ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

page64.

[69] Ajjhesananti evaṃ tikkhattuṃ yācanaṃ. Buddhacakkhunāti indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ "buddhacakkhū"ti nāmaṃ, sabbaññutañāṇassa "samantacakkhū"ti, tiṇṇaṃ maggañāṇānaṃ dhammacakkhū"ti. Apparajakkheti ādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā. Yesaṃ teyeva saddhādayo ākārā sundarā, te svākāRā. Ye kathitakāraṇaṃ sallakkhenti, sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca bhayato passanti, te paralokavajjabhayadassāvino nāma. Ayaṃ panettha pāli:- "saddho puggalo apparajakkho, assaddho puggalo mahārajakkho. Āraddhaviriyo .pe. Kusīto. Upaṭṭhitasati, muṭṭhassati, samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho puggalo tikkhindriyo .pe. Paññavā puggalo paralokavajjabhayadassāvī, duppañño puggalo na paralokavajjabhayadassāvī. Lokoti ca khandhaloko dhātuloko āyatanaloko sampattibhavaloko vipattibhavaloko sampattivipattibhavaloko vipattisampattibhavaloko. Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā. Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjaṃ, 1- sabbe duccaritā vajjaṃ, sabbe abhisaṅkhārā vajjaṃ, sabbe 2- bhavagāmikammā 2- vajjaṃ. Iti imasmiṃ ca loke imasmiṃ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti passati aññāti paṭivijjhati, idaṃ tathāgatassa indriyānaṃ paropariyatte ñāṇanti. 3- @Footnote: 1 i. vajjā, evamuparipi 2-2 Ma. sabbaṃ bhavagāmikammaṃ. @3 khu. paṭi. 31/276/179 indriyaparopariyattañāṇaniddesa (sayā)

--------------------------------------------------------------------------------------------- page65.

Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti yāni aññānipi padumāni anto nimuggāneva posiyanti. Udakaṃ accuggamma tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni, tāni suriyarasmisamphassaṃ āgamayamānāni ṭhitāni, tāni ajja pupphanakāni. Yāni samodakaṃ ṭhitāni, tāni sve pupphanakāni. Yāni udakā anugatāni 1- antonimuggaposīni, 2- tāni tatiyadivase pupphanakāni. Udakā pana anugatāni aññānipi sarogāni 3- uppalādīni 3- nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva bhavissanti, tāni pāliṃ anāruḷhāni. Āharitvā pana dīpetabbānīti sudīpitāni. Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipacitaññū neyyo padaparamoti cattāro puggalā. Tattha yassa puggalassa saha udāhaṭavelāyaṃ dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū. Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi gaṇhato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo. 4- Tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ olokento "ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipacitaññū, tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo"ti addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi ettakā ugghaṭitaññū"ti evaṃ sabbākārato addasa. Tattha tiṇṇaṃ puggalānaṃ @Footnote: 1 i. antonimuggatāni. 2 cha.Ma. antoudakaposīni. @3-3 cha.Ma. sarojauppalādīni. 4 abhi. pu. 36/108/185 catukkapggalapaññatti. (sayā)

--------------------------------------------------------------------------------------------- page66.

Imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgatatthāya vāsanā 1- hoti. Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā desetukamyataṃ uppādetvā puna te sabbesupi tasu bhavesu sabbe satte bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ "ye te sattā kammāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, kilesāvaraṇena samannāgatā, assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ kusalesu dhammesu sammattaṃ, ime te sattā abhabbā, katame sattā bhabbā, ye te sattā na kammāvaraṇena .pe. Ime te sattā bhabbāti. 2- Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena pariggahetvā "ettakā ettha 3- rāgacaritā, ettakā dosamohavitakka- saddhābuddhicaritā"ti cha koṭṭhāse akāsi. Evaṃ katvā "dhammaṃ desessāmī"ti cintesi. Brahmā taṃ ñatvā somanassajāto bhagavantaṃ gāthāhi ajjhabhāsi. Idaṃ sandhāya "atha kho so bhikkhave mahābrahmā"ti ādi vuttaṃ. [70] Tattha ajjhabhāsīti adhi abhāsi, adhikiccaṃ ārabbha abhāsīti attho. Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekaghane pabbatamuddhani yathāṭhitova, na hi tattha ṭhitassa dassanatthaṃpi gīvukkhipanapasāraṇādikiccaṃ atthi. Tathūpamanti tappaṭikāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho, yathā selapabbatamuddhani ṭhitova 4- cakkhumā puriso samantato janataṃ passeyya, tathāpi tvaṃ sumedhaso 5- sundarapañño 5- sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu 6- upadhāraya upaparikkha. @Footnote: 1 cha.Ma. anāgate vāsanatthāYu. 2 khu. paṭi. 31/282/181 āsayānusayañāṇaniddesa (sayā.) @abhi.vi. 35/826-827/417 dasakaniddesa 3 cha.Ma. etthāti na dissati 4 cha.Ma. yathāṭhitova @5-5 cha.Ma.,i. sumedha sundarapañña 6 cha.Ma. apekkhassu

