ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page115.

Kurudhammajātakaṃ tava saddhañca sīlañcāti idaṃ satthā jetavane viharanto ekaṃ haṃsaghātakaṃ bhikkhuṃ ārabbha kathesi. Sāvatthīvāsino dve sahāyakā bhikkhūsu pabbajitvā laddhupasampadā yebhuyyena ekato vicaranti. Te ekadivasaṃ aciravatiṃ gantvā nhātvā vālukāpuline ātapaṃ tappamānā sārāṇīyakathaṃ kathentā nisīdiṃsu. Tasmiṃ khaṇe dve haṃsā ākāsenāgacchanti. Atheko daharabhikkhu sakkharaṃ gahetvā ekassa haṃsapotakassa akkhiṃ paharāmīti āha. Itaro na sakkhissasīti āha. Tiṭṭhatu imasmiṃ passe akkhi parapasse akkhiṃ paharissāmīti. Idampi na sakkhissasiyevāti. Tenahi upadhārehīti tikhiṇasakkharaṃ 1- gahetvā haṃsassa pacchābhāge khipi. Haṃso sakkharasaddaṃ sutvā nivattitvā olokesi. Atha naṃ itaraṃ sakkharaṃ 2- gahetvā parapasse akkhimhi paharitvā orimakkhinā nikkhāmesi. Haṃso viravanto parivattitvā tesaṃ pādamūleyeva pati. Tattha ṭhitā bhikkhū disvā āgantvā āvuso buddhasāsane pabbajitvā ananucchavikaṃ te kataṃ pāṇātipātaṃ karontenāti vatvā taṃ ādāya tathāgatasseva dassesuṃ. Satthā saccaṃ kira tayā bhikkhu pāṇātipāto katoti pucchitvā saccaṃ bhanteti vutte bhikkhu kasmā evarūpe niyyānikasāsane pabbajitvā evamakāsi porāṇakapaṇḍitāpi anuppannepi @Footnote: 1 tiyaṃsaṃ sakkharaṃ . 2 vaṭṭasakkharaṃ.

--------------------------------------------------------------------------------------------- page116.

Buddhe agāramajjhe saṅkiliṭṭhavāsaṃ vasamānā appamattakesupi ṭhānesu kukkuccaṃ kariṃsu tvaṃ pana evarūpe sāsane pabbajitvā kukkuccamattampi na akāsi nanu bhikkhunā nāma kāyavācācittasaññatena bhavitabbanti vatvā atītaṃ āhari. Atīte kururaṭṭhe indapaṭṭanagare 1- dhanañjayakorabye nāma rāje 2- rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi paṭisandhiṃ gahetvā anupubbena viññutaṃ patto takkasilāyaṃ sabbasippāni uggaṇhitvā pitarā uparajje patiṭṭhāpito aparabhāge pitu accayena rajje ṭhatvā dasa rājadhamme akopetvā kurudhamme pavattati. Kurudhammo nāma pañca sīlāni. Tāni bodhisatto parisuddhāni katvā rakkhati. Yathā ca bodhisatto evamassa mātā aggamahesī kaniṭṭhabhātā uparājā purohito brāhmaṇo rajjuggāho amacco sārathī seṭṭhī doṇamāpako mahāmatto dovāriko nagarasobhinī vaṇṇadāsīti evamete. Rājā mātā mahesī ca uparājā purohito rajjuko sārathī seṭṭhī doṇo dovāriko tathā gaṇikā ekādasa janā kurudhamme patiṭṭhitā. Iti ime sabbepi parisuddhāni katvā pañca sīlāni rakkhiṃsu. Rājā catūsu nagaradvāresu ca nagaramajjhe ca nivesanadvāre cāti cha dānasālāyo kārāpetvā devasikaṃ devasikaṃ cha satasahassāni visajjento @Footnote: 1 indapattanagare . 2 raññe.

--------------------------------------------------------------------------------------------- page117.

