, sammāsamādhiggahaṇeneva magga- lakkhaṇena ekalakkhaṇā sammādiṭṭhiādayo maggadhammā gahitāva hontīti, maggasaṃvarena abhijjhādikassa asaṃvarassa anavasesato pahānaṃ dassitaṃ hoti. Tenevāha "samūlaṃ taṇhamabbuyhā"ti. Sītibhūtāmhi nibbutāti sabbaso kilesapariḷāhābhāvena sīti- bhāvappattā anupādisesāya nibbānadhātuyā nibbutā amhīti. Uttarātherīgāthāvaṇṇanā niṭṭhitā. @Footnote: 1 cha.Ma. tameva gāthaṃ 2 Sī. adhicittena 3 cha.Ma. sānusayaṃ


             The Pali Atthakatha in Roman Book 34 page 27. http://84000.org/tipitaka/atthapali/read_rm.php?B=34&A=575&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=34&A=575&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=416              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=8955              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=9027              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=9027              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]