ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                        7. Revatabuddhavaṃsavaṇṇanā
     sumanassa pana bhagavato aparabhāge sāsane cassa antarahite
navutivassasahassāyukā manussā anukkamena parihāyitvā dasavassāyukā hutvā puna
anukkamena vaḍḍhitvā asaṅkhyeyyāyukā hutvā puna parihāyamānā saṭṭhivassa-
sahassāyukā ahesuṃ. Tadā revato nāma satthā udapādi. Sopi pāramiyo pūretvā

--------------------------------------------------------------------------------------------- page236.

Anekaratanasamujjalitabhavane 1- tusitabhavane nibbattitvā tato cavitvā sabbadhanadhaññavatisudhaññavatīnagare sabbālaṅkārasamalaṅkataamitaruciraparivāraparivutassa 2- sirivibhavasamudayenākulassa sabbasamiddhivipulassa vipulassa nāma rañño kule sabbajananayanālipālisamākulāya samphullanayanakuvalayasassirikasiniddhavadanakamalākara- sobhāsamujjalāya suruciramanoharaguṇagaṇavipulāya vipulāya nāma aggamahesiyā kucchismiṃ paṭisandhiṃ gahetvā dasannaṃ māsānaṃ accayena cittakūṭapabbatato suvaṇṇahaṃsarājā viya mātukucchito nikkhami. Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttanayāneva ahesuṃ. Sudassanaratanagghiāveḷanāmakā tayo cassa pāsādā ahesuṃ. Sudassanādevippamukhāni tettiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. Tāhi parivuto so surayuvatīhi parivuto devakumāro viya chabbassasahassāni visayasukhamanubhavamāno agāraṃ ajjhāvasi. So sudassanāya nāma deviyā varuṇe nāma tanaye jāte cattāri nimittāni disvā nānāvirāgatanuvaravasananivasano āmukkamuttāhāramaṇikuṇḍalo varakeyūra- makuṭakaṭakadharo paramasurabhigandhakusumasamalaṅkato paramarucirakaranikaro saradasamayarajanikaro viya tārāgaṇaparivuto viya cando tidasagaṇaparivuto viya dasasatanayano brahmagaṇaparivuto viya ca hāritamahābrahmā caturaṅginiyā mahatiyā senāya parivuto ājaññarathena mahābhinikkhamanaṃ nikkhamitvā sabbābharaṇāni omuñcitvā bhaṇḍāgārikassa hatthe datvā jalajāmalāvikalanīlakuvalayadalasadisenātinisitenāti tikhiṇenāsinā sakesamakuṭaṃ chinditvā ākāse khipi. Taṃ sakko devarājā suvaṇṇacaṅkoṭakena paṭiggahetvā tāvatiṃsabhavanaṃ netvā sinerumuddhani sattaratanamayaṃ cetiyaṃ akāsi. @Footnote: 1 Sī.,i....samujjotita... 2 Sī..i...suciparivāra...

--------------------------------------------------------------------------------------------- page237.

