ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 37 : PALI ROMAN Jā.A.3 dukanipātavaṇṇan

                     8 Kūṭavāṇijajātakaṃ
     saṭhassa sātheyyamidanti idaṃ satthā jetavane viharanto ekaṃ
kūṭavāṇijaṃ ārabbha kathesi.
     Sāvatthivāsino hi kūṭavāṇijo ca paṇḍitavāṇijo ca dve
janā pattikā hutvā pañcasakaṭasatāni bhaṇḍassa pūretvā pubbantato
aparantaṃ vicaramānā vohāraṃ katvā bahulābhaṃ labhitvā sāvatthiṃ
paccāgamiṃsu. Paṇḍitavāṇijo kūṭavāṇijaṃ āha samma bhaṇḍaṃ
bhājemāti. Kūṭavāṇijo ayaṃ dīgharattaṃ dukkhaseyyāya dubbhojanena
kilamanto attano ghare nānaggarasabhattaṃ bhuñjitvā ajīrakena marissati,
Athassa sabbametaṃ bhaṇḍaṃ mayhameva bhavissatīti cintetvā nakkhattaṃ
na manāpaṃ, divaso na manāpo, sve jānissāmi punadivase jānissāmīti
kālaṃ khepeti. Atha naṃ paṇḍitavāṇijo nippīḷetvā bhājāpetvā
gandhamālaṃ ādāya satthu santikaṃ gantvā satthāraṃ pūjetvā vanditvā
ekamantaṃ nisīdi. Satthā kadā āgatosīti pucchi. Aḍḍhamāsamattaṃ 1-
me bhante āgatassāti vatvā atha kasmā evaṃ papañcetvā
buddhupaṭṭhānaṃ na āgatosīti puṭṭho taṃ pavattiṃ ārocesi.
Satthā na kho upāsaka idāneva pubbepesa kūṭavāṇijo yevāti
vatvā tena yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
amaccakule nibbattitvā vayappatto tassa vinicchayāmacco ahosi.
Tadā gāmavāsī ca nagaravāsī ca dve vāṇijā mittā ahesuṃ.
Gāmavāsī nagaravāsissa santike pañca phālasatāni ṭhapesi. So te
phāle vikkīṇitvā mūlaṃ gahetvā phālānaṃ ṭhapitaṭṭhāne mūsikavaccaṃ
ākiritvā ṭhapesi. Aparabhāge gāmavāsī āgantvā phāle me
dehīti āha. Kūṭavāṇijo phālā te mūsikāhi khāditāti mūsikavaccaṃ
dasseti. Itaro khāditāva hontu, mūsikāhi khādite kiṃ sakkā
kātunti nahānatthāya tassa puttaṃ ādāya gacchanto ekassa sahāyakassa
gehe imassa dārakassa katthaci gantuṃ mādatthāti vatvā antogabbhe
@Footnote: 1 aḍḍhamāsamattotipi.
Nisīdāpetvā sayaṃ nahātvā kūṭavāṇijassa gehaṃ agamāsi. So
putto me kahanti āha. Samma tava puttaṃ tīre ṭhapetvā mama
udake nimuggakāle eko kulalo āgantvā tava puttaṃ nakhapañjarena
gahetvā ākāsaṃ pakkhandi, ahaṃ pāṇiṃ paharitvā viravitvā vāyamantopi
mocetuṃ nāsakkhinti. Tvaṃ musā bhaṇasi, kulalo dārake gahetvā
gantuṃ samattho nāma natthīti. Samma yuttampi hotu ayuttampi
hotu, ahaṃ kiṃ karomi, kulaleneva te putto nītoti. So taṃ
santajjetvā are duṭṭhacora manussamāraka idāni taṃ vinicchayaṃ gantvā
kathāpessāmīti nikkhami. So mama 1- ruccanameva kathesīti 2- teneva
saddhiṃ vinicchayaṭṭhānaṃ agamāsi. Kūṭavāṇijo bodhisattaṃ āha ayaṃ
sāmi mama puttaṃ gahetvā nahāyituṃ gato kahaṃ me puttoti vutte
kulalena hatoti āha, vinicchinatha me aṭṭanti. Bodhisatto
saccaṃ bhaṇasīti itaraṃ pucchi. So āha sāmi ahaṃ taṃ ādāya
gatoti. Senena pana hatabhāvo saccamevāti. Saccameva sāmīti.