--------------------------------------------------------------------------------------------- page67.

Ayametthādhippāyo:- yathā hi pabbatapāde samantā mahantaṃ khettaṃ katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca andhakāraṃ assa. Athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evameva dhammapāsādamāruyha sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te ekavihāre dakkhiṇajānupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti, rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā te tassa dūre ṭhitāpi āpāthaṃ āgacchanti, te 1- aggi viya himavantapabbato viya ca. Vuttaṃpi cetaṃ:- dūre santo pakāsenti himavantova pabbato. Asantettha na dissanti rattiṃ khittā yathā sarāti. 2- Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrāti ādīsu bhagavā vīriyavantatāya vīro, devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo, jātīkantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho, kāmacchandaiṇassa abhāvato anaṇoti veditabbo. [71] Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi amatasaṅkhātassa nibbānassa dvāraṃ. So mayā vivaritvā ṭhapitoti dasseti. Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu visajjentu. Pacchimapadadvaye ayamattho, ahaṃ hi attano paguṇaṃ supavattaṃpi 3- imaṃ paṇītaṃ uttamaṃ dhammaṃ kāyavācāhi kilamathasaññī hutvā na bhāsiṃ, idāni pana sabbe janā saddhābhājanaṃ upanentu, pūressāmi tesaṃ saṅkappanti. @Footnote: 1 cha.Ma. so. 2 khu.dha. 25/304/69 cūḷasubhaddāvatthu. 3 cha.Ma. suppavattitampi.

--------------------------------------------------------------------------------------------- page68.

Aggasāvakayugavaṇṇanā [73] Bodhirukkhamūleti bodhirukkhassa avidūre ajapālanigrodhe antarahitoti attho. Kheme migadāyeti isipatanaṃ tena samayena khemaṃ nāma uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ sandhāya vuttaṃ "kheme migadāye"ti yathā ca vipassī bhagavā, evaṃ aññepi buddhā paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti. Amhākaṃ pana bhagavā upakassa ājīvakassa upanissayaṃ disvā "upako imaṃ addhānaṃ paṭipanno, so maṃ disvā sallapitvā gamissati. Atha puna nibbinno āgamma arahattaṃ sacchikarissatī"ti ñatvā aṭṭhārasayojanamaggaṃ padasāva agamāsi. Dāyapālaṃ āmantesīti disvāva punappunaṃ oloketvā "ayyo no bhante āgato"ti vatvā upagataṃ āmantesi. [75] Anupubbīkathanti 1- dānakathaṃ, dānānantaraṃ sīlaṃ, sīlānantaraṃ saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭiyā 2- kathaṃ kathesi. Tattha dānakathanti idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa tāṇaṃ leṇaṃ gati parāyanaṃ idhalokaparalokesu dānasadiso avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idaṃ hi avassayaṭṭhena ratanamayasīhāsanasadisaṃ, patiṭṭhānaṭṭhena mahāpaṭhavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ. Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena saṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ dahanaṭṭhena 3- aggi, dūrāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī, abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā. Dānaṃ hi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādi dānaguṇapaṭisaṃyuttaṃ kathaṃ. @Footnote: 1 cha.Ma. anupubbiṃ kathanti. 2 cha.Ma. anupaṭipāṭikathaṃ kathesi, i. kathelīti na dissati. @3 cha.Ma. nidahanaṭṭhena, i. niddahanatthena.

