ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

                      4 Udayajātakaṃ.
     Ekā nisinnāti idaṃ satthā jetavane viharanto ukkaṇṭhitabhikkhuṃ
ārabbha kathesi. Vatthuṃ kusajātake āvībhavissati.
     Satthā pana taṃ bhikkhuṃ saccaṃ kira tvaṃ ukkaṇṭhitosīti pucchitvā saccaṃ
bhanteti vutte bhikkhu kasmā kilesavasena evarūpe niyyānikasāsane
pabbajitvā ukkaṇṭhitosi porāṇakapaṇḍitāpi samiddhe dvādasayojanike
surundhananagare rajjaṃ kārentā devaccharapaṭibhāgāya itthiyā
saddhiṃ satta vassasatāni ekagabbhe vasantāpi indriyāni
bhinditvā lobhavasena na olokesunti vatvā atītaṃ āhari
     atīte kāsikaraṭṭhe surundhananagare kāsikarājā rajjaṃ kāresi.

--------------------------------------------------------------------------------------------- page22.

Tassa neva putto na dhītā ahosi. So attano deviyo putte paṭṭhethāti āha. Devīpi rañño vacanaṃ sampaṭicchitvā tathā akāsi. Tadā bodhisatto brahmalokā cavitvā rañño aggamahesiyā kucchimhi paṭisandhiṃ gaṇhitvā nibbatti. Atha mahājanassa hadayaṃ vaḍḍhetvā jātabhāvena tassa udayabhaddoti nāmaṃ kariṃsu. Kumārassa pādacaraṇakāle añño satto brahmalokato cavitvā tasseva rañño aññatarāya deviyā kucchimhi kumārikā hutvā nibbatti. Tassāpi udayabhaddāti nāmaṃ kariṃsu. Kumāro vayappatto sabbasippānaṃ nipphattiṃ pāpuṇi jātibrahmacārī pana ahosi supinantenapi methunadhammaṃ na jānāti. Nāssa kilesesu cittaṃ allīyi. Rājā puttaṃ abhisiñcitukāmo kumāra idānissa rajjasukhasevanakālo tamevassa dassāmīti sāsanaṃ pesesi. Bodhisatto na mayhaṃ rajjenattho kilesesu me cittaṃ na allīyīti paṭikkhipitvā punappunaṃ vuccamāno rattajambūnudamayaṃ itthīrūpaṃ kāretvā sace evarūpaṃ itthiṃ labhamāno rajjaṃ sampaṭicchissāmīti mātāpitūnaṃ pesesi. Te taṃ suvaṇṇarūpakaṃ sakalajambūdīpaṃ pariharāpetvā tathārūpaṃ itthiṃ alabhantā udayabhaddaṃ alaṅkaritvā tassa santike vasāpesuṃ. Sā taṃ suvaṇṇarūpakaṃ abhibhavitvā aṭṭhāsi. Atha nesaṃ anicchamānānaññeva vemātikabhaginiṃ udayabhaddakumāriṃ aggamahesiṃ katvā bodhisattaṃ abhisiñciṃsu. Te pana dvepi brahmacariyavāsameva vasiṃsu. Aparabhāge mātāpitūnaṃ accayena bodhisatto rajjaṃ kāresi.

--------------------------------------------------------------------------------------------- page23.