Sakalajambūdīpaṃ unnaṅgalaṃ katvā dānaṃ adāsi. Tassa pana dānajjhāsayatā dānābhiratatā sakalajambūdīpaṃ ajjhotthari. Tasmiṃ kāle kāliṅgaraṭṭhe dantapuranagare kāliṅgarājā rajjaṃ kāresi. Tassa raṭṭhe devo na vassi. Tasmiṃ avassante sakalaraṭṭhe chātakaṃ jātaṃ. Āhāravipattiyā ca manussānaṃ rogo udapādi. Chātakabhayaṃ rogabhayaṃ dubbhikkhabhayanti tīṇi bhayāni uppajjiṃsu. Manussā niggahaṇā dārake hatthesu gahetvā tattha tattha vicaranti. Sakalaraṭṭhavāsino ekato hutvā dantapuraṃ gantvā rājadvāre ukkuṭṭhimakaṃsu. Rājā vātapānaṃ nissāya ṭhito taṃ saddaṃ sutvā kiṃkāraṇā ete vicarantīti pucchi. Mahārāja sakalaraṭṭhe tīṇi bhayāni uppannāni devo na vassati sassāni vipannāni chātakaṃ jātaṃ manussā dubbhojanā rogābhibhūtā niggahaṇā putte hatthesu gahetvā vicaranti devaṃ vassāpehi mahārājāti. Porāṇakarājāno deve avassante kiṃ karontīti. Porāṇakarājāno mahārāja deve avassante dānaṃ datvā uposathaṃ adhiṭṭhāya samādinnasīlā sirigabbhaṃ pavisitvā dabbasanthare sattāhaṃ nipajjanti tadā devo vassatīti. Rājā sādhūti sampaṭicchitvā tathā akāsi. Evaṃ santepi devo na vassati. Rājā amacce āha ahaṃ kattabbaṃ kiccaṃ akāsiṃ devo na vassati kinti karomāti. Mahārāja indapaṭṭanagare dhanañjayakorabyassa rañño añjanasannibho 1- nāma maṅgalahatthī atthi taṃ @Footnote: 1 añjanavasabho.

--------------------------------------------------------------------------------------------- page118.

Ānessāma evaṃ sante devo vassatīti. So rājā balabāhanasampanno duppasaho kathamassa hatthiṃ ānessāmāti. Mahārāja tena saddhiṃ yuddhakiccaṃ natthi dānajjhāsayo rājā dānābhirato yācito samāno alaṅkatasīsampi chinditvā pasādasampannāni akkhīnipi uppāṭetvā sakalaṃ rajjampi niyyādetvā dadeyya hatthimhi vattabbameva natthi avassaṃ yācito dassatīti. Ke pana taṃ yācituṃ samatthāti. Brāhmaṇā mahārājāti. Rājā brāhmaṇavāsato aṭṭha brāhmaṇe pakkosāpetvā sakkārasammānaṃ katvā hatthiṃ yācanatthāya pesesi. Te paribbayaṃ ādāya addhikavesaṃ gahetvā sabbattha ekarattinivāsena turitagamanaṃ katvā katipāhaṃ nagaradvāre dānasālāsu bhuñjantā sarīraṃ santappetvā kadā rājā dānaggaṃ āgacchissatīti pucchiṃsu. Manussā pakkhassa tayo divase cātuddase paṇṇarase aṭṭhamiyañca āgacchati sve pana puṇṇamī tasmā svepi āgacchissatīti vadiṃsu. Brāhmaṇā punadivase pātova gantvā pācīnadvāre aṭṭhaṃsu. Bodhisatto pātova nhātānulitto sabbālaṅkārapaṭimaṇḍito alaṅkatahatthikkhandhavaragato mahantena parivārena pācīnadvārena dānasālaṃ gantvā otaritvā sattaṭṭhajanānaṃ sahatthā bhattaṃ datvā imināva nīhārena dethāti vatvā hatthiṃ abhiruyhitvā dakkhiṇadvāraṃ agamāsi. Brāhmaṇā pācīnadvāre ārakkhassa balavatāya okāsaṃ alabhitvā dakkhiṇadvārameva gantvā rājānaṃ āgacchantaṃ olokayamānā dvārato nātidūre unnataṭṭhāne ṭhitā

--------------------------------------------------------------------------------------------- page119.

