ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter  
Atthakatha Book 38 : PALI ROMAN Ja.A.4 tika-pancakanipata

page92.

Sujatajatakam na hi vannena sampannati idam sattha jetavane viharanto anathapindikassa sunisam dhananjayasetthidhitaram visakhaya kanitthabhaginim sujatam arabbha kathesi. Sa kira mahantena yasena anathapindikassa gharam purayamana pavisi. Mahakulassa dhita ahanti manatthaddha ahosi kodhana canda pharusa sassurasassusamikavattani na karoti gehajanam tajjenti paharanti vicarati. Athekadivasam sattha pancahi bhikkhusatehi parivuto anathapindikassa geham gantva nisidi. Mahasetthipi dhammam sunanto bhagavantam upanisidi. Tasmim khane sujata dasakammakarehi saddhim kalaham karoti. Sattha dhammakatham thapetva kimsaddo esoti aha. Eka bhante kulasunha agarava nevassa sassurasassusamikavattam atthi adanasila assaddha appasanna ahorattam kalaham kurumana vicaratiti. Tenahi nam pakkosathati. Sa agantva vanditva ekamantam atthasi. Atha nam sattha satta sujate purisassa bhariya tasam tvam katarasiti pucchi. Bhante naham sankhittena kathitassa attham janami vittharena me kathethati. Sattha tenahi ohitasota sunahiti vatva ima gatha abhasi padutthacitta ahitanukampini annesu ratta atimannate patim

--------------------------------------------------------------------------------------------- page93.

Dhanena kitassa vadhaya ussuka ya evarupa purisassa bhariya vadhaka ca bhariyati ca sa pavuccati yam itthiya vindati samiko dhanam sippam vanijjanca kasim adhitthaham 1- appampi tassa pahayitumicchati 2- ya evarupa purisassa bhariya cori ca bhariyati ca sa pavuccati akammakama alasa mahagghasa pharusa ca candi ca duruttavadini utthayikanam abhibhuyya vattini 3- ya evarupa purisassa bhariya ayya ca bhariyati ca sa pavuccati ya sabbada hoti hitanukampini matava puttam anurakkhate patim tato dhanam sambhatamassa rakkhati ya evarupa purisassa bhariya mata ca bhariyati ca sa pavuccati yathapi jettha bhagini kanitthaka sagarava hoti sakamhi samike @Footnote: 1 kasimadhitthahi . 2 tasma apahatumicchati . 3 upatthayikanam abhibhuyya vattati.

--------------------------------------------------------------------------------------------- page94.

Hirimana bhattuvasanuvattini ya evarupa purisassa bhariya bhagini ca bhariyati ca sa pavuccati ya cidha disvana patim pamodati sakham sakhiva sagaramagatam 1- koleyyaka silavati patibbata ya evarupa purisassa bhariya sakhi ca bhariyati ca sa pavuccati akkuddhasanta vadhadandatajjita adutthacitta patino titikkhati akkodhana bhattuvasanuvattini ya evarupa purisassa bhariya dasi ca bhariyati ca sa pavuccatiti 2- ima kho sujate purisassa satta bhariya tasu vadhakasama corasama ayyasamati ima tisso niraye nibbattanti itara catasso nimmanaratidevaloke uppajjanti ya cidha bhariya vadhakati vuccati coriti ayyati ca sa pavuccati dussilarupa pharusa anadara kayassa bheda nirayam vajanti ta @Footnote: 1 sakhi sakharamva cirassamagatam . 2 am. sattaka. 94.

--------------------------------------------------------------------------------------------- page95.

