ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                      3 Naṅgalīsajātakaṃ
     asabbatthagāmiṃ vācanti idaṃ satthā jetavane viharanto
loludāyittheraṃ ārabbha kathesi.
     So kira dhammaṃ kathento imasmiṃ ṭhāne idaṃ kathetabbaṃ
imasmiṃ ṭhāne idaṃ na kathetabbanti yuttāyuttaṃ na jānāti maṅgale
avamaṅgalaṃ vadanto tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu cāti
imaṃ avamaṅgalānumodanaṃ kathesi avamaṅgalesu anumodanaṃ karonto
bahū devā manussā ca maṅgalāni acintayunti vatvā evarūpānaṃ
maṅgalānaṃ satampi sahassampi kātuṃ samatthā hothāti vadati.
Athekadivasaṃ dhammasabhāyaṃ bhikkhū āvuso loludāyi yuttāyuttaṃ na
jānāti sabbattha abhāsitabbaṃ vācaṃ sabbattha bhāsatīti kathaṃ
samuṭṭhāpesuṃ. Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave loludāyi
idānevesa dandhaparisakkano kathento yuttāyuttaṃ na jānāti pubbepi
evarūpo ahosi niccalolukoyeva esoti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
Brāhmaṇamahāsālakule nibbattitvā vayappatto takkasilāyaṃ
sabbasippāni uggaṇhitvā bārāṇasiyaṃ disāpāmokkho ācariyo hutvā
pañcamāṇavakasatānaṃ sippaṃ vācesi. Tadā tesu māṇavesu
eko dandhaparisakkano loluko māṇavo dhammantevāsiko hutvā
sippaṃ uggaṇhāti dandhabhāvena pana uggaṇhituṃ na sakkoti
bodhisattassa pana upakāro ahosi dāso viya sabbakiccāni
karoti. Athekadivasaṃ bodhisatto sāyamāsaṃ bhuñjitvā sayanapiṭṭhe
nipanno taṃ māṇavaṃ hatthapādapiṭṭhiparikammāni katvā gacchantaṃ āha
tāta mañcapāde upatthambhetvā yāhīti. Māṇavo ekaṃ pādaṃ
upatthambhetvā ekassa upatthambhanaṃ alabhanto attano ūrumhi ṭhapetvā
rattiṃ khepeti. Bodhisatto paccūsasamaye uṭṭhāya taṃ disvā kiṃ
tāta nisinnosīti pucchi. Ācariya mañcapādassa upatthambhanaṃ
alabhitvā ūrumhi ṭhapetvā nisinnomhīti. Bodhisatto saṃviggamānaso
hutvā ayaṃ ativiya mayhaṃ upakāro ettakānaṃ māṇavasatānaṃ
antare ayameva dandho sippaṃ sikkhituṃ na sakkoti kathaṃ nu kho
ahaṃ imaṃ paṇḍitaṃ kareyyanti cintesi. Athassa etadahosi
attheko upāyo ahaṃ imaṃ māṇavaṃ dāruatthāya paṇṇatthāya ca
gantvā āgataṃ ajja te kiṃ diṭṭhaṃ kiṃ katanti pucchissāmi atha
me idannāma ajja mayā diṭṭhaṃ idaṃ katanti ācikkhissati atha naṃ
tayā diṭṭhañca katañca kīdisanti pucchissāmi so evarūpannāmāti
upamāya ca kāraṇena ca kathessati iti naṃ māṇavaṃ upamañca
Kāraṇañca kathāpetvā iminā upāyena paṇḍitaṃ karissāmīti.
So taṃ pakkositvā tāta māṇava ito paṭṭhāya dāruatthāya
paṇṇatthāya ca gataṭṭhāne yaṃ te tattha diṭṭhaṃ vā bhuttaṃ vā
pītaṃ vā khāditaṃ vā hoti taṃ āgantvā mayhaṃ āroceyyāsīti
āha.