Sampattaṃ rājānaṃ hatthe ukkhipitvā jayatu bhavaṃ mahārājāti jayāpesuṃ. Rājā vajiraṅkusena vāraṇaṃ nivattetvā tesaṃ santikaṃ gantvā bho brāhmaṇā kiṃ icchathāti pucchi. Brāhmaṇā bodhisattassa guṇaṃ vaṇṇentā paṭhamaṃ gāthamāhaṃsu tava saddhañca sīlañca viditvāna janādhipa vaṇṇaṃ añjanavaṇṇena kāliṅgasmiṃ vinimhaseti. Tattha saddhanti kammaphalānaṃ saddahanavasena okappaniyasaddhaṃ. Sīlanti saṃvarasīlaṃ avītikkamasīlaṃ. Vaṇṇanti tadā tasmiṃ dese suvaṇṇaṃ vuccati desanāsīsamevetaṃ. Iminā pana padena sabbampi hiraññasuvaṇṇadhanadhaññaṃ saṅgahitaṃ. Añjanavaṇṇenāti añjanapuñjasamānavaṇṇena iminā tava nāgena. Kāliṅgasminti kāliṅgarañño santike. Vinimhaseti vinimhayavasena gaṇhimha paribhogavasena vā udare pakkhipimhāti attho. Seti nipātamattaṃ. Idaṃ vuttaṃ hoti mayaṃ hi janādhipa tava saddhañca sīlañca viditvā addhā no eso evaṃ saddhāsīlasampanno rājā yācito añjanavaṇṇaṃ nāgaṃ dassatīti iminā attano santakena viya añjanavaṇṇena kāliṅgarañño santike nāgaṃ harissāmāti vatvā bahudhanadhaññaṃ vinimhase parivattayimha ceva udare ca pakkhipimha evaṃ taṃ mayaṃ vāniyamānā idhāgatā tattha kattabbaṃ devo jānātūti. Aparo nayo. Tava saddhāsīlaguṇasaṅkhātaṃ vaṇṇaṃ viditvā uḷāraguṇo rājā jīvitampi yācito dadeyya pageva tiracchānagataṃ nāganti evaṃ kāliṅgassa santike iminā

--------------------------------------------------------------------------------------------- page120.

Añjanavaṇṇena tava vaṇṇaṃ vinimhase tulayimhā tenamhā idhāgatāti. Taṃ sutvā bodhisatto sace vo brāhmaṇā imaṃ nāgaṃ parivattetvā dhanaṃ khāditaṃ sukhāditaṃ mā cintayittha yathālaṅkatameva vo nāgaṃ dassāmīti samassāsetvā itarā dve gāthā avoca annabhaccā cabhaccā ca yodha uddissa gacchati sabbete appaṭikkhippā pubbācariyavaco idaṃ dadāmi vo brāhmaṇā nāgametaṃ rājārahaṃ rājabhogaṃ yasassinaṃ alaṅkataṃ hemajālābhichannaṃ sasārathī gacchatha yenakāmanti. Tattha annabhaccā cabhaccā cāti purisaṃ upanissāya jīvamānā yāgubhattādinā annena bharitabbāti annabhaccā ca itare tathā abharitabbattā abhaccā. Sandhivasena panettha akāralopo veditabbo. Ettāvatā attānaṃ upanissāya ca anupanissāya ca jīvamānavasena sabbepi sattā dve koṭṭhāse katvā dassitā honti. Yodha uddissa gacchatīti tesu sattesu idha jīvaloke yo satto yaṃ purisaṃ yāyakāyacideva paccāsiṃsamānāya uddissa āgacchati. Sabbete appaṭikkhippāti tathā uddissa āgacchantā sacepi bahū honti tathāpi tena purisena sabbete appaṭikkhippā apetha na vo dassāmīti evaṃ appaṭikkhitabbāti attho. Pubbācariyavaco idanti pubbācariyā vuccanti mātāpitaro idaṃ tesaṃ vacanaṃ evamahaṃ mātāpitūhi

--------------------------------------------------------------------------------------------- page121.

Sikkhāpitoti dīpeti. Dadāmi voti yasmā idaṃ amhākaṃ pubbācariyavaco tasmā ahaṃ brāhmaṇā tumhākaṃ imaṃ nāgavaraṃ dadāmi. Rājārahanti rañño anucchavikaṃ. Rājabhoganti rājaparibhogaṃ. Yasassinanti parivārasampannaṃ. Taṃ kira hatthiṃ nissāya hatthivejjādīni pañca kulasatāni jīvanti tehi saddhiññeva vo dadāmīti attho. Alaṅkatanti nānāvidhena hatthialaṅkārena alaṅkataṃ. Hemajālābhichannanti suvaṇṇajālena abhicchannaṃ. Sasārathīti yo panassa sārathī hatthidamako ācariyo tena saddhiññeva vo dadāmi tasmā sasārathī hutvā tumhe saparivāraṃ imaṃ nāgaṃ gahetvā yenakāmaṃ gacchathāti. Evaṃ hatthikkhandhavaragatova mahāsatto vācāya datvā puna hatthikkhandhato oruyha sace analaṅkataṭṭhānaṃ atthi alaṅkaritvā dassāmīti tikkhattuṃ padakkhiṇaṃ karonto upaparikkhitvā tassa analaṅkataṭṭhānaṃ adisvā tassa soṇḍaṃ brāhmaṇānaṃ hatthesu ṭhapetvā suvaṇṇabhiṅgārena pupphagandhavāsitaṃ udakaṃ pātetvā adāsi. Brāhmaṇā saparivāraṃ nāgaṃ sampaṭicchitvā hatthipiṭṭhe nisinnā dantapuraṃ gantvā hatthiṃ rañño adaṃsu. Hatthimhi āgatepi devo na vassateva. Rājā kinnukhova kāraṇanti uttariṃ pucchanto dhanañjayakorabyarājā kurudhammaṃ rakkhati tenassa raṭṭhe anvaḍḍhamāsaṃ anudasāhaṃ devo vassati rañño guṇānubhāveneva vassati imassa pana tiracchānagatassa guṇā hontāpi kittakā bhaveyyunti sutvā tenahi yathāalaṅkatameva saparivāraṃ hatthiṃ paṭinetvāva rañño datvā yaṃ so