Ubhopi ekagabbhe vasamānā ca lobhavasena indriyāni bhinditvā aññamaññaṃ na olokesuṃ apica kho pana yo amhesu paṭhamataraṃ kālaṃ karoti so nibbattaṭṭhānato āgantvā asukaṭṭhāne nibbattosmīti ārocetūti saṅkaramakaṃsu. Atha bodhisatto abhisekato sattavassasataccayena kālamakāsi. Añño rājā nāhosi. Udayabhaddāyeva āṇā pavattati. Amaccā rajjaṃ anusāsiṃsu. So bodhisattopi cutikkhaṇe tāvatiṃsabhavane sakkattaṃ patvā yasamahantatāya sattāhaṃ anussarituṃ nāsakkhi. Iti so manussagaṇanāya sattavassasataccayena āvajjitvā udayabhaddaṃ rājadhītaraṃ dhanena vimaṃsitvā sīhanādaṃ nadāpetvā dhammaṃ desetvā saṅkaraṃ mocetvā āgamissāmīti cintesi. Tadā kira manussānaṃ dasavassasahassāyukakālo hoti. Rājadhītāpi taṃ divasaṃ rattibhāge pidahitesu dvāresu ṭhapite ārakkhe sattabhūmikapāsādavaratale alaṅkatasirigabbhe ekikāva niccalā attano sīlaṃ āvajjamānā nisīdi. Atha sakko suvaṇṇamāsakapūraṃ ekaṃ suvaṇṇapātiṃ ādāya gantvā sayanagabbheyeva pātubhavitvā ekamantaṃ nisīdi. Bodhisatto tāya saddhiṃ sallapanto paṭhamaṃ gāthamāha ekā nisinnā suci saññatūru pāsādamāruyha aninditaṅgī yācāmi taṃ kinnaranettacakkhu imekarattiṃ ubhayo vasemāti.

--------------------------------------------------------------------------------------------- page24.

Tattha sucīti sucivatthanivatthā. Saññatūrūti suṭṭhu ṭhapitaūru iriyāpathaṃ saṇṭhapetvā sucivatthā ekikāva nisinnāsīti vuttaṃ hoti. Aninditaṅgīti pādantato yāva kesaggā aninditasarīrā paramasobhaggappattasarīrā. Kinnaranettacakkhūti tīhi maṇḍalehi pañcahi ca pasādehi upasobhitattā kinnarānaṃ nettasadisehi cakkhūhi samannāgate. Imekarattinti idaṃ ekarattiṃ ajja imasmiṃ alaṅkatasayanagabbhe ekato vaseyyāmāti yācati. Tato rājadhītā dve gāthā abhāsi okiṇṇantaraparikkhaṃ daḷhamaṇḍālakoṭṭhakaṃ rakkhitaṃ khaggahatthehi duppavesamidaṃ puraṃ. Daharassa yuvino cāpi āgamo ca na vijjati atha kena nu vaṇṇena saṅgamaṃ icchase mayāti. Tattha okiṇṇantaraparikkhanti idaṃ dvādasayojanikaṃ surundhanapuraṃ antarantarā udakaparikkhānaṃ kaddamaparikkhānaṃ sukkhaparikkhānañca okiṇṇattā okiṇṇantaraparikkhaṃ. Daḷhamaṇḍālakoṭṭhakanti thirehi addālakehi dvārakoṭṭhakehi ca samannāgataṃ. Khaggahatthehīti āvudhahatthehi dasahi yodhasahassehi rakkhitaṃ. Duppavesamidaṃ puranti idaṃ sakalapuraṃpi tassa anto māpitaṃ mayhaṃ nivāsanapuraṃpi ubhayaṃ kassaci pavisituṃ na sakkā. Āgamo cāti idha imāya velāya taruṇassa vā yobbanappattassa vā thāmasampannayodhassa vā aññassa vā mahantaṃpi paṇṇākāraṃ gahetvā āgacchantassa āgamonāma

--------------------------------------------------------------------------------------------- page25.