Mahāpuriso pana devadattāni kāsāyāni paridahitvā pabbaji, ekā ca naṃ purisakoṭi anupabbaji. So tehi parivuto sattamāse padhānacariyaṃ caritvā visākhapuṇṇamāya aññatarāya sādhudeviyā nāma seṭṭhidhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā sālavane divāvihāraṃ vītināmetvā sāyanhasamaye aññatarenājīvakena 1- dinnā aṭṭha tiṇamuṭṭhiyo gahetvā mattavaranāgagāmī nāgabodhiṃ padakkhiṇaṃ katvā tepaṇṇāsahatthavitthataṃ tiṇasantharaṃ santharitvā caturaṅgavīriyaṃ adhiṭṭhāya nisīditvā mārabalaṃ vidhamitvā sabbaññutaññāṇaṃ paṭivijjhitvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti 2- udānaṃ udānesi. Tena vuttaṃ:- [1] "sumanassa aparena revato nāma nāyako anūpamo asadiso atulo uttamo jino"ti. Revato kira satthā bodhisamīpeyeva sattasattāhāni vītināmetvā dhammadesanatthaṃ brahmāyācanaṃ sampaṭicchitvā "kassa nu kho ahaṃ paṭhamaṃ dhammaṃ deseyyan"ti 3- upadhārento attanā saha pabbajitabhikkhukoṭiyo aññe ca bahū devamanusse upanissayasampanne disvā ākāsena gantvā varuṇārāme otaritvā tehi parivuto 4- gambhīraṃ nipuṇaṃ tiparivaṭṭaṃ appaṭivattiyaṃ aññena anuttaraṃ dhammacakkaṃ pavattetvā bhikkhūnaṃ koṭi arahatte patiṭṭhāpesi. Tīsu maggaphalesu patiṭṭhitānaṃ gaṇanaparicchedo natthi. Tena vuttaṃ:- [2] "sopi dhammaṃ pakāsesi brahmunā abhiyācito khandhadhātuvavatthānaṃ appavattaṃ bhavābhave"ti. @Footnote: 1 Sī.,i. varuṇindadharenājīvakena 2 khu.dha. 25/153 ādi/44 @3 vi.mahā. 4/10/10, dī.mahā. 10/72/35, Ma.mū. 12/284/245, Ma.Ma. 13/340/322 @4 Sī.,i. bahūni pāṭihāriyāni dassento

--------------------------------------------------------------------------------------------- page238.

Tattha khandhadhātuvavatthānanti pañcannaṃ khandhānaṃ aṭṭhārasannaṃ dhātūnaṃ nāmarūpavavatthānādivasena vibhāgakaraṇaṃ. Sabhāvalakkhaṇasāmaññalakkhaṇādivasena rūpārūpadhammapariggaho khandhadhātuvavatthānaṃ nāma. Atha vā "pheṇapiṇḍūpamaṃ rūpaṃ parimaddanāsahanato chiddāvachiddādibhāvato ca udakapubbuḷakaṃ 1- viya vedanā muhuttaramaṇīyabhāvato, marīcikā viya saññā vippalambanato, kadalikkhandho viya saṅkhārā asārakato, māyā viya viññāṇaṃ vañcanakato"ti evamādināpi nayena aniccā- nupassanādivasenapi khandhadhātuvavatthānaṃ veditabbaṃ. 2- Appavattaṃ bhavābhaveti ettha bhavoti vaḍḍhi, abhavoti hāni. Bhavoti sassatadiṭṭhi, abhavoti ucchedadiṭṭhi. Bhavoti khuddakabhavo, abhavoti mahābhavo. Bhavoti kāmabhavo, abhavoti rūpārūpabhavoti evamādinā nayena bhavābhavānaṃ attho veditabbo. Tesaṃ bhavābhavānaṃ appavattihetubhūtaṃ dhammaṃ pakāsesīti attho. Atha vā bhavati anenāti bhavo, tīsu bhavesu uppattinimittaṃ kammādikaṃ. Upapattibhavo abhavo nāma. Ubhayattha nikantiyā pahānakaraṃ appavattaṃ dhammaṃ desesīti attho. Tassa pana revatabuddhassa tayova abhisamayā ahesuṃ. Paṭhamo panassa gaṇanapathaṃ vītivatto. Tena vuttaṃ:- [3] "tassābhisamayā tīṇi ahesuṃ dhammadesane gaṇanāya na vattabbo paṭhamābhisamayo ahū"ti. Tattha tīṇīti tayo, liṅgavipallāso kato. Ayaṃ paṭhamo abhisamayo ahosi. Athāparena samayena nagaruttare uttare nagare sabbārindamo arindamo nāma rājā ahosi. So kira bhagavantaṃ attano nagaramanuppattaṃ sutvā tīhi janakoṭīhi parivuto bhagavato paccuggamanaṃ katvā svātanāya nimantetvā buddhappamukhassa @Footnote: 1 Sī.,i. pubbulakaṃ 2 abhi.A. 2/35, sā.pa. 3/95/349-50

--------------------------------------------------------------------------------------------- page239.

