ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  168. 6. Sappidāyakattherāpadānavaṇṇanā
     phusso nāmātha 1- bhagavātiādikaṃ āyasmato sappidāyakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
@Footnote: 1 pāḷi. nāmāsi.
Upacinanto phussassa bhagavato kāle kulagehe nibbatto ahosi. Tadā bhagavā
bhikkhusaṃghaparivuto vīthiyaṃ caramāno tassa upāsakassa gehadvāraṃ sampāpuṇi.
Atha so upāsako bhagavantaṃ disvā pasannamānaso vanditvā pattapūraṃ
sappitelaṃ adāsi, bhagavā anumodanaṃ katvā pakkāmi. So teneva somanassena
yāvatāyukaṃ ṭhatvā tato cuto tena puññena devaloke uppanno tattha
dibbasukhaṃ anubhavitvā manussesu ca nibbatto uppannuppannabhave sappitela-
madhuphāṇitādimadhurāhārasamaṅgī sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
ekasmiṃ kule nibbatto vuddhippatto saddho buddhisampanno satthu dhammadesanaṃ
sutvā pasannamānaso pabbajitvā vattasampanno nacirasseva arahā ahosi.
     [28] So attano pubbakammaṃ saritvā jātasomanasso pubbacaritāpadānaṃ
pakāsento phusso nāmātha bhagavātiādimāha. Tattha phussoti phussanakkhattayogena
jātattā mātāpitūhi katanāmadheyyena phusso. Atha vā nibbānaṃ phusi passi
sacchi akāsīti phusso. Atha vā samatiṃsapāramitāsattatiṃsabodhipakkhiyadhamme sakale
ca tepiṭake pariyattidhamme phusi passi aññāsīti phusso. Bhagavā bhāgyavā
yuttotiādipuññakoṭṭhāsasamaṅgitāya bhagavā. Āhutīnaṃ paṭiggahoti āhutino
vuccanti pūjāsakkārā, tesaṃ āhutīnaṃ paṭiggahetuṃ arahatīti āhutīnaṃ paṭiggaho.
Mahājanaṃ nibbāpento vīro phusso nāma bhagavā vīthiyaṃ atha tadā gacchateti
sambandho. Sesaṃ pākaṭamevāti.
                  Sappidāyakattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 209-210. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4524              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4524              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=168              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4462              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5393              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5393              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]