Natthi. Saṅgamanti atha tvaṃ kena kāraṇena imāya velāya mayā samāgamaṃ icchasīti. Atha sakko catutthaṃ gāthamāha yakkhohamasmi kalyāṇi āgatosmi tavantike tvaṃ maṃ nandassu bhaddante puṇṇakaṃsaṃ dadāmi teti. Tassattho kalyāṇi sundaradassane ahameko devaputto devatānubhāvena idhāgato tvaṃ ajja maṃ nandassu tosehi ahaṃ te imaṃ suvaṇṇamāsakapuṇṇaṃ suvaṇṇapātiṃ dadāmīti. Taṃ sutvā rājadhītā pañcamaṃ gāthamāha devaṃ vā yakkhaṃ athavā manussaṃ na paṭṭhaye udayaṃ paṭicca aññaṃ gaccheva tvaṃ yakkha mahānubhāva mā cassu gantvā punarāvajitthāti. Tassattho ahaṃ devarāja devaṃ vā yakkhaṃ vā manussaṃ vā udayaṃ atikkamitvā aññaṃ na paṭṭhemi so tvaṃ gaccheva mā idha aṭṭhāsi na me tayā ābhaṭena paṇṇākārena attho gantvāva mā imaṃ ṭhānaṃ punarāvajitthāti. So tassā sīhanādaṃ sutvā aṭhatvā gatasadiso hutvā tattheva antarahito aṭṭhāsi. So punadivase tāyameva velāyaṃ suvaṇṇamāsakapūraṃ rajaṭapātiṃ ādāya tāya saddhiṃ sallapanto chaṭṭhaṃ gāthamāha

--------------------------------------------------------------------------------------------- page26.

Yā sā ratī uttamā kāmabhoginaṃ ratīsu sattā visamaṃ caranti mā taṃ ratiṃ jīyi tuvaṃ sucimhi te dadāmi te rūpiyakaṃsapūranti. Tassattho bhadde rājadhīte yā esā kāmabhogīnaṃ sattānaṃ ratīsu methunakāmaratināma uttamā uttamarati yassā ratiyā kāraṇā sattā kāyaduccaritādivisamaṃ caranti taṃ ratiṃ tvaṃ bhadde sucimhi te nāmasamāpi mā jīyi. Ahaṃpi āgacchanto na tucchahattho āgato hīyo suvaṇṇamāsakapūraṃ suvaṇṇapātiṃ āhariṃ ajja rūpiyapāṭiṃ suvaṇṇapūraṃ imaṃ te ahaṃ rūpiyapātiṃ suvaṇṇapūraṃ dadāmīti. Rājadhītā cintesi ayaṃ kathāsallāpaṃ labhanto punappunaṃ āgamissati nadāni tena saddhiṃ kathessāmīti. Sā kiñci na kathesi. Sakko tassā akathitabhāvaṃ ñatvā tattheva antarahito hutvā punadivase tāya velāya lohapātiṃ kahāpaṇapūraṃ ādāya bhaddaṃ tvaṃ maṃ kāmaratiyā santappehi imaṃ te kahāpaṇapūraṃ lohapātiṃ dassāmīti āha. Taṃ divasaṃ rājadhītā sattamaṃ gāthamāha nāriṃ naro nijjhapayaṃ dhanena ukkaṃsatī yattha karoti channaṃ vipaccanīko tava devadhammo paccakkhato thokatarena esīti.

--------------------------------------------------------------------------------------------- page27.

Tassattho bho purisa tvaṃ jaḷo naro hi nāma nāriṃ kilesaratikāraṇā dhanena nijjhāpayaṃ nijjhāpento saññāpento yattha nāriyā chandaṃ karoti taṃ ukkaṃsati vaṇṇetvā thometvā bahutarena dhanena palobheti tuyhaṃ paneso devasabhāvo vipaccaniko tvaṃ hi mayā paccakkhato thokatarena esi paṭhamadivase suvaṇṇapūraṃ suvaṇṇapātiṃ āharitvā dutiyadivase suvaṇṇapūraṃ rajaṭapātiṃ tatiyadivase kahāpaṇapūraṃ lohapātiṃ āharasīti. Taṃ sutvā sakko bhadde rājakumāri ahaṃ chekavāṇijo niratthakena atthaṃ na nāsemi sace tvaṃ āyunā vā vaṇṇena vā vaḍḍheyyāsi ahaṃ te paṇṇākāraṃ vaḍḍhetvā āhareyyaṃ tvaṃ pana parihāpeseva tenāhaṃpi dhanaṃ parihāpemīti vatvā tisso gāthā abhāsi āyu ca vaṇṇo ca manussaloke nihiyyati manujānaṃ sugatte teneva vaṇṇena dhanaṃpi tuyhaṃ nihiyyati jiṇṇatarāsi ajja. Evaṃ me pekkhamānassa rājaputti yasassini hāyateva tato vaṇṇo ahorattānamaccaye. Imināva tvaṃ vayasā rājaputti sumedhase brahmacariyaṃ careyyāsi bhiyyo vaṇṇavatī siyāti. Tattha nihiyyatīti manussānaṃ pana parissāvane āsittaudakaṃ viya

--------------------------------------------------------------------------------------------- page28.