--------------------------------------------------------------------------------------------- page122.

Kurudhammaṃ rakkhati taṃ suvaṇṇapaṭṭe likhitvā ānethāti brāhmaṇe ca amacce ca pesesi. Te gantvā rañño hatthiṃ niyyādetvā deva imasmiṃ hatthimhi gatepi amhākaṃ raṭṭhe devo na vassati tumhe kira kurudhammaṃ nāma rakkhatha amhākampi rājā naṃ rakkhitukāmo imasmiṃ suvaṇṇapaṭṭe likhitvā ānethāti pesesi detha no kurudhammanti. Tātā saccāhaṃ etaṃ kurudhammaṃ rakkhāmi idāni pana me tattha kukkuccaṃ atthi na me so kurudhammo cittaṃ ārādheti tasmā tumhākaṃ dātuṃ na sakkomīti. Kasmā pana taṃ sīlaṃ rājānaṃ na ārādhetīti. Tadā kira rājūnaṃ tatiye tatiye saṃvacchare kattikamāsassa chaṇo nāma hoti. Taṃ chaṇaṃ kīḷantā rājāno sabbālaṅkārapaṭimaṇḍitā devavesaṃ gahetvā cittarājassa nāma yakkhassa santike ṭhatvā catuddisā pupphapaṭimaṇḍite cittasare khipanti. Ayampi rājā taṃ chaṇaṃ kīḷanto ekissā taḷākapāḷiyā cittarājassa santike ṭhatvā catuddisā cittasare khipi. Tesu sesadisā gate tayo sare disvā udakapiṭṭhiyaṃ khittasaraṃ na addasa. Rañño kacci nukho mayā khitto saro macchasarīre patitoti kukkuccaṃ ahosi. Pāṇātipātakammena sīlabhedamārabhi. Tasmā sīlaṃ naṃ nārādheti. So evamāha tātā mayhaṃ kurudhamme kukkuccaṃ atthi mātā pana me surakkhitaṃ rakkhati tassā santike gaṇhathāti. Mahārāja tumhākaṃ pāṇaṃ vadhissāmīti cetanā natthi taṃ vinā pāṇātipāto nāma na hoti detha no rakkhitaṃ kurudhammanti. Tenahi likhatha tātāti suvaṇṇapaṭṭe likhāpesi

--------------------------------------------------------------------------------------------- page123.

Pāṇo na hantabbo adinnaṃ nādātabbaṃ kāmesumicchācāro na caritabbo musāvādo na bhāsitabbo majjapānaṃ na pātabbanti. Likhāpetvā capana evaṃ santepi neva maṃ sīlaṃ ārādheti mātu me santike gacchathāti āha. Dūtā rājānaṃ vanditvā tassā santikaṃ gantvā devi tumhe kira kurudhammaṃ rakkhatha taṃ no dethāti vadiṃsu. Tātā saccāhaṃ kurudhammaṃ rakkhāmi idāni pana me tattha kukkuccaṃ uppannaṃ na me so kurudhammo ārādheti tena vo dātuṃ na sakkomīti. Tassā kira dve puttā jeṭṭho rājā kaniṭṭho uparājā. Atheko rājā bodhisattassa satasahassagghanikaṃ candanasāraṃ sahassagghanikaṃ suvaṇṇamālaṃ pesesi. So mātaraṃ pūjessāmīti taṃ sabbaṃ mātu pesesi. Sā cintesi ahaṃ neva candanaṃ vilimpāmi na mālaṃ dhāremi suṇisānaṃ taṃ dassāmīti. Athassā etadahosi jeṭṭhasuṇisā me issarā aggamahesiṭṭhāne ṭhitā tassā suvaṇṇamālaṃ dassāmi kaniṭṭhasuṇisā pana duggatā tassā candanasāraṃ dassāmīti. Sā rañño deviyā suvaṇṇamālaṃ datvā uparājabhariyāya candanasāraṃ adāsi. Datvā capanassā ahaṃ kurudhammaṃ rakkhāmi etāsaṃ duggatāduggatabhāvo mayhaṃ appamāṇaṃ jeṭṭhāpacāyikakammameva pana kātuṃ mayhaṃ anurūpaṃ kacci nukho me tassa akatattā sīlaṃ bhinnanti kukkuccaṃ ahosi. Tasmā evamāha. Atha naṃ dūtā attano santakaṃ nāma yathāruciyā dīyati tumhe ettakenapi kukkuccaṃ kurumānā kiṃ aññaṃ pāpakammaṃ karissatha sīlaṃ nāma evarūpena na bhijjati