Ya cidha mata bhagini sakhi ca dasiti bhariyati ca sa pavuccati sile thitatta cirarattasamvuta kayassa bheda sugatim vajanti tati. Evam satthari ima satta bhariya dassenteyeva sujata sotapattiphale patitthahi. Sujate tvam imasam sattannam bhariyanam katarati vutte sa dasisama aham bhanteti vatva tathagatam vanditva khamapesi. Iti sattha sujatam gharasunham ekovadeneva dametva katabhattakicco jetavanam gantva bhikkhusanghena vatte dassite gandhakutim pavisi. Dhammasabhayampi kho bhikkhu satthu gunakatham samutthapesum avuso ekovadeneva sattha sujatam gharasunham dametva sotapattiphale patitthapesiti. Sattha agantva kayanuttha bhikkhave etarahi kathaya sannisinnati pucchitva imaya namati vutte na bhikkhave idaneva pubabepi maya sujata ekovadeneva damitati vatva atitam ahari. Atite baranasiyam brahmadatte rajjam karente bodhisatto tassa aggamahesiya kucchimhi nibbattitva vayappatto takkasilayam sabbasippani ugganhitva pitu accayena rajje patitthaya dhammena samena rajjam karesi. Tassa mata kodhana ahosi canda pharusa akkosikaparibhasika. So matu ovadam datukamo evameva avatthukam kathetum na yuttanti tassa anunayattham ekam upamam

--------------------------------------------------------------------------------------------- page96.

Olokento carati. Athekadivasam uyyanam agamasi. Matapi puttena saddhinneva agamasi. Atha antaramagge kikisakuno viravi. Bodhisattassa parisa ca tam saddam sutva kanne pidahitva ambho candavace pharusavace ma saddamakasiti aha. Bodhisatte pana natakaparivute matara saddhim uyyanam vicarante ekasmim supupphite salarukkhe nilina eka kokila madhurena sarena vassi. Mahajano tassa sarena sammatto hutva anjalim paggahetva sanhavace sakhilavace muduvace vassa vassati givam ukkhipitva ohitasoto olokento atthasi. Atha bodhisatto tani dve karanani viditva idani mataram sannapetum sakkhissamiti cintetva amma antaramagge kikisaddam sutva mahajano ma saddamakasiti kanne pidahi pharusavaca nama na kassaci piyati vatva ima gatha avoca na hi vannena sampanna manjuka piyadassana kharavaca piya honti asmim loke paramhi ca nanu passasimam kalim duvannam tilakahatam kokilam sanhavacena bahunam paninam piyam tasma sakhilavacassa mantabhani anuddhato attham dhammanca dipeti madhurantassa bhasitanti. Tasam ayamattho amma ime satta piyangusamadina sariravannena sampanna kathanigghosassa madhurataya manjuka

--------------------------------------------------------------------------------------------- page97.

Abhirupataya piyadassana samana antamaso matapitaro akkosaparibhasadi- vasena pavattaya kharavacaya samannagatatta kharavaca imasminca loke parasminca loke piya nama na honti amma antaramagge kharavaca kiki viya sanhabhanino pana matthaya madhuraya vacaya samannagata virupa piya honti tena tam vadami nanu passasi imam kalim dubbannam sariravannatopi kalatarehi tilakehi ahatam kokilam sa ca evam dubbanna samanapi sanhavacena bahunnam paninam piya jata iti yasma kharavaca satta loke mata- pitunampi appiya tasma bahujanassa piyabhavam icchanto poso sakhilavaco sanhavaco matthavaco madhuravaco muduvaco assa pannasankhataya mantaya paricchinditva vadanato mantabhani vina uddhaccena pamanayuttasseva kathanato anuddhato yo hi evarupo atthanca dhammanca dipeti tassa bhasitam karananissitam katva param akopetva kathitatta madhuranti. Evam bodhisatto imahi tihi gathahi dhammam matu desetva mataram sannapesi. Sa tato patthaya acarasampanna ahosi. Bodhisatto hi mataram ekovadeneva nibbisevanam katva yathakammam gato. Sattha imam dhammadesanam aharitva jatakam samodhanesi tada baranasiranno mata sujata ahosi raja pana ahamevati. Sujatajatakam navamam -------------


             The Pali Atthakatha in Roman Book 38 page 92-97. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=1910&modeTY=2&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=1910&modeTY=2&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=406              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2205              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2184              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ROMAN letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]