--------------------------------------------------------------------------------------------- page69.

Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā tadanantaraṃ sīlakathaṃ kathesi. Līlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ. Idhalokaparalokasampattīnaṃ hi sīlasadiso 1- avassayo patiṭṭhā 2- ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlasadiso alaṅkāro natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi, sīlālaṅkārena hi alaṅkataṃ sīlakusumapilandhitaṃ 3- sīlagandhānulittaṃ sadevako loko olokento tittiṃ na gacchatīti evamādi sīlaguṇapaṭisaṃyuttaṃ kathaṃ. Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo, niccamettha kīḷā, dibbasampattiyo 4- labbhanti, cātummahārājikā devā navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ ca labhanti 5- tāvatiṃsā tisso ca vassakoṭiyo saṭṭhī ca vassasatasahassānīti evamādi saggaguṇapaṭisaṃyuttaṃ kathaṃ. Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ "anekapariyāyena kho ahaṃ bhikkhave saggakathaṃ katheyyan"ti ādi. Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ chindanto viya "ayaṃpi saggo anicco addhuvo, na ettha chandarāgo kātabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo ettha bhiyyo"ti 6- ādinā nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi. Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṅkilesoti tehi sattānaṃ saṃsāre saṅkilissanaṃ. Yathāha "saṅkilissanti 7- vata bho sattā"ti. 8- Evaṃ kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesīti, pabbajjāya guṇaṃ pakāsesīti attho. Sesaṃ ambaṭṭhasuttavaṇṇanāyaṃ vuttanayañceva uttānatthañca. [77] Alatthunti kathaṃ alatthuṃ? ehibhikkhubhāvena. Bhagavā kira tesaṃ Iddhimayapattacīvarassūpanissayaṃ olokento anekāsu jātīsu cīvaradānādīni disvā @Footnote: 1-2 Ma. sīlasadisā patiṭṭhā. 3 cha.Ma. sīlakusumapiḷandhanaṃ. @4 cha.Ma. niccaṃ sampattiyo labbhanti, i. niccaṃ na dissati 5 cha.Ma.,i. paṭilabhanti @6 Ma.mū. 12/177/136 cūḷadukkhakkhandhasutta, Ma.Ma. 13/42/29 potaliyasutta. @7 cha.Ma., i. kilisusanti 8 Ma.Ma. 13/351/335 aṅgulimālasutta

--------------------------------------------------------------------------------------------- page70.