Parihāyati. Manussalokasmimhi sattā jīvitena vaṇṇena cakkhupasādādīhi dine dine parihāyanteva. Jiṇṇatarāsīti mama paṭhamaṃ āgatadivase pavattaṃ hi te āyu hīyodivasaṃ na pāpuṇi kudhāriyā chinnaṃ viya tattheva nirujjhi hīyo pavattaṃpī ajjadivasaṃ na pāpuṇi hīyova kudhāriyā chinnaṃ viya tattheva nirujjhi tasmā ajja jiṇṇatarāsi rājā. Evaṃ meti hīyova passato ajjeva pana mayhaṃ evaṃ pekkhamānasseva hāyateva tato vaṇṇo. Ahorattānamaccayeti ito paṭṭhāya rattindivesu vītivattesu ahorattānaṃ accaye apaṇṇattikabhāvameva bhavissatīti dasseti. Imināvāti tasmā bhadde sace tvaṃ imināva vayena imasmiṃ suvaṇṇavaṇṇe sarīre jarāya avilutteyeva seṭṭhacariyaṃ careyyāsi pabbajitvā samaṇadhammaṃ kareyyāsīti. Bhiyyo vaṇṇavatī siyāti atirekataravaṇṇiṃ bhaveyyāsīti. Tato rājadhītā itaraṃ gāthamāha devā na jīranti yathā manussā gattesu tesaṃ valiyo na honti pucchāmi taṃ yakkha mahānubhāvaṃ kathannu devāna sarīradehoti. Tattha sarīradehoti sarīrasaṅkhāto deho devānaṃ sarīraṃ kathaṃ na jīrati idaṃ ahaṃ taṃ pucchāmīti vadati. Athassā kathento sakko itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page29.

Devā na jīranti yathā manussā gattesu tesaṃ valiyo na honti suve suve bhiyyatarova tesaṃ dibbo ca vaṇṇo vipulā ca bhogāti. Tattha yathā manussāti yathā manussā jīrantā rūpena vaṇṇena bhogena cakkhupasādādīhi jīranti na evaṃ devā tesaṃ hi gattesu valliyopi na santi maṭṭhakāñcanamattavaṇṇameva sarīraṃ hoti. Suve suveti divase divase. Bhiyyatarovāti atirekatarova tesaṃ dibbo ca vaṇṇo vipulā ca bhogā honti. Manussesu hi rūpaparihāni ciraṃ jātabhāvassa sakkhi devesu atirekarūpasampatti ca atirekaparivārasampatti ca. Evaṃ aparihānadhammonāmesa devaloko tasmā tvaṃ jaraṃ appatvāva nikkhamitvā pabbaja evaṃ parihāniyasabhāvā manussalokā cavitvā aparihāniyasabhāvaṃ evarūpaṃ devalokaṃ gamissasīti. Sā devalokassa vaṇṇaṃ sutvā tassa gamanamaggaṃ pucchantī itaraṃ gāthamāha kiṃsūdha bhītā janatā anekā maggo ca nekāyatanappavutto pucchāmi taṃ yakkha mahānubhāva kattha ṭhito paralokaṃ na bhāyeti. Tattha kiṃsūdha bhītāti devarāja ayaṃ khattiyādibhedā janatā anekā kiṃ bhītā kassa bhayena parihāniyasabhāvā manussalokā devalokaṃ na

--------------------------------------------------------------------------------------------- page30.

