ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

       [69] Ajjhesananti evaṃ tikkhattuṃ yācanaṃ. Buddhacakkhunāti
indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ
"buddhacakkhū"ti nāmaṃ, sabbaññutañāṇassa "samantacakkhū"ti, tiṇṇaṃ maggañāṇānaṃ
dhammacakkhū"ti. Apparajakkheti ādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ
appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni
indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā.
Yesaṃ teyeva saddhādayo ākārā sundarā, te svākāRā. Ye kathitakāraṇaṃ sallakkhenti,
sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca
bhayato passanti, te paralokavajjabhayadassāvino nāma.
      Ayaṃ panettha pāli:- "saddho puggalo apparajakkho, assaddho
puggalo mahārajakkho. Āraddhaviriyo .pe. Kusīto. Upaṭṭhitasati, muṭṭhassati,
samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho
puggalo tikkhindriyo .pe. Paññavā puggalo paralokavajjabhayadassāvī, duppañño
puggalo na paralokavajjabhayadassāvī. Lokoti ca khandhaloko dhātuloko āyatanaloko
sampattibhavaloko vipattibhavaloko sampattivipattibhavaloko vipattisampattibhavaloko.
Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca
rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca
lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā
satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā.
Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa
lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjaṃ, 1- sabbe duccaritā
vajjaṃ, sabbe abhisaṅkhārā vajjaṃ, sabbe 2- bhavagāmikammā 2- vajjaṃ. Iti imasmiṃ
ca loke imasmiṃ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi
ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti
passati aññāti paṭivijjhati, idaṃ tathāgatassa indriyānaṃ paropariyatte ñāṇanti. 3-
@Footnote: 1 i. vajjā, evamuparipi       2-2 Ma. sabbaṃ bhavagāmikammaṃ.
@3 khu. paṭi. 31/276/179 indriyaparopariyattañāṇaniddesa (sayā)
      Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti
yāni aññānipi padumāni anto nimuggāneva posiyanti. Udakaṃ accuggamma
tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni, tāni
suriyarasmisamphassaṃ āgamayamānāni ṭhitāni, tāni ajja pupphanakāni. Yāni samodakaṃ
ṭhitāni, tāni sve pupphanakāni. Yāni udakā anugatāni 1- antonimuggaposīni, 2-
tāni tatiyadivase pupphanakāni. Udakā pana anugatāni aññānipi sarogāni 3-
uppalādīni 3- nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva
bhavissanti, tāni pāliṃ anāruḷhāni. Āharitvā pana dīpetabbānīti sudīpitāni.
      Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipacitaññū
neyyo padaparamoti cattāro puggalā.
      Tattha yassa puggalassa saha udāhaṭavelāyaṃ dhammābhisamayo hoti,
ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa
vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū.
Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte
sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo
neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi gaṇhato
bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ
vuccati puggalo padaparamo. 4-
      Tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ olokento
"ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipacitaññū,
tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo"ti
addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi
ettakā ugghaṭitaññū"ti evaṃ sabbākārato addasa. Tattha tiṇṇaṃ puggalānaṃ
@Footnote: 1 i. antonimuggatāni.        2 cha.Ma. antoudakaposīni.
@3-3 cha.Ma. sarojauppalādīni.  4 abhi. pu. 36/108/185 catukkapggalapaññatti. (sayā)
Imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgatatthāya
vāsanā 1- hoti.
      Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā
desetukamyataṃ uppādetvā puna te sabbesupi tasu bhavesu sabbe satte
bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ "ye te sattā
kammāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, kilesāvaraṇena
samannāgatā, assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ
kusalesu dhammesu sammattaṃ, ime te sattā abhabbā, katame sattā bhabbā,
ye te sattā na kammāvaraṇena  .pe. Ime te sattā bhabbāti. 2-
      Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena
pariggahetvā "ettakā ettha 3- rāgacaritā, ettakā dosamohavitakka-
saddhābuddhicaritā"ti cha koṭṭhāse akāsi. Evaṃ katvā "dhammaṃ desessāmī"ti
cintesi. Brahmā taṃ ñatvā somanassajāto bhagavantaṃ gāthāhi ajjhabhāsi. Idaṃ sandhāya
"atha kho so bhikkhave mahābrahmā"ti ādi vuttaṃ.
