ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

page275.

Khantivādijātakaṃ yo te hatthe ca pāde cāti idaṃ satthā jetavane viharanto ekaṃ kodhanaṃ bhikkhuṃ ārabbha kathesi. Vatthu heṭṭhā kathitameva. Satthā pana taṃ bhikkhuṃ kasmā tvaṃ akkodhanassa buddhassa sāsane pabbajitvā kodhaṃ karosi porāṇakapaṇḍitā sarīre pahārasahasse patante hatthapādakaṇṇanāsāsu chijjamānāsu parassa kodhaṃ na kariṃsūti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ kalāpu nāma kāsikarājā rajjaṃ kāresi. Tadā bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā kuṇḍalakumāro 1- nāma māṇavo hutvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā kuṭumbaṃ saṇṭhapetvā mātāpitūnaṃ accayena dhanarāsiṃ oloketvā imaṃ dhanaṃ uppādetvā mama ñātakā aggahetvāva gatā mayā panetaṃ gahetvā gantuṃ vaṭṭatīti sabbaṃ dhanaṃ viceyya dānavasena yo yaṃ arahati tassa taṃ datvā himavantaṃ pavisitvā pabbajitvā phalāphalena yāpento ciraṃ vasitvā loṇambilasevanatthāya manussapathaṃ gantvā anupubbena bārāṇasiṃ patvā rājuyyāne vasi. Punadivase nagare bhikkhāya caranto senāpatissa nivesanadvāre sampāpuṇi. Senāpati tassa iriyāpathe pasīditvā anupubbena gharaṃ pavesetvā attano paṭiyāditabhojanaṃ bhojetvā paṭiññaṃ gāhāpetvā tattheva rājuyyāne vasāpesi. Athekadivasaṃ @Footnote: 1 kuṇḍakakumāro.

--------------------------------------------------------------------------------------------- page276.

Kalāpu rājā surāmadamatto nāṭakaparivuto mahantena yasena rājuyyānaṃ gantvā maṅgalasilāpaṭṭe sayanaṃ attharāpetvā ekissā manāpāya itthiyā aṅke sayati. Gītavāditanaccesu chekā nāṭakitthiyo gītādīni payojayiṃsu. Sakkassa devarañño viya sampatti ahosi. Rājā niddaṃ okkami. Atha tā itthiyo yassatthāya mayaṃ gītādīni payojayāma so niddaṃ upagato kinno gītādīhīti vīṇādīni turiyāni tattha tattheva chaḍḍetvā uyyānaṃ pakkantā pupphaphalapallavādīhi palobhiyamānā uyyāne abhiramiṃsu. Tadā bodhisatto tasmiṃ uyyāne supupphitasālamūle pabbajjāsukhena vītināmento mattavaravāraṇo viya nisinno hoti. Atha tā itthiyo uyyānaṃ pakkantā caramānā taṃ disvā etha ayyo no ekasmiṃ rukkhamūle pabbajito nisinno yāva rājā na pabujjhati tāvassa santike kiñci suṇamānā nisīdissāmāti gantvā vanditvā parivāretvā nisinnā amhākaṃ kathetabbayuttakaṃ kiñci kathethāti vadiṃsu. Bodhisatto tāsaṃ dhammaṃ kathesi. Atha sā itthī aṅgaṃ cāletvā rājānaṃ pabodhesi. Rājā pabuddho tā apassanto kahaṃ gatā vasaliyoti āha. Etā mahārāja gantvā ekaṃ tāpasaṃ parivāretvā nisīdiṃsūti. Rājā kupito khaggaṃ gahetvā sīsampi tassa kūṭajaṭilassa chindissāmīti vegena agamāsi. Atha tā itthiyo rājānaṃ kuddhaṃ āgacchantaṃ disvā tāsu vallabhatarā gantvā rañño hatthā asiṃ gahetvā rājānaṃ vūpasamesuṃ. So āgantvā

--------------------------------------------------------------------------------------------- page277.