Etha bhikkhavoti ādimāha. Te tāvadeva bhaṇḍū kāsāyavasanā aṭṭhahi bhikkhuparikkhārehi sarīre paṭimukkeheva 1- vassasatikattherā viya bhagavantaṃ namassamānāva nisīdiṃsu. Sandassesīti ādīsu idhalokatthaṃ sandassesi, paralokatthaṃ sandassesi. Idhalokatthaṃ dassento aniccanti dassesi, dukkhanti dassesi, anattāti dassesi, khandhe dassesi, dhātuyo dassesi, āyatanāni dassesi, paṭiccasamuppādaṃ dassesi, rūpakkhandhassa udayaṃ dassento pañca lakkhaṇāni dassesi, tathā vedanākkhandhādīnaṃ, tathā vayaṃ dassentoti 2- udayabbayavasena paññāsalakkhaṇāni dassesi, paralokatthaṃ dassento nirayaṃ dassesi, tiracchānayoniṃ, pittivisayaṃ, 3- asurakāyaṃ, tiṇṇaṃ kusalānaṃ vipākaṃ, channaṃ devalokānaṃ, navannaṃ brahmalokānaṃ sampattiṃ dassesi. Samādapesīti catupārisuddhisīladhutaṅgadasakathāvatthuādike 4- kalyāṇadhamme gaṇhāpesi. Samuttejesīti suṭṭha uttejesi, abbhussāhesi. Idhalokatthañca paralokatthañca tāsetvā 5- tāsetvā 5- adhigataṃ viya katvā kathesi. Dvattiṃsakammakaraṇapañcavīsatimahābhayappabhedaṃ hi idhalokatthaṃ buddhe bhagavati tāsetvā tāsetvā kathayante pacchābāhuṃ 6- gāḷhabandhanaṃ bandhitvā cātummahāpathe pahārasatena tāletvā 7- dakkhiṇadvārena nīyamāno viya āghātanagaṇḍikāya ṭhapitasīso viya sūle uttāsito viya mattahatthinā maddiyamāno viya ca uttasanto 8- hoti. Paralokatthañca kathayante nirayādīsu nibbatto viya devalokasampattiṃ anubhavamāno viya ca hoti. Sampahaṃsesīti paṭiladdhaguṇena modesi, 9- mahānisaṃsaṃ katvā kathesīti attho. Saṅkhārānaṃ ādīnavanti heṭṭhāpaṭhamamaggādhigamatthaṃ kāmānaṃ ādīnavaṃ kathesīti, idha pana uparimaggādhigamatthaṃ "aniccā bhikkhave saṅkhārā addhuvā @Footnote: 1 cha.Ma. sarīrapaṭimukkeheva, 2 cha.Ma. dassentopi. 3 cha.Ma., i. pettivisayaṃ. @4 cha.Ma......terasadhutaṅga.... 5 i. tāpetvā tāpetvā evamuparipi @6 cha.Ma., i. pacchābāhaṃ. 7 cha.Ma., i. tāḷetvā @8 cha.Ma. saṃviggo, i. satto. 9 cha.Ma., i. codesi.

--------------------------------------------------------------------------------------------- page71.

Anassāsikā, yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccitun"ti 1- ādinā nayena saṅkhārānaṃ ādīnavañca lāmakabhāvañca tappaccayañca kilamathaṃ pakāsesi. Yathā ca tattha nekkhamme, evamidha "santamidaṃ bhikkhave nibbānaṃ nāma paṇītaṃ tāṇaṃ leṇan"ti ādinā nayena nibbāne ānisaṃsaṃ pakāsesi. Mahājanakāyapabbajjāvaṇṇanā [78] Mahājanakāyoti tesaṃyeva dvinnaṃ kumārānaṃ upaṭṭhākajanakāyo. [80] Bhagavantaṃ saraṇaṃ gacchāma dhammañcāti saṃghassa aparipuṇṇattā dvevācikameva saraṇaṃ agamaṃsu. [81] Alatthunti pubbe vuttanayeneva ehibhikkhubhāveneva alatthuṃ. Ito annatare pabbajitavārepi eseva nayo. Cārikānujānanavaṇṇanā [86] Parivitakko udapādīti kadā udapādīti? sambodhito sattasaṃvaccharāni sattamāse sattadivase 2- atikkamitvā udapādi. Bhagavā kira pitu saṅgahaṃ karonto vihāsi. Rājāpi cintesi "mayhaṃ jeṭṭhaputto nikkhamitvā buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto dutiyasāvako 3- ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā vicariṃsu. Ime pubbe 4- idānipi mayhaṃyeva bhārā, 5- ahameva te 6- catūhi paccayehi upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti vihāradvārakoṭṭhakato paṭṭhāya yāva rājagehadvārā ubhayato khadirapākāraṃ kāretvā kilañjehi chādāpetvā vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samosarita- tālakkhandhamattavividhapupphadāmavitānaṃ 7- kāretvā heṭṭhā bhūmiyaṃ cittattharehi 8- @Footnote: 1 saṃ. ni. 16/124/172 tiṇakaṭṭhasutta, aṅ sattaka 23/63/102 sattasuriyasutta. (sayā) @2 i. satta ca divase. 3 cha.Ma. dutiyaaggasāvako. 4 cha.Ma. ime sabbe 5 cha.Ma. bhāro. @6 cha.Ma. ahameva ca ne. 7 cha.Ma. samolambita.... 8 cha.Ma. cittattharaṇehi, @ i. bhūmiṃ vicitrattharanehi

--------------------------------------------------------------------------------------------- page72.