      [70] Tattha ajjhabhāsīti adhi abhāsi, adhikiccaṃ ārabbha abhāsīti
attho.
      Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekaghane pabbatamuddhani
yathāṭhitova, na hi tattha ṭhitassa dassanatthaṃpi gīvukkhipanapasāraṇādikiccaṃ atthi.
Tathūpamanti tappaṭikāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho, yathā selapabbatamuddhani
ṭhitova 4- cakkhumā puriso samantato janataṃ passeyya, tathāpi tvaṃ sumedhaso 5-
sundarapañño 5- sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ
pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu 6-
upadhāraya upaparikkha.
@Footnote: 1 cha.Ma. anāgate vāsanatthāYu.   2 khu. paṭi. 31/282/181 āsayānusayañāṇaniddesa (sayā.)
@abhi.vi. 35/826-827/417 dasakaniddesa  3 cha.Ma. etthāti na dissati  4 cha.Ma. yathāṭhitova
@5-5 cha.Ma.,i. sumedha sundarapañña  6 cha.Ma. apekkhassu
      Ayametthādhippāyo:- yathā hi pabbatapāde samantā mahantaṃ khettaṃ
katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca
andhakāraṃ assa. Athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ
olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā
paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evameva dhammapāsādamāruyha
sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te
ekavihāre dakkhiṇajānupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti,
rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā te tassa
dūre ṭhitāpi āpāthaṃ āgacchanti, te 1- aggi viya himavantapabbato viya ca.
Vuttaṃpi cetaṃ:-
         dūre santo pakāsenti     himavantova pabbato.
         Asantettha na dissanti      rattiṃ khittā yathā sarāti. 2-
      Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrāti ādīsu
bhagavā vīriyavantatāya vīro, devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo,
jātīkantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho,
kāmacchandaiṇassa abhāvato anaṇoti veditabbo.
      [71] Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi
amatasaṅkhātassa nibbānassa dvāraṃ. So mayā vivaritvā ṭhapitoti dasseti.
Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu visajjentu. Pacchimapadadvaye
ayamattho, ahaṃ hi attano paguṇaṃ supavattaṃpi 3- imaṃ paṇītaṃ uttamaṃ dhammaṃ
kāyavācāhi kilamathasaññī hutvā na bhāsiṃ, idāni pana sabbe janā saddhābhājanaṃ
upanentu, pūressāmi tesaṃ saṅkappanti.
@Footnote: 1 cha.Ma. so.   2 khu.dha. 25/304/69 cūḷasubhaddāvatthu.  3 cha.Ma. suppavattitampi.
                         Aggasāvakayugavaṇṇanā
      [73] Bodhirukkhamūleti bodhirukkhassa avidūre ajapālanigrodhe
antarahitoti attho. Kheme migadāyeti isipatanaṃ tena samayena khemaṃ nāma
uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ
sandhāya vuttaṃ "kheme migadāye"ti yathā ca vipassī bhagavā, evaṃ aññepi buddhā
paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti. Amhākaṃ
pana bhagavā upakassa ājīvakassa upanissayaṃ disvā "upako imaṃ addhānaṃ
paṭipanno, so maṃ disvā sallapitvā gamissati. Atha puna nibbinno āgamma
arahattaṃ sacchikarissatī"ti ñatvā aṭṭhārasayojanamaggaṃ padasāva agamāsi. Dāyapālaṃ
āmantesīti disvāva punappunaṃ oloketvā "ayyo no bhante āgato"ti
vatvā upagataṃ āmantesi.
      [75] Anupubbīkathanti 1- dānakathaṃ, dānānantaraṃ sīlaṃ, sīlānantaraṃ
saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭiyā 2- kathaṃ kathesi. Tattha dānakathanti
idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa
tāṇaṃ leṇaṃ gati parāyanaṃ idhalokaparalokesu dānasadiso avassayo patiṭṭhā
ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idaṃ hi avassayaṭṭhena ratanamayasīhāsanasadisaṃ,
patiṭṭhānaṭṭhena mahāpaṭhavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ.
Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena
saṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ dahanaṭṭhena 3- aggi,
dūrāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī,
abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā.