--------------------------------------------------------------------------------------------- page124.

Detha no kurudhammanti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu. Tātā evaṃ santepi neva kurudhammo maṃ ārādheti suṇisā pana me taṃ suṭṭhu rakkhati tassā santike gaṇhathāti vuttā capana aggamahesiṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. Sāpi purimanayeneva vatvā idāni maṃ sīlaṃ nāma nārādheti tena vo dātuṃ na sakkāti āha. Sā kira ekadivasaṃ sīhapañjare ṭhitā rañño nagaraṃ padakkhiṇaṃ karontassa pacchato hatthipiṭṭhe nisinnaṃ uparājānaṃ disvā lobhaṃ uppādetvā sacāhaṃ iminā saddhiṃ santhavaṃ kareyyaṃ bhātu accayena rajje patiṭṭhito maṃ esa saṅgaṇheyyāti cintesi. Athassāhaṃ kurudhammaṃ rakkhamānā sasāmikā hutvā kilesavasena aññaṃ purisaṃ olokesiṃ sīlena me bhinnena bhavitabbanti kukkuccaṃ ahosi. Tasmā evamāha. Atha naṃ dūtā aticāro nāma ayye cittuppādamattena na hoti tumhe ettakenapi kukkuccaṃ kurumānā kiṃ vītikkamaṃ karissatha na ettakena sīlaṃ bhijjati detha no kurudhammanti vatvā tassāpi santike gahetvā suvaṇṇapaṭṭe likhiṃsu. Tātā evaṃ santepi neva maṃ ārādheti uparājā pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana uparājānaṃ upasaṅkamitvā purimanayeneva kurudhammaṃ yāciṃsu. So pana sāyaṃ rājupaṭṭhānaṃ gacchanto ratheneva gacchanto rājaṅgaṇaṃ patvā sace rañño santike bhuñjitvā tattheva sayitukāmo hoti rasmiyo ca patodañca antaradhūre chaḍḍeti. Tāya saññāya mahājano paṭikkamitvā punadivase pātova

--------------------------------------------------------------------------------------------- page125.

Gantvā tassa nikkhamanaṃ olokentova tiṭṭhati. Sārathīpi taṃ rathaṃ vāhayitvā 1- punadivase pātova rathaṃ ādāya rājadvāre tiṭṭhati. Sace taṃkhaṇaññeva nikkhantukāmo hoti rasmiyo ca patodañca antoratheyeva ṭhapetvā rājupaṭṭhānaṃ gacchati. Mahājano tāya saññāya idāneva nikkhamissatīti rājadvāreyeva tiṭṭhati. So ekadivasaṃ evaṃ katvā rājanivesanaṃ pāvisi. Paviṭṭhamattassevassa devo pāvassi. Rājā devo vassatīti tassa nikkhamituṃ nādāsi. So tattheva paribhuñjitvā sayi. Mahājano idāni nikkhamissatīti sabbarattiṃ temento aṭṭhāsi. Uparājā dutiyadivase nikkhamitvā temiyamānaṃ ṭhitaṃ mahājanaṃ disvā ahaṃ kurudhammaṃ rakkhanto ettakaṃ janaṃ kilamesiṃ sīlena me bhinnena bhavitabbanti kukkuccaṃ uppādesi. Tena tesaṃ dūtānaṃ saccāhaṃ kurudhammaṃ rakkhāmi idāni pana me kukkuccaṃ atthi tena vo na sakkā dātunti vatvā tamatthaṃ ārocesi. Atha naṃ dūtā tumhākaṃ deva ete kilamantūti cittaṃ natthi acetanakaṃ kammaṃ nāma na hoti ettakenāpi kukkuccaṃ karontānaṃ kathaṃ tumhākaṃ vītikkamo bhavissatīti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti purohito pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana purohitaṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ rājupaṭṭhānaṃ gacchanto ekena raññā tassa rañño pesitaṃ taruṇaruciravaṇṇaṃ 2- @Footnote: 1 gopayitvā. gāhayitvā . 2 taruṇaravivaṇṇaṃ.

