ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page159.

117. 5. Suvaṇṇapupphiyattherāpadānavaṇṇanā vipassī nāma bhagavātiādikaṃ āyasmato suvaṇṇapupphiyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ ṭhāne bhūmaṭṭhakadevaputto hutvā nibbatto tassa bhagavato dhammaṃ sutvā pasannamānaso catūhi suvaṇṇapupphehi pūjesi. Tāni pupphāni ākāse suvaṇṇavitānaṃ hutvā chādesuṃ, suvaṇṇapabhā ca ekato hutvā mahāobhāso ahosi. So atirekataraṃ pasanno sakabhavanaṃ gatopi saratiyeva. So tena puññakammena tusitabhavanādisugatīsuyeva saṃsaranto dibbasampattiṃ anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā sāsane uraṃ datvā pabbajito nacirasseva arahā ahosi. [40] So aparabhāge pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Taṃ heṭṭhā vuttatthameva. [44] Pāmojjaṃ janayitvānāti balavapītiṃ uppādetvā "pāmojjaṃ āmodanā pamodanā hāso pahāso vitti odagyaṃ attamanatā cittassā"ti- ādīsu 1- viya attamanatā sakabhāvaṃ uppādetvāti attho. Sesaṃ sabbattha uttānatthamevāti. Suvaṇṇapupphiyattherāpadānavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 abhi.vi. 35/9/22-3, khu.mahā. 29/3 (syā).


             The Pali Atthakatha in Roman Book 50 page 159. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3441&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3441&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=117              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3554              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4365              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4365              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]