Bodhisattassa santike ṭhatvā kiṃvādī tvaṃ samaṇāti pucchi. Khantivādī mahārājāti. Kā esā khanti nāmāti. Akkosantesu paharantesu paribhavantesu akujjhanabhāvoti. Rājā passissāmidāni te khantiyā atthibhāvanti coraghātakaṃ pakkosāpesi. So attano cārittena pharasuñca kaṇṭakakasañca ādāya kāsāvanivāsano rattamālādharo āgantvā rājānaṃ vanditvā kiṃ karomīti āha. Imaṃ coraduṭṭhatāpasaṃ gahetvā kaḍḍhitvā bhūmiyaṃ pātetvā kaṇṭakakasaṃ gahetvā purato ca pacchato ca ubhosu passesu cāti catūsu passesu dve pahārasahassāni dehīti. So tathā akāsi. Bodhisattassa chavi chijji cammaṃ chijji maṃsaṃ chijji lohitaṃ paggharati. Puna rājā kiṃvādī tvanti āha. Khantivādī mahārāja tvaṃ pana mayhaṃ cammantare khantīti maññasi na mayhaṃ cammantare khanti tayā pana daṭṭhuṃ asakkuṇeyye hadayabbhantare mama khanti patiṭṭhitā mahārājāti. Puna coraghātako kiṃ karomīti pucchi. Imassa kūṭajaṭilassa ubho hatthe chindāti. So pharasuṃ gahetvā gaṇṭhikāyaṃ ṭhapetvā hatthe chindi. Atha naṃ pāde chindāti āha. Pādepi chindi. Hatthapādakoṭīhi ghaṭacchiddehi lākhāraso viya lohitaṃ paggharati. Puna rājā kiṃvādīti pucchi. Khantivādī mahārāja tvaṃ pana mayhaṃ hatthapādakoṭīsūti maññasi natthesā ettha mayhaṃ hi khanti gambhīraṭṭhāne hadayabbhantare patiṭṭhitāti. So kaṇṇanāsamassa chindāti āha. Itaro kaṇṇanāsaṃ chindi. Sakalasarīre

--------------------------------------------------------------------------------------------- page278.

Lohitaṃ ahosi. Puna kiṃvādī tvanti pucchi. Mahārāja khantivādīti. Mā kho pana tvaṃ kaṇṇanāsikakoṭīsu patiṭṭhitā khantīti maññasi mama khanti gambhīre hadayabbhantare patiṭṭhitāti. Rājā kūṭajaṭila tava khantiṃ tvameva ukkhipitvā nisīdāti bodhisattassa hadayaṃ pādena paharitvā pakkāmi. Tasmiṃ gate senāpati bodhisattassa sarīrato lohitaṃ puñchitvā hatthapādakaṇṇanāsakoṭiyo sāṭakakaṇṇe katvā bodhisattaṃ saṇikaṃ nisīdāpetvā vanditvā ekamantaṃ nisīditvā sace bhante tumhe kujjhitukāmā tumhesu katāparādhassa rañño kujjheyyātha mā aññesanti yācanto paṭhamaṃ gāthamāha yo te hatthe ca pāde ca kaṇṇanāsañca chedayi tassa kujjha mahāvīra mā raṭṭhaṃ vinassa idanti. Tattha mahāvīrāti mahāvīriya. Mā raṭṭhaṃ vinassa idanti idaṃ niraparādhaṃ kāsikaraṭṭhaṃ mā vināsehīti. Taṃ sutvā bodhisatto dutiyaṃ gāthamāha yo me hatthe ca pāde ca kaṇṇanāsañca chedayi ciraṃ jīvatu so rājā na hi kujjhanti mādisāti. Tattha mādisāti mama sadisā khantibalena samannāgatā paṇḍitā ayaṃ maṃ akkosi paribhāsi paribhavi pahari chindi bhindīti na kujjhantīti. Rañño uyyānā nikkhamantassa bodhisattassa cakkhupathaṃ vijahanakāleyeva ayaṃ catunahutādhikadviyojanasatasahassabahalā mahāpaṭhavī

--------------------------------------------------------------------------------------------- page279.

Khalithaddhasāṭako 1- viya phalitā. Avīcito jālā nikkhamitvā rājānaṃ kuladattikena rattakambalena pārupantī viya gaṇhi. So uyyānadvāreyeva paṭhaviṃ pavisitvā avīcimahāniraye patiṭṭhahi. Bodhisatto taṃdivasaṃyeva kālamakāsi. Rājapurisā ca nāgarā ca gandhamālādīpadhūpahatthā āgantvā bodhisattassa sarīrakiccaṃ kariṃsu. Keci panāhaṃsu bodhisatto puna himavantameva gatoti. Taṃ abhūtaṃ. Ahu atītamaddhānaṃ samaṇo khantidīpano taṃ khantiyāyeva ṭhitaṃ kāsirājā achedayi tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ kāsirājā vedesi nirayamhi samappitoti imā dvepi abhisambuddhagāthā. Tattha atītamaddhānanti atīte addhāne. Khantidīpanoti adhivāsanakhantisampanno. Achedayīti mārāpesi. Ekacce pana therā bodhisattassa puna hatthapādā ghaṭitāti vadanti. Taṃ abhūtameva. Samappitoti patiṭṭhito. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne kodhanobhikkhu anāgāmiphalaṃ sampāpuṇi. Tadā kalāpu kāsikarājā devadatto ahosi. Senāpati sārīputto. Khantivādī tāpaso pana ahamevāti. Khantivādijātakaṃ tatiyaṃ @Footnote: 1 palitthaddhasāṭako.


             The Pali Atthakatha in Roman Book 38 page 275-279. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=5715&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=5715&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=550              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=2789              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=2753              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=2753              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]