Gacchātīti pucchati. Maggoti devalokagāmimaggo. Idha pana kinti āharitvā koti pucchā kattabbā. Ayaṃ hetthattho anekatitthāyatana- vasena paṇḍitehi pavutto devalokamaggova ko kataroti vutto hoti. Kattha ṭhitoti paralokaṃ gacchanto katarasmiṃ magge ṭhito na bhāyatīti. Athassā kathento sakko itaraṃ gāthamāha vācaṃ manañca paṇidhāya sammā kāyena pāpāni akubbamāno bahunnapānaṃ gharamāvasanto saddho mudū saṃvibhāgī vadaññū saṅgāhako sakhilo saṇhavāco ettha ṭhito paralokaṃ na bhāyeti. Tassattho bhadde yo vācaṃ manañca sammā ṭhapetvā kāyenapi pāpāni akaronto ime dasa kusalakammapathe samādāya pavattanto bahuannapāne pahutadeyyadhamme ghare vasanto dānassa vipāko atthīti saddhāya samannāgato muducitto dānasaṃvibhāgatāya saṃvibhāgī pabbajitā bhikkhāya caramānā vadanti tesaṃ paccayadānajānanato imassa vādassa jānanato vadaññū catūhi saṅgahavatthūhi saṅgāhako piyabhāṇitāya sakhilo atthavacanatāya saṇhavāco ettha ettake guṇarāsimhi ṭhito paralokaṃ gacchanto na bhāyatīti. Tato rājadhītā tassa vacanaṃ sutvā thutiṃ karontī itaraṃ gāthamāha

--------------------------------------------------------------------------------------------- page31.

Anussāsasi maṃ yakkha yathā mātā yathā pitā uḷāravaṇṇa pucchāmi konu tvamasi subrahāti. Tassattho yathā mātāpitaro puttake anusāsenti tathā maṃ anusāsati. Uḷāravaṇṇa sobhaggappattarūpādhāraka konusi tvaṃ evaṃ accuggatasarīroti. Tato bodhisatto itaraṃ gāthamāha udayohamasmi kalyāṇi saṅkaratthāyidhāgato āmanta kho taṃ gacchāmi muttosmi tava saṅkarāti. Tassattho kalyāṇadassane ahaṃ purimabhave tava sāmiko udayonāma tāvatiṃsabhavane sakko hutvā nibbatto idhāgacchanto na kilesavasenāgato taṃ vimaṃsitvā pana saṅkaraṃ mocessāmīti saṅkaratthāya pubbe saṅkarassa katattā āgatosmi idāni taṃ āmantetvā gacchāmi muttosmi tava saṅkarāti. Rājadhītā assāsetvā sāmi tvaṃ udayabhaddarājāti assudhārāya pavattamānāya ahaṃ tumhehi vinā vasituṃ na sakkomi yathā tumhākaṃ santike vasāmi tathā maṃ anusāsathāti vatvā itaraṃ gāthamāha sace kho tvaṃ udayosi saṅkaratthāyidhāgato anusāsa maṃ rājaputta yathāssu puna saṅgamoti. Atha naṃ anusāsanto mahāsatto catasso gāthā abhāsi

--------------------------------------------------------------------------------------------- page32.

Adhipatati vayo khaṇo tatheva ṭhānaṃ natthi dhuvaṃ cavanti sattā parijīyati adhuvaṃ sarīraṃ udaye mā pamādaṃ carassu dhammaṃ. Kasiṇā paṭhavī dhanassa pūrā ekasseva siyā anaññadheyyā taṃ vā vijahati avītarāgo udaye mā pamādaṃ carassu dhammaṃ. Mātā pitā ca bhātaro sāmiko sadhanena hoti te vāpi jahanti aññamaññaṃ udaye mā pamādaṃ carassu dhammaṃ. Kāyo parabhojananti ñatvā saṃsāre sugatī ca duggatī ca itaravāsoti jānitvā udaye mā pamādaṃ carassu dhammanti. Tattha adhipatatīti ativiya patati siṅghaṃ atikkamati. Vayoti paṭhamavayāditividhopi. Khaṇo tathevāti uppādaṭhitibhaṅgakkhaṇopi tatheva adhipatatīti ubhayenāpi bhinno imesaṃ sattānaṃ āyusaṅkhāronāma siṅghasotā nadī viya ativattanto siṅghaṃ atikkamatīti dasseti. Ṭhānaṃ natthīti uppannā saṅkhārā abhijjitvā tiṭṭhantīti patthanāyapi

--------------------------------------------------------------------------------------------- page33.