--------------------------------------------------------------------------------------------- page126.

Rathaṃ antarāmagge disvā kassāyaṃ rathoti pucchitvā rañño ābhatoti sutvā ahaṃ mahallako sace me rājā imaṃ rathaṃ dadeyya sukhaṃ imaṃ āruyha vicareyyanti cintetvā rājupaṭṭhānaṃ gato. Tassa jayāpetvā ṭhitakāle rañño rathaṃ dassesuṃ. Rājā disvā ativiya sundaro ayaṃ me ratho ācariyassa no dethāti āha. Purohito na icchi punappunaṃ vuccamānopi na icchiyeva. Kiṃkāraṇā. Evaṃ kirassa ahosi. Ahaṃ kurudhammaṃ rakkhantova parasantake lobhaṃ akāsiṃ bhinnena me sīlena bhavitabbanti. So tamatthaṃ ācikkhitvā tātā kurudhamme me kukkuccaṃ atthi na me so kurudhammo maṃ ārādheti tasmā na sakkā dātunti āha. Atha naṃ dūtā ayya lobhuppādamattena sīlaṃ na bhijjati tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva kurudhammo maṃ ārādheti rajjuggāhako amacco pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana tampi upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ janapade khettaṃ minanto rajjuṃ daṇḍake bandhitvā ekaṃ koṭiṃ khettasāmikena gāhāpetvā ekaṃ attanā aggahesi. Tena gahitarajjukoṭiyā bandhadaṇḍako ekassa kakkaṭakassa bilamajjhaṃ pāpuṇi. So cintesi sace daṇḍakaṃ bile otāressāmi antobile kakkaṭako nassissati sace pana purato karissāmi rañño santakaṃ nassissati sace orato karissāmi

--------------------------------------------------------------------------------------------- page127.

Kuṭumbikassa santakaṃ nassissati kinnukho kātabbanti. Athassa etadahosi bile kakkaṭakena bhavitabbaṃ sace bhaveyya paññāyeyya ettheva naṃ otāressāmīti bile taṃ daṇḍakaṃ otāresi. Kakkaṭako kirīti saddamakāsi. Athassa etadahosi daṇḍako kakkaṭakapiṭṭhe otiṇṇo bhavissati kakkaṭako mato bhavissati ahañca kurudhammaṃ rakkhāmi tena me sīlena bhinnena bhavitabbanti. So etamatthaṃ ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ kakkaṭako maratūti cittaṃ natthi acetanakaṃ kammaṃ nāma na hoti tumhe ettakenapi kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti sārathī pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana tampi upasaṅkamitvā yāciṃsu. So ekadivasaṃ rājānaṃ rathena uyyānaṃ nesi. Rājā tattha divasaṃ kīḷitvā sāyaṃ nikkhamitvā rathaṃ ārūhi. Tassa nagaraṃ asampattasseva sūriyatthaṅgamanavelāya megho uṭṭhahi. Sārathī rañño temanabhayena sindhavānaṃ patodasaññaṃ adāsi. Te sindhavā javena pakkhandiṃsu. Tato paṭṭhāya capana te uyyānaṃ puna gacchantāpi tato āgacchantāpi taṃ ṭhānaṃ patvā javena gacchanti. Kiṃkāraṇā. Tesaṃ kira etadahosi imasmiṃ ṭhāne parissayeneva bhavitabbaṃ tena no sārathī tadā patodasaññaṃ adāsīti. Sārathissāpi etadahosi rañño

--------------------------------------------------------------------------------------------- page128.

