ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 38 : PALI ROMAN Jā.A.4 tika-pañcakanipāta

                     culladhammapālajātakaṃ
     ahameva dūsiyā bhūnahatāti idaṃ satthā veḷuvane viharanto
devadattassa vadhāya parisakkanaṃ ārabbha kathesi.
     Aññesu jātakesu devadatto bodhisattassa tāsamattampi kātuṃ
nāsakkhi. Imasmiṃ pana culladhammapālajātake  bodhisattassa sattamāsikakāle
hatthapāde ca sīsañca chindāpetvā asimālakaṃ nāma kāresi.
Daddarajātake gīvaṃ vattetvā 1- māretvā uddhane maṃsaṃ pacitvā khādi.
@Footnote: 1 valitvā.

--------------------------------------------------------------------------------------------- page451.

Khantivādijātake dvīhipi kasāhi pahārasahassehi tāḷāpetvā hatthapāde ca kaṇṇanāsañca chindāpetvā jaṭāsu gahetvā kaḍḍhāpetvā uttānakaṃ nipajjāpetvā ure pādena paharitvā gato. Bodhisatto taṃdivasaññeva jīvitakkhayaṃ pāpuṇi. Cullanandikajātakepi mahākapijātakepi mārāpesiyeva. Evamevesa dīgharattaṃ vadhāya parisakkanto buddhakāle parisakkatiyeva. Athekadivasaṃ bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso devadatto buddhānaṃ māraṇatthameva upāyaṃ karoti sammāsambuddhaṃ mārāpessāmīti dhanuggahaṃ payojesi silaṃ pavijjhi nāḷāgiriṃ visajjāpesīti. Satthā āgantvā kāyanuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa mayhaṃ vadhāya parisakkateva idāni pana tāsamattampi kātuṃ na sakkoti pubbe maṃ dhammapālakumārakāle attano puttaṃ samānaṃ jīvitakkhayaṃ pāpetvā asimālakaṃ nāma kāresīti vatvā atītaṃ āhari. Atīte bārāṇasiyaṃ mahāpatāpe nāma rajjaṃ kārente bodhisatto tassa aggamahesiyā candāya deviyā kucchimhi nibbatti. Dhammapālotissa nāmaṃ kariṃsu. Tamenaṃ sattamāsikakāle mātā gandhodakena nhāpetvā alaṅkaritvā kīḷāpayamānā nisīdi. Rājā tassā vasanaṭṭhānaṃ agamāsi. Sā puttaṃ kīḷāpayamānā sinehena samappitā hutvā rājānaṃ passitvāpi na uṭṭhahi. So cintesi ayaṃ idāneva tāva puttaṃ nissāya mānaṃ karoti maṃ kismiñci na maññati putte

--------------------------------------------------------------------------------------------- page452.

Pana vaḍḍhante mayi manussotipi na saññaṃ karissati idāneva ghātessāmīti. So nivattitvā gantvā rājāsane nisīditvā attano vidhānena āgacchatūti coraghātakaṃ pakkosāpesi. So kāsāvavatthanivattho rattamālādharo pharasuṃ aṃse ṭhapetvā upadhānaghaṭikaṃ hatthapādaṭhapanadaṇḍakaṃ ādāya āgantvā rājānaṃ vanditvā kiṃ karomi devāti aṭṭhāsi. Deviyā sirigabbhaṃ pavisitvā dhammapālaṃ ānehīti. Devīpi rañño kujjhitvā nivattabhāvaṃ ñatvā bodhisattaṃ ure nipajjāpetvā rodamānā nisīdi. Coraghātako gantvā taṃ piṭṭhiyā hatthena paharitvā hatthato kumāraṃ acchinditvā ādāya rañño santikaṃ āgantvā kiṃ karomi devāti āha. Rājā ekaṃ phalakaṃ āharāpetvā purato nikkhipāpetvā idha naṃ nipajjāpehīti āha. So tatheva akāsi. Candādevī puttassa pacchatova paridevamānā āgacchi. Puna coraghātako kiṃ karomi devāti āha. Dhammapālassa hatthe chindāti. Candādevī mahārāja mama putto sattamāsiko bālako na kiñci jānāti natthetassa doso doso pana mahantopi 1- mayi bhaveyya tasmā mayhaṃ hatthe chindāpehīti imamatthaṃ pakāsentī paṭhamaṃ gāthamāha ahameva dūsiyā bhūnahatā rañño mahāpatāpassa etaṃ muñcatu dhammapālaṃ hatthe me deva chedahīti. Tattha dūsiyāti dūsikā tumhe disvā anuṭṭhahamānā @Footnote: 1. honto.

--------------------------------------------------------------------------------------------- page453.