Tesaṃ ṭhānaṃnāma natthi dhuvaṃ ekaṃseneva buddhaṃ bhagavantaṃ ādiṃ katvā sabbepi sattā cavanti dhuvaṃ maraṇaṃ adhuvaṃ jīvitanti evaṃ maraṇassatiṃ bhāvehīti dīpeti. Parijīyatīti idaṃ suvaṇṇavaṇṇaṃ sarīraṃ jīrateva evaṃ jānāhīti. Mā pamādanti tasmā tvaṃ udayabhadde mā pamādaṃ āpajja appamattā hutvā dasakusalakammapathaṃ dhammaṃ carāhīti. Kasiṇāti sakalā. Ekassevāti yadi ekasseva rañño tasmiṃ ekasmiṃyeva atītānāgatāpi hoti. Taṃ vā vijahati avītarāgoti taṇhāvasiko puggalo ettakenāpi yasena atitto maraṇakāle avītarāgova taṃ vijahati evaṃ taṇhāya apūraṇīyabhāvaṃ jānāhīti dīpeti. Tevāpīti mātā puttaṃ putto mātaraṃ pitā puttaṃ putto pitaraṃ bhariyā sāmikaṃ sāmiko bhariyanti ete aññamaññaṃ pajahanti nānā honti evaṃ sattānaṃ vinābhāvaṃ jānāhīti dīpeti. Parabhojananti vividhānaṃ kākādīnaṃ parasattānaṃ bhojanaṃ. Itaravāsoti yā esā imasmiṃ saṃsāre manussabhūtā sugati ca tiracchānabhūtā duggati ca etaṃ ubhayaṃpi itaravāsoti jānitvā mā pamādaṃ carassu dhammaṃ imesaṃ sattānaṃ nānāṭhānato āgantvā ekaṭṭhāne samāgamo paritto ime sattā appakameva kālaṃ ekato vasanti tasmā appamattā hohīti evaṃ mahāsatto tassā ovādaṃ adāsi. Sāpi tassa dhammakathāya pasīditvā thutiṃ karontī osānagāthamāha

--------------------------------------------------------------------------------------------- page34.

Sādhu bhāsati yaṃ yakkho appaṃ maccāna jīvitaṃ kasirañca parittañca tañca dukkhena saṃyutaṃ sāhaṃ ekā pabbajissāmi hitvā kāsaṃ surundhananti. Tattha sādhūti sundaraṃ. Appaṃ maccānajīvitanti bhāsamāno ayaṃ devarājā sādhu bhāsati kiṃkāraṇā idañca kasirañca dukkhaṃ assādarahitaṃ parittañca na bahukaṃ ittarakālaṃ sace hi kasirampi samānaṃ dīghakālaṃ pavatteyya parittakampi ca samānaṃ sukhaṃ bhaveyya idaṃ pana kasirañceva parittañca sakalena vaṭṭadukkhena saṃyuttaṃ sannihitaṃ. Sāhanti sā ahaṃ. Surundhananti surundhananagarañca kāsikaraṭṭhañca chaḍḍetvā ekikā pabbajissāmīti āha. Bodhisatto tassā ovādaṃ datvā sakaṭṭhānameva gato. Sāpi punadivase amacce rajjaṃ paṭicchāpetvā antonagareyeva rammaṇīye uyyāne isipabbajjaṃ pabbajitvā dhammaṃ caritvā āyupariyosāne tāvatiṃsabhavane bodhisattassa pādaparicārikā hutvā nibbatti. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi) tadā rājadhītā rāhulamātā ahosi. Sakko pana ahamevāti. Udayajātakaṃ catutthaṃ. ---------------


             The Pali Atthakatha in Roman Book 40 page 21-34. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=419&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=419&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1526              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=6147              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=6327              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=6327              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]