Attharāpetvā 1- anto ubhosu passesu mālāvacchake 2- puṇṇaghaṭe, sakalamaggavāsatthāya ca gandhantare pupphāni, pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ ārocāpesi. Bhagavā bhikkhusaṃghaparivuto antosāṇiyāva rāgehaṃ gantvā bhattakiccaṃ katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Nāgarā cintesuṃ "ajja satthuno loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca 3- daṭṭhumpi na labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ, rājā `mayhaṃyeva buddho, mayhaṃyeva dhammo, mayhaṃyeva saṃgho'ti mamāyitvā sayameva upaṭṭhahati, 4- satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno. Na hi raññova nirayo uṇho assa, aññesaṃ nīluppalavarasadiso. Tasmā rājānaṃ vadāma. Sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ yujjhitvāpi saṃghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana suddhanāgareheva 5- evaṃ kātuṃ, ekaṃ jeṭṭhakaṃ purisaṃpi gaṇhāmā"ti. Te senāpatiṃ upasaṅkamitvā tasseva tamatthaṃ ārocetvā "sāmi kiṃ amhākaṃ pakkho hoti, 6- udāhu rañño"ti āhaṃsu. So "ahaṃ tumhākaṃ pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo pacchā tumhākaṃ vāro"ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā "nāgarā deva tumhākaṃ kupitā"ti āha. Kimatthaṃ tātāti. Satthāraṃ kira tumheva upaṭṭhahatha, amhe na labhāmāti sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ yujjhitukāmā devāti. Yujjhāmi tāta, na bhikkhusaṃghaṃ demīti. Deva tumhākaṃ dāsā tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti. Nanu tvaṃ senāpatīti. Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā "balavanto nāgarā senāpatipi tesaññeva pakkho"ti ñatvā "aññānipi sattamāsādhikāni @Footnote: 1 cha.Ma., i. santharāpetvā 2 i. mālāsañcite. @3 i. māsañca. 4 cha.Ma. upaṭṭhahi, i. upaṭṭhāti @5 Ma. i. yuddhaṃ nāgareheva 6 cha.Ma., i. hosi.

--------------------------------------------------------------------------------------------- page73.

Satta saṃvaccharāni mayhaṃ bhikkhusaṃghaṃ dadantū"ti āha. Nāgarā na sampaṭicchiṃsu. Rājā cha vassāni, pañca, 1- cattāri, tīṇi, dve, ekavassaṃ hāpeti. 2- Evaṃ hāpentepi na sampaṭicchiṃsu. Aññe satta divaseti 3- yāci. Nāgarā "atikakkhaḷaṃ dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu. Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ sattannameva divasānaṃ visajjetvā cha divase kesañci apassantānaññeva dānaṃ datvā sattame divase nāgare pakkosāpetvā "sakkhissatha tātā evarūpaṃ dānaṃ dātun"ti āha. Tepi "nanu amheyeva nissāya taṃ devassa uppannan"ti vatvā "sakkhissāmā"ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ vanditvā "bhante ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa bhāraṃ akatvā yāvajīvaṃ catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ 4- dāni me anuññātā, nāgarā hi `mayaṃ dānaṃ dātuṃ na labhāmā'ti kuppanti, bhagavā sve paṭṭhāya tesaṃ anuggahaṃ karothā"ti āha. Atha dutiyadivase senāpati mahādānaṃ sajjetvā "ajja yathā añño koci ekabhikkhampi na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi. Taṃdivasaṃ seṭṭhibhariyā rodamānā dhītaraṃ āha "sace amma tava pitā jīveyya, ajjāhaṃ paṭhamaṃ dasabalaṃ bhojeyyan"ti. Sā taṃ āha "amma mā cintayi, ahaṃ tathā karissāmi, yathā buddhappamukho bhikkhusaṃgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī"ti. Tato satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi abhisaṅkharitvā aññissā 5- pātiyā pātiṃ paṭikujjitvā taṃ sumanamālāguṇehi parikkhipitvā mālāguṇasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā dhātīgaṇaparivutā gharā 6- nikkhami. Antarāmagge senāpatiupaṭṭhākā "amma mā ito agamāsī"ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ @Footnote: 1 i. pañcavassānīti, evaṃ hāpetvā aññe sattadivase yāci. @2 cha.Ma. ekavassanti hāpesi. 3 cha.Ma.,i. itisaddo na dissati @4 cha.Ma.,i. nāgarā na dāni. 5 cha.Ma. aññāya pātiyā paṭikujjitvā, @ i. taṃ aññissā pātiyā paṭikujjitvā. 6 cha.Ma. dāsigaṇaparivutānagaRā.