Temane vā atemane vā mayhaṃ doso natthi ahaṃ pana aṭṭhāne susikkhitasindhavānaṃ patodasaññaṃ adāsiṃ tenime idāni aparāparaṃ javantā kilamanti ahañca kurudhammaṃ rakkhāmi tena me sīlena bhinnena bhavitabbanti. So tamatthaṃ ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ sindhavā kilamantūti cittaṃ natthi acetanakaṃ kammaṃ nāma na hoti ettakenapi ca tumhe kukkuccaṃ karontā kiṃ vītikkamaṃ karissathāti vatvā tassa santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti seṭṭhī pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana taṃ upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ gabbhato nikkhantasālisīse attano sālikkhettaṃ gantvā paccavekkhitvā nivattamāno vīhimālaṃ bandhāpessāmīti ekaṃ sālisīsamuṭṭhiṃ gāhāpetvā cūḷāya 1- bandhāpesi. Athassa etadahosi imamhā kedārā mayā rañño bhāgo dātabbo adinnabhāgatoyeva ca me kedārato sālisīsamuṭṭhi gāhāpitā ahañca kurudhammaṃ rakkhāmi tena me bhinnena sīlena bhavitabbanti. So etamatthaṃ ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ theyyacittaṃ natthi tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā ettakenapi ca kukkuccaṃ karontā @Footnote: 1 thūṇāya.

--------------------------------------------------------------------------------------------- page129.

Tumhe parasantakaṃ nāma kiṃ gaṇhissathāti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti doṇamāpako pana mahāmatto suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana naṃ upasaṅkamitvā yāciṃsu. So kira ekadivasaṃ dvārakoṭṭhake 1- nisīditvā rājabhāge vīhiṃ mināpento amitavīhirāsito vīhiṃ gahetvā lakkhaṃ ṭhapesi. Tasmiṃ khaṇe devo pāvassi. Mahāmatto vīhilakkhāni vaḍḍhitvā mitavīhi ettakā nāma hotīti vatvā lakkhavīhiṃ saṅkaḍḍhitvā mitarāsimhi pakkhipitvā vegena gantvā dvārakoṭṭhake ṭhatvā cintesi kinnukho mayā lakkhavīhi mitavīhirāsimhi pakkhittā udāhu amitarāsimhīti. Athassa etadahosi sace me mitavīhirāsimhi pakkhittā akāraṇena rañño santakaṃ vaḍḍhitaṃ gahapatikānaṃ santakaṃ nāsitaṃ ahañca kurudhammaṃ rakkhāmi tena me bhinnena sīlena bhavitabbanti. So tamatthaṃ ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha. Atha naṃ dūtā tumhākaṃ theyyacittaṃ natthi tena vinā adinnādānaṃ nāma paññāpetuṃ na sakkā ettakenapi ca kukkuccaṃ karontā tumhe kiṃ parasantakaṃ gaṇhissathāti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti dovāriko pana suṭṭhu rakkhati tassa santike gaṇhathāti vuttā capana tampi @Footnote: 1 koṭṭhāgāradvāre.

--------------------------------------------------------------------------------------------- page130.

Upasaṅkamitvā yāciṃsu. Sopi ekadivasaṃ nagaradvāraṃ pidhānavelāya tikkhattuṃ saddamanussāvesi. Atheko daliddakamanusso attano kaniṭṭhabhaginiyā saddhiṃ dārupaṇṇatthāya araññaṃ gantvā nivattento tassa saddaṃ sutvā bhaginiṃ ādāya vegena sampāpuṇi. Atha naṃ dovāriko tvaṃ nagare rañño atthibhāvaṃ kiṃ na jānāsi sakālasseva imassa nagarassa dvāraṃ pithīyatīti na jānāsi attano mātugāmaṃ gahetvā araññe vicarasi ratikīḷaṃ kīḷanto divasaṃ vicarasīti āha. Athassa itarena na me sāmi bhariyā bhagini me esāti vutte etadahosi akāraṇaṃ vata me kataṃ bhaginiṃ bhariyāti vadantena ahañca kurudhammaṃ rakkhāmi tena me bhinnena sīlena bhavitabbanti. So etamatthaṃ ācikkhitvā iminā me kāraṇena kurudhamme kukkuccaṃ atthi tena vo na sakkā dātunti āha. Atha naṃ dūtā etaṃ tumhehi tathāsaññāya kathitaṃ ettha vo sīlabhedo natthi ettakenapi ca tumhe kukkuccāyantā kurudhamme sampajānamusāvādaṃ nāma kiṃ karissathāti vatvā tassāpi santike sīlāni gahetvā suvaṇṇapaṭṭe likhiṃsu. Evaṃ santepi neva maṃ ārādheti vaṇṇadāsī pana suṭṭhu rakkhati tassāpi santike gaṇhathāti vuttā capana tampi upasaṅkamitvā yāciṃsu. Sāpi purimanayeneva paṭikkhipi. Kiṃkāraṇā. Sakko kira devānamindo tassā sīlaṃ vīmaṃsissāmīti māṇavakavaṇṇena āgantvā ahaṃ āgamissāmīti sahassaṃ datvā devalokameva gantvā tīṇi saṃvaccharāni nāgacchati. Sā attano sīlabhedabhayena tīṇi

--------------------------------------------------------------------------------------------- page131.