Kiṃ pana loke kulalā nāma dārakaṃ harantīti. Sāmi ahampi
tumhe pucchāmi kulalā dārake gahetvā ākāse gantuṃ na sakkonti,
mūsikā pana ayaphāle khādantīti. Idaṃ kinnāmāti. Sāmi mayā
etassa ghare pañca phālasatāni ṭhapitāni, svāyaṃ phālā te mūsikāhi
khāditāti vatvā idante phāle khāditamūsikānaṃ vaccanti vaccaṃ
dasseti, sāmi mūsikā sace phāle khādanti, kulalāpi dārake harissanti,
@Footnote: 1 tavātipi .   2 karosītipi.
Sace na khādanti, senāpi taṃ na harissanti, eso pana phālā te
mūsikāhi khāditāti vadati, tesaṃ khāditabhāvaṃ vā akhāditabhāvaṃ vā
jānātha, aṭṭaṃ me vinicchinathāti. Bodhisatto saṭhassa paṭisātheyyaṃ
katvā jinissāmīti iminā cintitaṃ bhavissatīti ñatvā suṭṭhu te
cintitanti vatvā imā gāthā avoca
               saṭhassa sātheyyamidaṃ sucintitaṃ,
               paccoḍḍitaṃ paṭikūṭassa kūṭaṃ,
               phālaṃ ce adeyyuṃ mūsikā,
               kasmā kumāraṃ kulalā no hareyyuṃ.
               Kūṭassa hi santi kūṭakūṭā,
               bhavati paro nikatino nikatyā,
               dehi puttanaṭṭha phālanaṭṭhassa phālaṃ,
               mā te puttamahāsi phālanaṭṭhoti.
     Tattha saṭhassāti saṭhabhāvena kerāṭikena ekaṃ upāyaṃ katvā
parasantakaṃ khādituṃ vaṭṭatīti saṭhassa. Sātheyyamidaṃ sucintitanti idaṃ
paṭisātheyyaṃ cintentena tayā suṭṭhu cintitaṃ. Paccoḍḍitaṃ paṭikūṭassa
kūṭanti kūṭassa puggalassa tayā paṭikūṭaṃ suṭṭhu paccoḍḍitaṃ, paṭibhāgaṃ
katvā oḍḍitasadisameva katanti attho. Phālaṃ ce adeyyuṃ mūsikāti
yadi mūsikā phāle khādeyyuṃ, kasmā kumāraṃ kulalā no hareyyunti,
mūsikāsu phāle khādantīsu kulalā kiṃkāraṇā kumāraṃ no hareyyuṃ.
Kūṭassa hi santi kūṭakūṭāti tvaṃ ahameva mūsikāhi phāle khādāpitapuriso
Kūṭoti maññasi, tādisassa pana kūṭassa imasmiṃ loke bahukūṭā
santi. Kūṭassa 1- kūṭapaṭikūṭānaṃ etaṃ nāmaṃ. Kūṭassa paṭikūṭā
nāma santīti vuttaṃ hoti. Bhavati paro nikatino nikatyāti
nikatino nekatikassa vañcanakārakassa puggalassa nikatyā aparo
nikatikārako vañcanakapuriso bhavati yeva. Dehi puttanaṭṭha phālanaṭṭhassa
phālanti ambho naṭṭhaputtapurisa etassa naṭṭhaphālassa phāle dehi.
Mā te puttamahāsi phālanaṭṭhoti sace hissa phālaṃ na dassasi,
puttante harissati, tante esa mā haratu, phālamassa dehīti.
     Demi sāmi, sace me puttaṃ detīti. Demi sāmi, sace
phāle me detīti. Evaṃ naṭṭhaputto puttaṃ naṭṭhaphālo ca phālaṃ
paṭilabhitvā ubhopi yathākammaṃ gatā.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi.
Tadā kūṭavāṇijo idāni kūṭavāṇijo, paṇḍitavāṇijo paṇḍitavāṇijo
yeva, vinicchayāmacco pana ahamevāti.
                   Kūṭavāṇijajātakaṃ aṭṭhamaṃ.
@Footnote: 1 kūṭassa kūṭātipi.



             The Pali Atthakatha in Roman Book 37 page 240-244. http://84000.org/tipitaka/atthapali/read_rm.php?B=37&A=4755              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=37&A=4755              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=285              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=1650              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=1638              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=1638              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]