--------------------------------------------------------------------------------------------- page74.

Punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā "cūḷapitā mahāpitā mātulā kissa tumhe gantuṃ na dethā"ti āha. Senāpatinā "aññassa kassaci khādanīyaṃ bhojanīyaṃ dātuṃ mā dethā"ti ṭhapitamhā ammāti. Kiṃ pana me hatthe khādanīyaṃ bhojanīyaṃ passathāti. Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati mālāguḷapūjaṃpi kātuṃ na detīti. Deti ammāti. Tenahi apethāti 1- bhagavantaṃ upasaṅkamitvā mālāguḷaṃ 2- gaṇhāpetha bhagavāti āha. Bhagavā ekaṃ senāpatissūpaṭṭhākaṃ oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā "bhagavā bhavābhave 3- nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ahaṃ 4- sumanamālā viya nibbattaṭṭhāne 5- piyā manāpāva homi, nāmena ca sumanāyevā"ti patthanaṃ katvā satthārā "sukhinī hohī"ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi. Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi. Nisinno bhante bhikkhusaṃghoti. Atthi no eko antarā 6- piṇḍapāto laddhoti. So mālaṃ apanetvā piṇḍapātaṃ addasa. Cūḷūpaṭṭhāko āha "sāmi mālāti maṃ vatvā mātugāmo vañcesī"ti. Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahosi. Senāpatipi attano deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati "kā nāma sā piṇḍapātamadāsī"ti pucchi. Saṭṭhidhītā sāmīti. Sapaññā sā itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ ānetvā jeṭṭhakaṭṭhāne 7- ṭhapesi. Punadivase nāgarā dānamadaṃsu, punadivase rājāpīti 8- evaṃ ekantarikāya dānaṃ dātuṃ ārabhiṃsu, rājāpi cārapurise 9- ṭhapetvā nāgarehi dinnadānato atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ. Rājagehe nāṭakitthiyo daharasāmaṇere vadanti "gaṇhatha tātā, na gahapatikānaṃ @Footnote: 1 cha.Ma.. apetha apethāti. 2 ka. mālāguṇaṃ evamuparipi 3 i. bhavābhinibbattipaṃ @4 cha.Ma., i. ayaṃ 5 cha.Ma. nibbattanibbattaṭṭhāne 6 i. antarāmagge. @7 cha.Ma. jeṭṭhikaṭṭhāne. 8 cha.Ma., i rājāti, 9 cha.Ma., i. carapurise.

--------------------------------------------------------------------------------------------- page75.

Gattavatthādīsu puñchitvā bāladārakānaṃ kheḷasiṅaghāṇikādidhovanahatthehi kataṃ, suciṃ paṇītaṃ katan"ti. Punadivase nāgarāpi daharasāmaṇere dadamānā vadanti "gaṇhatha tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva katanti. Evaṃ 1- sattasu saṃvaccharesu ca sattasu māsesu ca sattasu divasesu ca atikkantesu 1- atha bhagavato ayaṃ vitakko udapādi. Tena vuttaṃ "sambodhito satta saṃvaccharāni satta māsāni satta divasāni atikkamitvā udapādī"ti. [87] Aññataro mahābrahmāti dhammadesanaṃ āyācitabrahmāva. [89] Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni. Te sabbepi dvāsadasasahassabhikkhugaṇhanakā mahāvihārā abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ. [90] Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ taPo. Tītikkhāti khantiyāeva vevacanaṃ, tītikkhāsaṅkhātā adhivāsanakhanti uttamaṃ tapoti attho. Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti ca hiṃsati 2- ca, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ. "na hi pabbajito"ti etassa hi na samaṇo hotīti vevacanaṃ, parūpaghātīti etassa paraṃ viheṭhayantoti vevacanaṃ. Athavā parūpaghātīti sīlūpaghātī. Sīlaṃ hi uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṅkiñci sattaṃ viheṭhayanto parūpaghātī hoti, attano sīlavināsako so pabbajito nāma na hotīti attho. Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso ḍaṃsamakasaṃpi sañcica jīvitā voropeti, so na hi pabbajito. Kiṃkāraṇā? malassa apabbājitattā. @Footnote: 1-1 i. evaṃ satta divasā gatā. 2 i. vihiṃsati.

