ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                       byagghajātakaṃ
     yena mittena saṃsaggāti idaṃ satthā jetavane viharanto kokālikaṃ
ārabbha kathesi. Kokālikavatthu terasanipāte takkāriyajātake
āvibhavissati.
     Kokāliko pana sārīputtamoggallāne gahetvā āgamissāmīti
kāsikaraṭṭhato jetavanaṃ āgantvā satthāraṃ vanditvā there upasaṅkamitvā
āvuso raṭṭhavāsino manussā tumhe pakkosanti etha
gacchāmāti āha. Gaccha tvaṃ āvuso mayaṃ na gacchāmāti. So
therehi paṭikkhitto sayameva agamāsi. Atha bhikkhū dhammasabhāyaṃ
kathaṃ samuṭṭhāpesuṃ āvuso kokāliko sārīputtamoggallānehi sahāpi
vināpi vattituṃ na sakkoti saṃyogampi na sahati visaṃyogampi na
sahatīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya
sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva

--------------------------------------------------------------------------------------------- page104.

Pubbepi kokāliko sārīputtamoggallānehi neva saha na vinā vattituṃ sakkotīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto aññatarasmiṃ araññāyatane rukkhadevatā hutvā nibbatti. Tassa vimānato avidūre aññatarasmiṃ vanappatijeṭṭhake aññatarā rukkhadevatā hutvā vasati. Tasmiṃ vanasaṇḍe sīho ca byaggho ca vasanti. Tesaṃ bhayena na koci tattha khettaṃ kasati na rukakhaṃ chindati nivattetvā oloketuṃ samattho nāma natthi. Te pana sīhabyagghā nānappakārepi mige vadhetvā khādanti khāditāvasesaṃ tattheva pahāya gacchanti. Tesaṃ gandhena so vanasaṇḍo asucikuṇapagandho hoti. Atha itarā rukkhadevatā andhabālā kāraṇākāraṇaṃ ajānamānā ekadivasaṃ bodhisattaṃ āha samma ete no sīhabyagghe nissāya vanasaṇḍo asucikuṇapagandho jāto ahaṃ ete palāpemīti. Bodhisatto samma ime dve nissāya amhākaṃ vimānāni rakkhiyanti etesu palāyantesu vimānāni no nassissanti sīhabyagghānaṃ padaṃ apassantā manussā sabbaṃ vanaṃ chinditvā ekaṅgaṇaṃ katvā khettāni kasanti mā te evaṃ ruccīti vatvā purimā dve gāthā abhāsi yena mittena saṃsaggā yogakkhemo vihīyati pubbevajjhābhavantassa rakkhe akkhiṃva paṇḍito yena mittena saṃsaggā yogakkhemo pavaḍḍhati kareyyattasamaṃ vuttiṃ sabbakiccesu paṇḍitoti.

--------------------------------------------------------------------------------------------- page105.

Tattha yena mittena saṃsaggāti yena pāpamittena saddhiṃ saṃsaggahetu saṃsaggakāraṇā dassanasaṃsaggo savanasaṃsaggo kāyasaṃsaggo samullāpasaṃsaggo paribhogasaṃsaggo cāti imassa pañcavidhassa saṃsaggassa katattāti attho. Yogakkhemoti kāyacittasukhaṃ. Taṃ hi dukkhayogato khemattā idha yogakkhemoti adhippetaṃ. Vihīyatīti parihāyati. Pubbevajjhābhavantassa rakkhe akkhiṃva paṇḍitoti tassa pāpamittassa ajjhābhavaṃ tena abhibhavitabbaṃ attano lābhayasajīvitaṃ yathā naṃ so na ajjhābhavati tathā paṭhamatarameva attano akkhiṃ viya paṇḍito puriso rakkheyya. Dutiyagāthāya. Yenāti yena kalyāṇamittena saha saṃsaggahetu saṃsaggakāraṇā. Yogakkhemo pavaḍḍhatīti kāyacittasukhaṃ vaḍḍhati. Kareyyattasamaṃ vuttinti tassa kalyāṇamittassa sabbakiccesu paṇḍito puriso yathā attano jīvitavuttiñca upabhogaparibhogavuttiñca karoti evameva sabbaṃ kareyya adhikārampi kareyya hīnaṃ pana na kareyyāti. Evaṃ bodhisattena kāraṇe kathitepi sā bāladevatā anupadhāretvāva ekadivasaṃ bheravarūpārammaṇaṃ dassetvā te sīhabyagghe palāpesi. Manussā tesaṃ padavalañjaṃ adisvā sīhabyagghā aññaṃ vanasaṇḍaṃ gatāti ñatvā vanasaṇḍassa ekapassaṃ chindiṃsu. Devatā bodhisattaṃ upasaṅkamitvā ahaṃ samma tava vacanaṃ akatvā te palāpesiṃ idāni tesaṃ gatabhāvaṃ ñatvā manussā vanasaṇḍaṃ chindanti kinnukho kattabbanti vatvā idāni te asukavanasaṇḍe nāma

--------------------------------------------------------------------------------------------- page106.

Vasanti gantvā te ānehīti vuttā tattha gantvā tesaṃ purato ṭhatvā añjaliṃ paggayha tatiyaṃ gāthamāha etha byagghā nivattavho paccupetha mahāvanaṃ mā no vanaṃ chindi nibyagghā byagghā māhesu nibbanāti. Tattha byagghāti ubhopi te byagghanāmenālapantī āha. Nivattavhoti nivattetha. Paccupetha mahāvananti taṃ mahāvanaṃ paccupetha puna upagacchatha. Ayameva vā pāṭho. Mā no vanaṃ chindi nibyagghāti amhākaṃ vasanavanasaṇḍaṃ idāni tumhākaṃ abhāvena nibyagghaṃ manussā mā chindiṃsu. Byagghā māhesu nibbanāti tumhādisā dve byaggharājāno attano vasanaṭṭhānā palāyitattā nibbanā vasanaṭṭhānabhūtena vanena virahitā mā ahesuṃ. Te evaṃ tāya devatāya yāciyamānāpi gaccha tavaṃ na mayaṃ gamissāmāti paṭikkhipiṃsuyeva. Devatā ekikāva vanasaṇḍaṃ paccāgami. Manussāpi katipāheneva sabbaṃ vanaṃ chinditvā khettāni karitvā kasikammaṃ kariṃsu. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi tadā apaṇḍitadevatā kokāliko ahosi sīho sārīputto byaggho moggallāno paṇḍitadevatā pana ahamevāti. Byagghajātakaṃ dutiyaṃ ----------


             The Pali Atthakatha in Roman Book 38 page 103-106. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2147&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2147&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=415              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2249              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2221              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2221              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]