Dānaṃ hi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ
sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādi
dānaguṇapaṭisaṃyuttaṃ kathaṃ.
@Footnote: 1 cha.Ma. anupubbiṃ kathanti.   2 cha.Ma. anupaṭipāṭikathaṃ kathesi, i. kathelīti na dissati.
@3 cha.Ma. nidahanaṭṭhena, i. niddahanatthena.
      Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā
tadanantaraṃ sīlakathaṃ kathesi. Līlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ
tāṇaṃ leṇaṃ gati parāyanaṃ. Idhalokaparalokasampattīnaṃ hi sīlasadiso 1- avassayo
patiṭṭhā 2- ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlasadiso alaṅkāro
natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi, sīlālaṅkārena
hi alaṅkataṃ sīlakusumapilandhitaṃ 3- sīlagandhānulittaṃ sadevako loko olokento
tittiṃ na gacchatīti evamādi sīlaguṇapaṭisaṃyuttaṃ kathaṃ.
      Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ
saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo,
niccamettha kīḷā, dibbasampattiyo 4- labbhanti, cātummahārājikā devā
navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ ca labhanti 5- tāvatiṃsā tisso ca
vassakoṭiyo saṭṭhī ca vassasatasahassānīti evamādi saggaguṇapaṭisaṃyuttaṃ kathaṃ.
Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ
"anekapariyāyena kho ahaṃ bhikkhave saggakathaṃ katheyyan"ti ādi.
      Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ
chindanto viya "ayaṃpi saggo anicco addhuvo, na ettha chandarāgo
kātabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo
ettha bhiyyo"ti 6- ādinā nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi.
Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṅkilesoti tehi
sattānaṃ saṃsāre saṅkilissanaṃ. Yathāha "saṅkilissanti 7- vata bho sattā"ti. 8- Evaṃ
kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesīti, pabbajjāya  guṇaṃ
pakāsesīti attho. Sesaṃ ambaṭṭhasuttavaṇṇanāyaṃ vuttanayañceva uttānatthañca.
      [77] Alatthunti kathaṃ alatthuṃ? ehibhikkhubhāvena. Bhagavā kira tesaṃ
Iddhimayapattacīvarassūpanissayaṃ olokento anekāsu jātīsu cīvaradānādīni disvā
@Footnote: 1-2 Ma. sīlasadisā patiṭṭhā.              3 cha.Ma. sīlakusumapiḷandhanaṃ.
@4 cha.Ma. niccaṃ sampattiyo labbhanti, i. niccaṃ na dissati  5 cha.Ma.,i. paṭilabhanti
@6 Ma.mū. 12/177/136 cūḷadukkhakkhandhasutta, Ma.Ma. 13/42/29 potaliyasutta.
@7 cha.Ma., i. kilisusanti          8 Ma.Ma. 13/351/335 aṅgulimālasutta
Etha bhikkhavoti ādimāha. Te tāvadeva bhaṇḍū kāsāyavasanā aṭṭhahi
bhikkhuparikkhārehi sarīre paṭimukkeheva 1- vassasatikattherā viya bhagavantaṃ namassamānāva
nisīdiṃsu.
      Sandassesīti ādīsu idhalokatthaṃ sandassesi, paralokatthaṃ sandassesi.
Idhalokatthaṃ dassento aniccanti dassesi, dukkhanti dassesi, anattāti dassesi,
khandhe dassesi, dhātuyo dassesi, āyatanāni dassesi, paṭiccasamuppādaṃ dassesi,
rūpakkhandhassa udayaṃ dassento pañca lakkhaṇāni dassesi, tathā vedanākkhandhādīnaṃ,
tathā vayaṃ dassentoti 2- udayabbayavasena paññāsalakkhaṇāni dassesi,
paralokatthaṃ dassento nirayaṃ dassesi, tiracchānayoniṃ, pittivisayaṃ, 3- asurakāyaṃ,
tiṇṇaṃ kusalānaṃ vipākaṃ, channaṃ devalokānaṃ, navannaṃ brahmalokānaṃ  sampattiṃ
dassesi.
      Samādapesīti catupārisuddhisīladhutaṅgadasakathāvatthuādike 4- kalyāṇadhamme
gaṇhāpesi. Samuttejesīti suṭṭha uttejesi, abbhussāhesi. Idhalokatthañca
paralokatthañca tāsetvā 5- tāsetvā 5- adhigataṃ viya katvā kathesi.