--------------------------------------------------------------------------------------------- page76.

Pabbājayamattano malaṃ tasmā pabbajitoti vuccatīti 1- idaṃ hi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti na māreti, apica daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo nāma na hoti. Kiṃkāraṇā? vihesāya asamitattā. Samitattā hi pāpānaṃ samaṇoti pavuccatīti 2- Idaṃ hi samaṇalakkhaṇaṃ. Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ. Kusalassāti catubhūmikakusalassa. Upasampadāti paṭilābho. Sacittapariyodapananti attano cittajotanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi. 3- Tatiyāgāthāya anūpavādoti vācāya kassaci anūpavadanaṃ. Anūpaghātoti kāyena upaghātassa akaraṇaṃ. Pāṭimokkheti yantaṃ paatimokkhaṃ, atipamokkhaṃ, uttamasīlaṃ, pāti vā sugativisesehi 4- mokkheti ca 5- duggatibhayehi, yo vā naṃ pāti, taṃ mokkhetīti "pāṭimokkhan"ti vuccati, tasmiṃ pāṭimokkhe ca saṃvaro. Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti sayanāsanañca saṅghaṭṭanavirahitanti attho. Tattha dvīhiyeva paccayehi catupaccayasantoso dīpito hotīti veditabbo. Etaṃ buddhānasāsananti etaṃ parassa anūpavadanaṃ anūpaghātanaṃ pāṭimokkhe saṃvaro paṭiggahaṇaparibhogesu mattaññutā aṭṭhasamāpattivasībhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti. Imā pana sabbabuddhānaṃ pāṭimokkhuddesagāthā hontīti veditabbā. Devatārocanavaṇṇanā [91] Ettāvatā ca iminā vipassissa bhagavato apadānānusārena vitthārakathanena "tathāgatassevesā bhikkhave dhammadhātu supaṭividdhā"ti evaṃ vuttāya @Footnote: 1 khu.dha. 25/388/84 aññatarapabbajitavatthu 2 khu.dha. 25/265/62 hatthakavatthu. @3 cha.Ma. anusiṭṭhīti 4 cha.Ma. agativisesehi, i. sugatibhayehi. @5 cha.Ma., i. casaddo na dissati

--------------------------------------------------------------------------------------------- page77.

Dhammadhātuyā supaṭividdhabhāvaṃ pakāsetvā idāni "devatāpi tathāgatassa etamatthaṃ ārocesun"ti vuttaṃ devatāārocanaṃ pakāsetuṃ ekamidāhanti ādimāha. Tattha subhagavaneti 1- evaṃnāmake vane. Sālarāmūleti vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānaṃpi sāsane vuṭṭhabrahmacariyā devatā ārocayiṃsu, pāli pana vipassissa ceva amhākañca bhagavato vasena āgatā. [92] Tattha attano sampattiyā na hāyanti na vihāyantīti avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudasSī. Sabbeheva ca guṇehi 2- bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā. Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiṃ hi sutte vipassissa bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ sikhiādīnaṃpi apadānavasena vuttāva. Pāli pana saṅkhittā. Iti sattannaṃ buddhānaṃ vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti. Sabbaṃpi chabbīsatībhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇa- vārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito paraṃ anusandhidvayaṃpi niyyātento. [94] Iti kho bhikkhaveti ādimāha. Taṃ sabbaṃ uttānatthamevāti. Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya mahāpadānasuttavaṇṇanā niṭṭhitā paṭhamaṃ. @Footnote: 1 ka. subhavaneti. 2 cha.Ma., i. saguṇehi.


             The Pali Atthakatha in Roman Book 5 page 64-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1638&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1638&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]