Saṃvaccharāni aññassa purisassa hatthato tambulamattampi na gaṇhi. Sā anukkamena duggatā hutvā cintesi mayhaṃ sahassaṃ datvā gatapurisassa tīṇi saṃvaccharāni anāgacchantassa duggatamhi jātā jīvitavuttimpi ghaṭetuṃ na sakkomi itodāni paṭṭhāya mayā vinicchayamahāmattānaṃ ārocetvā paribbayaṃ gahetuṃ vaṭṭatīti. Sā vinicchayaṃ gantvā sāmi paribbayaṃ datvā gatapurisassa me tīṇi saṃvaccharāni matabhāvāmatabhāvamassa na jānāmi jīvitaṃ ghaṭetuṃ na sakkomi kiṃ karomi sāmīti āha. Tīṇi saṃvaccharāni anāgacchante kiṃ karissasi ito paṭṭhāya paribbayaṃ gaṇhāti. Tassā laddhavinicchayāya vinicchayato nikkhamamānāyaeva eko puriso sahassabhaṇḍikaṃ upanāmesi. Tassa gahaṇatthāya hatthaṃ pasāraṇakāle sakko attānaṃ dassesi. Sā taṃ disvāva mayhaṃ saṃvaccharattayamatthake sahassadāyako puriso āgato tāta natthi me tava kahāpaṇehi atthoti hatthaṃ sammiñjesi. Sakko attano sarīraññeva abhinimminitvā taruṇasūriyo viya jalanto ākāse aṭṭhāsi. Sakalanagaraṃ sannipati. Sakko mahājanamajjhe ahaṃ etissā vīmaṃsanavasena saṃvaccharattayamatthake sahassaṃ adāsiṃ sīlaṃ rakkhantā nāma evarūpā hutvā rakkhathāti ovādaṃ datvā tassā nivesanaṃ sattaratanehi pūretvā ito paṭṭhāya appamattā hohīti taṃ anusāsetvā devalokameva agamāsi. Iminā kāraṇena sā ahaṃ gahitabhatiṃ ajīrāpetvāva aññena diyyamānāya bhatiyā hatthaṃ pasāresiṃ iminā kāraṇena maṃ sīlaṃ nārādheti

--------------------------------------------------------------------------------------------- page132.

Tena vo dātuṃ na sakkāti paṭikkhipi. Atha naṃ dūtā hatthaṃ pasāraṇamattena sīlabhedo natthi sīlaṃ nāma evaṃ paramavisuddhaṃ hotīti vatvā tassāpi santike sīlaṃ gahetvā suvaṇṇapaṭṭe likhiṃsu. Iti tesaṃ ekādasannaṃ janānaṃ rakkhanasīlaṃ 1- suvaṇṇapaṭṭe likhitvā dantapuraṃ gantvā kāliṅgarañño suvaṇṇapaṭṭaṃ datvā taṃ pavuttiṃ ārocesuṃ. Rājā tasmiṃ kurudhamme vattamāno pañca sīlāni paripūresi. Tasmiṃ kāle sakalakāliṅgaraṭṭhe devo vassi tīṇi bhayāni vūpasantāni raṭṭhañca khemaṃ subhikkhaṃ ahosi. Bodhisatto yāvajīvaṃ dānādīni puññāni katvā saparivāro saggapuraṃ pūresi. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā saccapariyosāne keci sotāpannā ahesuṃ keci sakadāgāmino keci anāgāmino keci arahantoti jātakaṃ samodhānesi gaṇikā uppalavaṇṇā puṇṇo dovāriko tadā rajjuggāhako kaccāyano moggallāno doṇamāpako sārīputto tadā seṭṭhī anuruddho ca sārathī brāhmaṇo kassapo thero uparājā nandapaṇḍito mahesī rāhulamātā māyādevī janettiyā kururājā bodhisatto evaṃ dhāretha jātakanti. Kurudhammajātakaṃ chaṭṭhaṃ @Footnote: 1 rakkhitasīlaṃ.


             The Pali Atthakatha in Roman Book 38 page 115-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=2389&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=2389&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=427              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2293              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2259              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2259              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]