Dvattiṃsakammakaraṇapañcavīsatimahābhayappabhedaṃ hi idhalokatthaṃ buddhe bhagavati tāsetvā
tāsetvā kathayante pacchābāhuṃ 6- gāḷhabandhanaṃ bandhitvā cātummahāpathe pahārasatena
tāletvā 7- dakkhiṇadvārena nīyamāno viya āghātanagaṇḍikāya ṭhapitasīso viya
sūle uttāsito viya mattahatthinā maddiyamāno viya ca uttasanto 8- hoti.
Paralokatthañca kathayante nirayādīsu nibbatto viya devalokasampattiṃ anubhavamāno
viya ca hoti.
      Sampahaṃsesīti paṭiladdhaguṇena modesi, 9- mahānisaṃsaṃ katvā kathesīti
attho.
      Saṅkhārānaṃ ādīnavanti heṭṭhāpaṭhamamaggādhigamatthaṃ kāmānaṃ ādīnavaṃ
kathesīti, idha pana uparimaggādhigamatthaṃ "aniccā bhikkhave saṅkhārā addhuvā
@Footnote: 1 cha.Ma. sarīrapaṭimukkeheva,  2 cha.Ma. dassentopi.  3 cha.Ma., i. pettivisayaṃ.
@4 cha.Ma......terasadhutaṅga....  5 i. tāpetvā tāpetvā evamuparipi
@6 cha.Ma., i. pacchābāhaṃ.    7 cha.Ma., i. tāḷetvā
@8 cha.Ma. saṃviggo, i. satto.   9 cha.Ma., i. codesi.
Anassāsikā, yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ
virajjituṃ alaṃ vimuccitun"ti 1- ādinā nayena saṅkhārānaṃ ādīnavañca lāmakabhāvañca
tappaccayañca kilamathaṃ pakāsesi. Yathā ca tattha nekkhamme, evamidha "santamidaṃ
bhikkhave nibbānaṃ nāma paṇītaṃ tāṇaṃ leṇan"ti ādinā nayena nibbāne
ānisaṃsaṃ pakāsesi.
                       Mahājanakāyapabbajjāvaṇṇanā
      [78] Mahājanakāyoti tesaṃyeva  dvinnaṃ kumārānaṃ upaṭṭhākajanakāyo.
      [80] Bhagavantaṃ saraṇaṃ gacchāma dhammañcāti saṃghassa aparipuṇṇattā
dvevācikameva saraṇaṃ agamaṃsu.
      [81] Alatthunti pubbe vuttanayeneva ehibhikkhubhāveneva alatthuṃ.
Ito annatare pabbajitavārepi eseva nayo.
                         Cārikānujānanavaṇṇanā
      [86] Parivitakko udapādīti kadā udapādīti? sambodhito
sattasaṃvaccharāni sattamāse sattadivase 2- atikkamitvā udapādi. Bhagavā kira pitu
saṅgahaṃ karonto vihāsi. Rājāpi cintesi "mayhaṃ jeṭṭhaputto nikkhamitvā
buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto
dutiyasāvako 3- ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā
vicariṃsu. Ime pubbe 4- idānipi mayhaṃyeva bhārā, 5- ahameva te 6- catūhi paccayehi
upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti vihāradvārakoṭṭhakato paṭṭhāya
yāva rājagehadvārā ubhayato khadirapākāraṃ kāretvā kilañjehi chādāpetvā
vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samosarita-
tālakkhandhamattavividhapupphadāmavitānaṃ 7- kāretvā heṭṭhā bhūmiyaṃ cittattharehi 8-
@Footnote: 1 saṃ. ni. 16/124/172 tiṇakaṭṭhasutta, aṅ sattaka 23/63/102 sattasuriyasutta. (sayā)
@2 i. satta ca divase.  3 cha.Ma. dutiyaaggasāvako.  4 cha.Ma. ime sabbe  5 cha.Ma. bhāro.