Dosakārikāti attho. Dūsikātipi pāṭho. Ayameva attho. Bhūnahatāti hatabhūnā hatavuḍḍhīti attho. Raññoti idaṃ dūsiyāti padena yojetabbaṃ. Ahaṃ rañño mahāpatāpassa aparādhakārikā nāyaṃ kumāro tasmā niraparādhaṃ etaṃ bālakaṃ muñcatu dhammapālaṃ sace hi hatthe chedāpetukāmo dosakārikāya hatthe me deva chedehīti ayamettha attho. Rājā coraghātakaṃ olokesi. Kiṃ karomi devāti. Papañcaṃ akatvā hatthe chindāti. Tasmiṃ khaṇe coraghātako tikhiṇapharasuṃ gahetvā kumārassa taruṇavaṃsakalīre viya dve hatthe chindi. So dvīsu hatthesu chindiyamānesu neva rodati na paridevati. Khantiñca mettañca purecārikaṃ katvā adhivāsesi. Candā pana devī chinnahatthakoṭiyaṃ gahetvā uccaṅke katvā lohitalittā paridevamānā vicari. Puna coraghātako kiṃ karomi devāti pucchi. Dvepi pāde chindāti. Taṃ sutvā candādevī dutiyaṃ gāthamāha ahameva dūsiyā bhūnahatā rañño mahāpatāpassa etaṃ muñcatu dhammapālaṃ pāde me deva chedahīti. Tattha adhippāyo purimanayeneva veditabbo. Rājāpi puna coraghātakaṃ āṇāpesi. So ubhopi pāde chindi. Candādevī pādakoṭikaṃ gahetvā uccaṅke katvā lohitalittā paridevamānā sāmi mahāpatāpa nanu tumhehi chinnahatthapādā nāma dārakā mātarā posetabbā honti ahaṃ bhatiṃ katvā mama puttaṃ posessāmi dehi me etanti āha. Coraghātako kiṃ deva

--------------------------------------------------------------------------------------------- page454.

Katā rājāṇā niṭṭhitaṃ mama kiccanti pucchi. Na tāva niṭṭhitanti. Atha kiṃ karomīti. Sīsamassa chindāti. Tato candādevī tatiyaṃ gāthamāha ahameva dūsiyā bhūnahatā rañño mahāpatāpassa etaṃ muñcatu dhammapālaṃ sīsaṃ me deva chedahīti. Vatvā ca pana sīsaṃ upanesi. Puna coraghātako kiṃ karomi devāti pucchi. Sīsamassa chindāti. So sīsaṃ chinditvā katā deva rājāṇāti pucchi. Na tāva katāti. Atha kiṃ karomi devāti. Asituṇḍena taṃ sampaṭicchitvā asimālakaṃ nāma karohīti. So tassa kalevaraṃ ākāse khipitvā taṃ asituṇḍena sampaṭicchitvā asimālakaṃ nāma katvā mahātale vippakīri. Candādevī bodhisattassa maṃse uccaṅke katvā mahātale rodamānā paridevamānā imā gāthā abhāsi naha nūnimassa rañño mittāmaccā ca vijjare suhadā ye na vadanti rājānaṃ mā ghātayi orasaṃ puttaṃ naha nūnimassa rañño mittā ñātī ca vijjare suhadā ye na vadanti rājānaṃ mā ghātayi atrajaṃ puttaṃ candanasārānulittā hatthā chijjanti dhammapālassa dāyādassa paṭhabyā pāṇā me deva rujjhatīti 1-. Tattha mittāmaccā ca vijjareti nūna imassa rañño @Footnote: 1. tatiyagāthā atirekaṃ viya khāyati.

--------------------------------------------------------------------------------------------- page455.

Daḷhamittā vā sabbakiccesu sahabhāvino amaccā vā muduhadayatāya suhadā vā keci na vijjanti. Ye na vadantīti ye adhunā āgantvā attano piyaputtaṃ mā ghātayīti na vadanti imaṃ rājānaṃ paṭisedhenti te natthiyevāti maññāmi. Dutiyagāthāya ñātīti ñātakā. Imā pana dve gāthā vatvā candādevī ubhohi hatthehi hadayamaṃsaṃ dhārayamānā tatiyaṃ gāthamāha candanasārānulittā bāhā chijjanti dhammapālassa dāyādassa paṭhabyā pāṇā me deva rujjhatīti 1-. Tattha dāyādassa paṭhabyāti pitusantakāya cāturantāya paṭhaviyā dāyādassa lohitacandanasārānulittā hatthā chijjanti pādā chijjanti sīsaṃ chijjati asimālakopi kato tava sīsaṃ 2- acchinditvā gatosidānīti evamādīni vippalapantā evamāha. Pāṇā me deva rujjhatīti deva mayhaṃ imaṃ sokaṃ dhāretuṃ asakkontiyāva jīvitaṃ nirujjhatīti. Tassā evaṃ paridevamānāya evaṃ dayhamānaṃ veḷu viya 3- hadayaṃ phali. Sā tattheva jīvitakkhayaṃ pattā. Rājāpi pallaṅke ṭhātuṃ asakkonto mahātale pati. Padaratalaṃ dvidhā bhijji. So tatopi bhūmiyaṃ pati. Tato catunahutādhikadviyojanasatasahassabahalāpi ghanapaṭhavī tassāguṇaṃ dhāretuṃ asakkontī bhijjitvā vivaramadāsi. Avīcito @Footnote: 1 nirujjhanti. 2 vaṃsaṃ. 3 dayhamāne veḷuvane veḷu viya.

--------------------------------------------------------------------------------------------- page456.

Jālā uṭṭhāya kuladattiyena kambalena parikkhipantā viya taṃ gahetvā avīcimhi khipi. Candāya ca bodhisattassa ca amaccā sarīrakiccaṃ kariṃsu. Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā rājā devadatto ahosi candādevī mahāpajāpatīgotamī dhammapālakumāro pana ahamevāti. Culladhammapālajātakaṃ aṭṭhamaṃ ------------


             The Pali Atthakatha in Roman Book 38 page 450-456. http://84000.org/tipitaka/atthapali/read_rm.php?B=38&A=9351&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=38&A=9351&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=737              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3492              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3463              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3463              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]