ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 36 : PALI ROMAN Ja.A.2 ekanipat (2)

                   6. Kancanakkhandhajatakam
     yo pahatthena cittenati idam sattha jetavane viharanto
annataram bhikkhum arabbha kathesi.
     Eko kira savatthivasi kulaputto satthu dhammadesanam sutva
ratanasasane uram datva  pabbaji. Athassa acariyupajjhaya avuso
ekavidhena silannama duvidhena tividhena catuvidhena pancavidhena chabbidhena
sattavidhena atthavidhena navavidhena dasavidhena bahuvidhena silannama idam
culasilannama idam majjhimasilannama idam mahasilannama idam
patimokkhasamvarasilannama idam indriyasamvarasilannama idam
ajivaparisuddhisilannama idam paccayapatisevanasilannamati silam acikkhanti. So
cintesi idam silannama atibahum aham ettakam samadaya vattitum
na sakkhissami silam puretum asakkontassa ca nama pabbajjaya ko
attho aham gihi hutva danadini punnani karissami
puttadaranca posessamiti evam pana cintetva bhante aham silam

--------------------------------------------------------------------------------------------- page62.

Rakkhitum na sakkhissami asakkontassa pabbajjaya ko attho aham hinayavatatissami tumhakam pattacivaram ganhathati aha. Atha nam acariyupajjhaya ahamsu avuso evam sante dasabalam vanditva yahiti. Te tam adaya satthu santikam dhammasabham agamamsu. Sattha tam disvava kim bhikkhave anatthikam bhikkhum adaya agatatthati aha. Bhante ayam bhikkhu aham silam rakkhitum na sakkhissamiti pattacivaram niyyadeti atha nam mayam gahetva agatati. Kasma pana tumhe bhikkhave imassa bhikkhuno bahum silam acikkhatha yattakam esa rakkhitum sakkoti tattakameva rakkhissati ito patthaya tumhe etam ma kinci avacuttha ahameva kattabbam janissamiti ehi tvam bhikkhu kim te bahuna silena tiniyeva silani rakkhitum na sakkhissasiti. Sakkhissami bhanteti. Tenahi tvam ito patthaya kayadvaram vacidvaram manodvaranti tini dvarani rakkha ma kayena papakammam kari ma vacaya ma manasa gaccha ma hinayavatta imani tiniyeva silani rakkhati. Ettavata so bhikkhu tutthamanaso sadhu bhante rakkhissami imani tini silaniti sattharam vanditva acariyupajjhayehi saddhimyeva agamasi. So tani tini silani purentova annasi acariyupajjhayehi mayham acikkhitam silampi ettakameva te pana attano abuddhabhavena mam bujjhapetum nasakkhimsu sammasambuddho attano buddhasubuddhataya anuttaradhammarajataya ettakam silam tisuyeva dvaresu pakkhipitva mam ganhapesi

--------------------------------------------------------------------------------------------- page63.

Avassayo vata me sattha jatoti vipassanam vaddhetva katipaheneva arahatte patitthasi. Tam pavuttim natva dhammasabhayam sannipatitva bhikkhu avuso tam kira bhikkhum silani rakkhitum na sakkomiti hinayavattantam sabbasilani tihi kotthasehi sankhipitva gahapetva sattha arahattam papesi aho buddha nama acchariyamanussati buddhagune kathenta nisidimsu. Sattha agantva kaya nuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva atigarukopi bharo kotthasavasena bhajetva dinno lahuko viya hoti pubbepi pandita mahantam kancanakkhandham labhitva ukkhipitum asakkontapi vibhagam katva ukkhipitva agamamsuti vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto ekasmim gamake kasako ahosi. So ekadivasam annatarasmim chadditagamakkhette kasim kasati. Pubbepi tasmim game eko vibhavasampanno setthi urumattaparimanam catuhatthayamam kancanakkhandham nidahitva kalamakasi. Tasmim bodhisattassa nangalam laggitva atthasi. So mulasantanakam bhavissatiti pamsum viyuhanto tam disva pamsuna paticchadetva divasam kasitva atthangate suriye yuganangaladini ekamante nikkhipitva kancanakkhandham ganhitva gacchissamiti tam ukkhipitum nasakkhi asakkonto nisiditva ettakam kucchibharanaya bhavissati ettakam nidahitva thapessami ettakena kammante

--------------------------------------------------------------------------------------------- page64.

Payojessami ettakam danadipunnakiriyaya bhavissatiti cattaro kotthase akasi. Tassevam vibhattakale so kancanakkhandho sallahuko viya ahosi. So tam ukkhipitva gharam netva catuddha vibhajitva danadini punnani katva yathakammangato. Iti bhagava imam dhammadesanam aharitva abhisambuddho hutva imam gathamaha yo pahatthena cittena pahatthamanaso naro bhaveti kusalam dhammam yogakkhemassa pattiya papune anupubbena sabbasamyojanakkhayanti. Tattha pahatthenati vinivaranena. Pahatthamanasoti tayaeva vinivaranataya pahatthamanaso suvannam viya pahamsitva samujjotitasappabhasakkatacitto hutvati attho. Evam sattha arahattanikutena desanam nitthapetva anusandhim ghatetva jatakam samodhanesi tada kancanakkhandhaladdhapuriso ahameva ahositi. Kancanakkhandhajatakam chattham. ------------


             The Pali Atthakatha in Roman Book 36 page 61-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=1213&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=1213&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=56              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=369              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=363              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]