@6 cha.Ma. ahameva ca ne.  7 cha.Ma. samolambita....  8 cha.Ma. cittattharaṇehi,
@  i. bhūmiṃ vicitrattharanehi
Attharāpetvā 1- anto ubhosu passesu mālāvacchake 2- puṇṇaghaṭe, sakalamaggavāsatthāya
ca gandhantare pupphāni, pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ
ārocāpesi.
       Bhagavā bhikkhusaṃghaparivuto antosāṇiyāva rāgehaṃ gantvā bhattakiccaṃ
katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ
vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Nāgarā cintesuṃ "ajja satthuno
loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca 3- daṭṭhumpi na
labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ, rājā `mayhaṃyeva
buddho, mayhaṃyeva dhammo, mayhaṃyeva saṃgho'ti mamāyitvā sayameva upaṭṭhahati, 4-
satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno. Na hi
raññova nirayo uṇho assa, aññesaṃ nīluppalavarasadiso. Tasmā rājānaṃ
vadāma. Sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ
yujjhitvāpi saṃghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana
suddhanāgareheva 5- evaṃ kātuṃ, ekaṃ jeṭṭhakaṃ  purisaṃpi gaṇhāmā"ti.
      Te senāpatiṃ upasaṅkamitvā tasseva tamatthaṃ ārocetvā "sāmi
kiṃ amhākaṃ pakkho hoti, 6- udāhu rañño"ti āhaṃsu. So "ahaṃ tumhākaṃ
pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo pacchā tumhākaṃ
vāro"ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā "nāgarā deva tumhākaṃ
kupitā"ti āha. Kimatthaṃ tātāti. Satthāraṃ kira tumheva upaṭṭhahatha, amhe na
labhāmāti sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ
yujjhitukāmā devāti. Yujjhāmi tāta, na bhikkhusaṃghaṃ demīti. Deva tumhākaṃ dāsā
tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti. Nanu
tvaṃ senāpatīti. Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā "balavanto
nāgarā senāpatipi tesaññeva pakkho"ti ñatvā "aññānipi sattamāsādhikāni
@Footnote: 1 cha.Ma., i. santharāpetvā        2 i. mālāsañcite.
@3 i.   māsañca.                4 cha.Ma. upaṭṭhahi, i. upaṭṭhāti
@5 Ma. i. yuddhaṃ nāgareheva        6   cha.Ma., i. hosi.
Satta saṃvaccharāni mayhaṃ bhikkhusaṃghaṃ dadantū"ti āha. Nāgarā na sampaṭicchiṃsu.
Rājā cha vassāni, pañca, 1- cattāri, tīṇi, dve, ekavassaṃ hāpeti. 2- Evaṃ
hāpentepi na sampaṭicchiṃsu. Aññe satta divaseti 3- yāci. Nāgarā "atikakkhaḷaṃ
dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu.
      Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ
sattannameva divasānaṃ visajjetvā cha divase kesañci apassantānaññeva
dānaṃ datvā sattame divase nāgare pakkosāpetvā "sakkhissatha tātā evarūpaṃ
dānaṃ dātun"ti āha. Tepi "nanu amheyeva nissāya taṃ devassa uppannan"ti
vatvā "sakkhissāmā"ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ
vanditvā "bhante ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa bhāraṃ akatvā yāvajīvaṃ
catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ 4- dāni me anuññātā,
nāgarā hi `mayaṃ dānaṃ dātuṃ na labhāmā'ti kuppanti, bhagavā sve paṭṭhāya
tesaṃ anuggahaṃ karothā"ti āha.
      Atha dutiyadivase senāpati mahādānaṃ sajjetvā "ajja yathā añño
koci ekabhikkhampi na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi. Taṃdivasaṃ
seṭṭhibhariyā rodamānā dhītaraṃ āha "sace amma tava pitā jīveyya, ajjāhaṃ
paṭhamaṃ dasabalaṃ bhojeyyan"ti. Sā taṃ āha "amma mā cintayi, ahaṃ tathā karissāmi,
yathā buddhappamukho bhikkhusaṃgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī"ti. Tato
satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi
abhisaṅkharitvā aññissā 5- pātiyā pātiṃ paṭikujjitvā taṃ sumanamālāguṇehi
parikkhipitvā mālāguṇasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā
dhātīgaṇaparivutā gharā 6- nikkhami. Antarāmagge senāpatiupaṭṭhākā "amma mā
ito agamāsī"ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ
@Footnote: 1 i. pañcavassānīti, evaṃ hāpetvā aññe sattadivase yāci.
