ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page128.

9. Timirapupphiyavagga 1- 83. 1. Timirapupphiyattherāpadānavaṇṇanā candabhāgānadītīretiādikaṃ āyasmato timirapupphiyattherassa apadānaṃ. Kā uppatti? ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā candabhāgāya nadiyā samīpe vasati, vivekakāmatāya himavantaṃ gantvā nisinnaṃ siddhatthaṃ disvā vanditvā tassa guṇaṃ pasīditvā timirapupphaṃ gahetvā pūjesi. So tena puññena devesu ca manussesu ca sampattiṃ anubhavanto saṃsaritvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya satthari pasīditvā pabbajito nacirasseva arahā ahosi. [1] So aparabhāge pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Tassattho heṭṭhā vuttova. Anusotaṃ vajāmahanti gaṅgāya āsanne vasanabhāvena sabbattha rammabhāvena gaṅgāto heṭṭhā sotānusārena ahaṃ vajāmi gacchāmi tattha tattha vasāmīti attho. Nisinnaṃ samaṇaṃ disvāti samitapāpattā sositapāpattā samaṇasaṅkhātaṃ sammāsambuddhaṃ disvāti attho. [2] Evaṃ cintesahaṃ tadāti ayaṃ bhagavā sayaṃ tiṇṇo sabbasatte tārayissati saṃsārato uttāreti sayaṃ kāyadvārādīhi damito ayaṃ bhagavā pare dameti. @Footnote: 1 cha.Ma. timiravagga.

--------------------------------------------------------------------------------------------- page129.

[3] Sayaṃ assattho assāsampatto, kilesapariḷāhato mutto sabbasatte assāseti, santabhāvaṃ āpāpeti. Sayaṃ santo santakāyacitto paresaṃ santakāyacittaṃ pāpeti. Sayaṃ mutto saṃsārato muccito pare saṃsārato mocayissati. So ayaṃ bhagavā sayaṃ nibbuto kilesaggīhi nibbuto paresampi kilesaggīhi nibbāpessatīti ahaṃ tadā evaṃ cintesinti attho. [4] Gahetvā timirapupphanti sakalaṃ vanantaṃ nīlakāḷaraṃsīhi andhakāraṃ viya kurumānaṃ khāyatīti timiraṃ pupphaṃ taṃ gahetvā kaṇṇikāvaṇṭaṃ gahetvā matthake sīsassa upari ākāse okiriṃ pūjesinti attho. Sesaṃ uttānatthamevāti. Timirapupphiyattherāpadānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 50 page 128-129. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2769&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2769&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=83              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2989              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3726              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3726              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]