     So sādhūti sampaṭicchitvā ekadivasaṃ māṇavehi saddhiṃ
dāruatthāya araññaṃ gato tattha sappaṃ disvā āgantvā ācariya
sappo me diṭṭhoti ārocesi. Sappo nāma tāta kīdisoti.
Seyyathāpi naṅgalīsāti. Sādhu sādhu tāta manāpā te upamā
āhaṭā sappā nāma naṅgalīsasadisā hontīti. Atha bodhisatto
māṇavakena manāpā upamā āhaṭā sakkhissāmi naṃ paṇḍitaṃ
kātunti cintesi. Māṇavo pana ekadivasaṃ araññe hatthiṃ disvā
hatthī me ācariya diṭṭhoti āha. Hatthī nāma tāta kīdisoti.
Seyyathāpi naṅgalīsāti. Bodhisatto hatthissa soṇḍā
naṅgalīsasadisā honti dantādayo evarūpā ca evarūpā ca ayampana
bālatāya vibhajitvā kathetuṃ asakkonto soṇḍaṃ sandhāya kathesi
maññeti tuṇhī ahosi. Athekadivasaṃ nimantane ucchuṃ labhitvā
ācariya ajja mayaṃ ucchuṃ khādimhāti āha. Ucchu nāma kīdisāti
vutte seyyathāpi naṅgalīsāti āha. Ācariyo thokaṃ paṭirūpaṃ
kāraṇaṃ kathesīti tuṇhī jāto. Punekadivasaṃ nimantane ekacce
Māṇavā guḷaṃ dadhinā bhuñjiṃsu ekacce khīrena. So āgantvā
ācariya ajja mayaṃ dadhinā khīrena ca bhuñjimhāti vatvā dadhikhīrannāma
kīdisaṃ hotīti vutte seyyathāpi naṅgalīsāti āha. Ācariyo
ayaṃ māṇavo sappo naṅgalīsasadisoti kathento tāva sukathitaṃ
kathesi hatthī naṅgalīsasadisoti kathentenāpi soṇḍaṃ sandhāya lesena
kathitaṃ ucchuṃ naṅgalīsasadisanti kathanepi leso atthi dadhikhīrāni
pana niccaṃ paṇḍarāni pakkhittabhājanasaṇṭhānāni idha sabbena sabbaṃ
upamaṃ na kathesi na sakkā imaṃ lolukaṃ sikkhāpetunti vatvā
imaṃ gāthamāha
     asabbatthagāmiṃ vācaṃ bālo sabbattha bhāsati
               nāyaṃ dadhiṃ vedi na naṅgalīsaṃ
               dadhimpayaṃ maññati naṅgalīsanti.
     Tatrāyaṃ saṅkhepattho yā vācā upamāvasena sabbattha na
gacchati taṃ asabbatthagāmivācaṃ bālo puggalo sabbattha bhāsati
dadhi nāma kīdisanti puṭṭho seyyathāpi naṅgalīsāti vadateva evaṃ
vadanto nāyaṃ dadhiṃ vedi na naṅgalīsaṃ. Kiṃkāraṇā. Yasmā
dadhimpayaṃ maññati naṅgalīsanti yasmā ayaṃ dadhiṃpi naṅgalīsameva maññati.
Athavā dadhīti dadhimeva. Payanti khīraṃ. Dadhiñca payañca dadhipayaṃ.
Yasmā dadhikhīrānipi ayaṃ naṅgalīsameva maññati tādisovāyaṃ bālo
kiṃ imināti antevāsikānaṃ kathaṃ kathetvā paribbayaṃ datvā taṃ
uyyojesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
lolamāṇavo loludāyi ahosi disāpāmokkho ācariyo pana
ahamevāti.
                    Naṅgalīsajātakaṃ tatiyaṃ.
                       --------



             The Pali Atthakatha in Roman Book 36 page 319-323. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=6358              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=6358              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=123              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=814              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=810              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=810              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]