@2 cha.Ma. ekavassanti hāpesi.    3 cha.Ma.,i. itisaddo na dissati
@4 cha.Ma.,i. nāgarā na dāni.    5 cha.Ma. aññāya pātiyā paṭikujjitvā,
@  i. taṃ aññissā pātiyā paṭikujjitvā.   6 cha.Ma. dāsigaṇaparivutānagaRā.
Punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā "cūḷapitā mahāpitā
mātulā kissa tumhe gantuṃ na dethā"ti āha. Senāpatinā "aññassa kassaci
khādanīyaṃ bhojanīyaṃ dātuṃ mā dethā"ti ṭhapitamhā ammāti. Kiṃ pana me hatthe
khādanīyaṃ bhojanīyaṃ passathāti. Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati
mālāguḷapūjaṃpi kātuṃ na detīti. Deti ammāti. Tenahi apethāti 1- bhagavantaṃ
upasaṅkamitvā mālāguḷaṃ 2- gaṇhāpetha bhagavāti āha. Bhagavā ekaṃ senāpatissūpaṭṭhākaṃ
oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā "bhagavā bhavābhave 3-
nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ahaṃ 4- sumanamālā viya
nibbattaṭṭhāne 5- piyā manāpāva homi, nāmena ca sumanāyevā"ti patthanaṃ
katvā satthārā "sukhinī hohī"ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.
      Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati
yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi. Nisinno bhante bhikkhusaṃghoti.
Atthi no eko antarā 6- piṇḍapāto laddhoti. So mālaṃ apanetvā piṇḍapātaṃ
addasa. Cūḷūpaṭṭhāko āha "sāmi mālāti  maṃ vatvā mātugāmo vañcesī"ti.
Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahosi. Senāpatipi attano
deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati
"kā nāma sā piṇḍapātamadāsī"ti pucchi. Saṭṭhidhītā sāmīti. Sapaññā sā
itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ
ānetvā jeṭṭhakaṭṭhāne 7- ṭhapesi.
      Punadivase nāgarā dānamadaṃsu, punadivase rājāpīti 8- evaṃ ekantarikāya
dānaṃ dātuṃ ārabhiṃsu, rājāpi cārapurise 9- ṭhapetvā nāgarehi dinnadānato
atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ.
Rājagehe nāṭakitthiyo daharasāmaṇere vadanti "gaṇhatha tātā, na gahapatikānaṃ
@Footnote: 1 cha.Ma.. apetha apethāti.  2 ka. mālāguṇaṃ evamuparipi   3 i. bhavābhinibbattipaṃ
@4 cha.Ma., i. ayaṃ         5 cha.Ma. nibbattanibbattaṭṭhāne  6 i. antarāmagge.
@7 cha.Ma. jeṭṭhikaṭṭhāne.    8 cha.Ma., i rājāti,      9 cha.Ma., i. carapurise.
Gattavatthādīsu puñchitvā bāladārakānaṃ kheḷasiṅaghāṇikādidhovanahatthehi kataṃ, suciṃ
paṇītaṃ katan"ti. Punadivase nāgarāpi daharasāmaṇere dadamānā vadanti "gaṇhatha
tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ
jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva katanti.
Evaṃ 1- sattasu saṃvaccharesu ca sattasu māsesu ca sattasu divasesu ca atikkantesu 1-
atha bhagavato ayaṃ vitakko udapādi. Tena vuttaṃ "sambodhito satta saṃvaccharāni
satta māsāni satta divasāni atikkamitvā udapādī"ti.
      [87] Aññataro mahābrahmāti dhammadesanaṃ āyācitabrahmāva.
      [89] Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni. Te
sabbepi dvāsadasasahassabhikkhugaṇhanakā mahāvihārā
abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ.
      [90] Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ taPo. Tītikkhāti
khantiyāeva vevacanaṃ, tītikkhāsaṅkhātā adhivāsanakhanti uttamaṃ tapoti attho.
Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi
pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti ca
hiṃsati 2- ca, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ.
"na hi pabbajito"ti etassa hi na samaṇo hotīti vevacanaṃ, parūpaghātīti
etassa paraṃ viheṭhayantoti vevacanaṃ. Athavā parūpaghātīti sīlūpaghātī. Sīlaṃ hi
uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṅkiñci sattaṃ viheṭhayanto
parūpaghātī hoti, attano sīlavināsako so pabbajito nāma na hotīti attho.
Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso
ḍaṃsamakasaṃpi sañcica jīvitā voropeti, so na hi pabbajito. Kiṃkāraṇā? malassa
apabbājitattā.
@Footnote: 1-1 i. evaṃ satta divasā gatā.     2 i. vihiṃsati.
                         Pabbājayamattano malaṃ
                       tasmā pabbajitoti vuccatīti 1-
      idaṃ hi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti na māreti,
apica daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo nāma na hoti.
Kiṃkāraṇā? vihesāya asamitattā. Samitattā hi pāpānaṃ samaṇoti  pavuccatīti 2-
Idaṃ hi samaṇalakkhaṇaṃ.
      Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ.
Kusalassāti catubhūmikakusalassa. Upasampadāti paṭilābho. Sacittapariyodapananti
attano cittajotanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ
pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ
pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi. 3-
      Tatiyāgāthāya anūpavādoti vācāya kassaci anūpavadanaṃ. Anūpaghātoti
kāyena upaghātassa akaraṇaṃ. Pāṭimokkheti yantaṃ paatimokkhaṃ, atipamokkhaṃ,
uttamasīlaṃ, pāti vā sugativisesehi 4- mokkheti ca 5- duggatibhayehi, yo vā naṃ
pāti, taṃ mokkhetīti "pāṭimokkhan"ti vuccati, tasmiṃ pāṭimokkhe ca saṃvaro.
Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti
sayanāsanañca saṅghaṭṭanavirahitanti attho. Tattha dvīhiyeva paccayehi catupaccayasantoso
dīpito hotīti veditabbo. Etaṃ buddhānasāsananti etaṃ parassa anūpavadanaṃ
anūpaghātanaṃ pāṭimokkhe saṃvaro paṭiggahaṇaparibhogesu mattaññutā
aṭṭhasamāpattivasībhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti.
Imā pana sabbabuddhānaṃ pāṭimokkhuddesagāthā hontīti veditabbā.
                         Devatārocanavaṇṇanā
      [91] Ettāvatā ca iminā vipassissa bhagavato apadānānusārena
vitthārakathanena "tathāgatassevesā bhikkhave dhammadhātu supaṭividdhā"ti evaṃ vuttāya
@Footnote: 1 khu.dha. 25/388/84 aññatarapabbajitavatthu     2 khu.dha. 25/265/62 hatthakavatthu.
@3 cha.Ma. anusiṭṭhīti                 4 cha.Ma. agativisesehi, i. sugatibhayehi.
@5 cha.Ma., i. casaddo na dissati
Dhammadhātuyā supaṭividdhabhāvaṃ pakāsetvā idāni "devatāpi tathāgatassa etamatthaṃ
ārocesun"ti vuttaṃ devatāārocanaṃ pakāsetuṃ ekamidāhanti ādimāha.
      Tattha subhagavaneti 1- evaṃnāmake vane. Sālarāmūleti
vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena
virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānaṃpi sāsane vuṭṭhabrahmacariyā
devatā ārocayiṃsu, pāli pana vipassissa ceva amhākañca bhagavato vasena āgatā.
      [92] Tattha attano sampattiyā na hāyanti na vihāyantīti
avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti
sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudasSī. Sabbeheva
ca guṇehi 2- bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.
      Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiṃ hi sutte vipassissa
bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ
sikhiādīnaṃpi apadānavasena vuttāva. Pāli pana saṅkhittā. Iti sattannaṃ buddhānaṃ
vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā
atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti. Sabbaṃpi
chabbīsatībhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇa-
vārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito
paraṃ anusandhidvayaṃpi niyyātento.
      [94] Iti kho bhikkhaveti ādimāha. Taṃ sabbaṃ uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      mahāpadānasuttavaṇṇanā niṭṭhitā
                              paṭhamaṃ.
@Footnote: 1 ka. subhavaneti.  2 cha.Ma., i. saguṇehi.



             The Pali Atthakatha in Roman Book 5 page 64-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1638              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1638              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]