Bhikkhusaṃghassa sattāhaṃ mahādānaṃ pavattetvā tigāvutavitthataṃ dīpapūjaṃ katvā bhagavantaṃ upasaṅkamitvā nisīdi. Atha bhagavā tassa manonukūlaṃ vicittanayaṃ dhammaṃ desesi. Tattha devamanussānaṃ koṭisahassassa dutiyābhisamayo ahosi. Tena vuttaṃ:- [4] "yadā arindamaṃ rājaṃ vinesi revato muni tadā koṭisahassānaṃ dutiyābhisamayo ahū"ti. Ayaṃ dutiyo abhisamayo. Athāparena samayena revato satthā uttaranigamaṃ nāma upanissāya viharanto sattāhaṃ nirodhasamāpattiṃ samāpajjitvā nisīdi. Tadā kira uttaranigamavāsino manussā yāgubhattakhajjakabhesajjapānakādīni āharitvā bhikkhusaṃghassa mahādānaṃ datvā bhikkhū paripucchiṃsu "kuhiṃ bhante bhagavā"ti. Tato telaṃ bhikkhū āhaṃsu "bhagavā āvuso nirodhasamāpattiṃ samāpanno"ti. Athātīte tasmiṃ sattāhe bhagavantaṃ nirodhasamāpattito vuṭṭhitaṃ saradasamaye sūriyo viya attano anūpamāya abuddhasiriyā virocamānaṃ disvā nirodhasamāpattiyā guṇānisaṃsaṃ pucchiṃsu. Bhagavā ca tesaṃ nirodhasamāpattiyā guṇānisaṃsaṃ kathesi. Tadā devamanussānaṃ koṭisataṃ arahatte patiṭṭhāsi. Ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [5] "sattāhaṃ paṭisallānā vuṭṭhahitvā narāsabho koṭisataṃ naramarūnaṃ vinesi uttame phale"ti. Sudhaññavatīnagare paṭhamamahāpātimokkhuddese ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ gaṇanapathaṃ vītivattānaṃ paṭhamo sannipāto ahosi. Mekhalanagare

--------------------------------------------------------------------------------------------- page240.

Koṭisatasahassasaṅkhātānaṃ ehibhikkhupabbajjāya pabbajitānaṃ arahantānaṃ dutiyo sannipāto ahosi. Revatassa pana bhagavato dhammacakkānuvattako varuṇo nāma aggasāvako paññavantānaṃ aggo ābādhiko ahosi. Tattha gilānapucchanatthāya sampattamahājanassa lakkhaṇattayaparidīpakaṃ dhammaṃ desetvā koṭisatasahassaṃ purisānaṃ ehibhikkhupabbajjāya pabbājetvā arahatte patiṭṭhāpetvā caturaṅginike sannipāte pātimokkhaṃ uddisi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ:- [6] "sannipātā tayo āsuṃ revatassa mahesino khīṇāsavānaṃ vimalānaṃ suvimuttāna tādinaṃ. [7] Atikkantā gaṇanapathaṃ paṭhamaṃ ye samāgatā koṭisatasahassānaṃ dutiyo āsi samāgamo. [8] Yopi paññāya asamo tassa cakkānuvattako so tadā byādhito āsi patto jīvitasaṃsayaṃ. [9] Tassa gilānapucchāya ye tadā upagatā munī koṭisatasahassā arahanto tatiyo āsi samāgamo"ti. Tattha cakkānuvattakoti dhammacakkānuvattako. Patto jīvitasaṃsayanti ettha jīvite saṃsayaṃ jīvitasaṃsayaṃ, jīvitakkhayaṃ pāpuṇāti vā, na vā pāpuṇātīti evaṃ jīvitasaṃsayaṃ patto, byādhitassa balavabhāvena marati, na maratīti jīvite saṃsayaṃ pattoti attho. Ye tadā upagatā munīti iti dīghabhāve sati bhikkhūnaṃ upari hoti. Rasse anussarena saddhiṃ varuṇassa upari hoti. Tadā amhākaṃ bodhisatto rammavatīnagare etidevo nāma brāhmaṇo hutvā brāhmaṇadhamme pāraṃ gato revataṃ sammāsambuddhaṃ disvā tassa dhammakathaṃ

--------------------------------------------------------------------------------------------- page241.

Sutvā saraṇesu patiṭṭhāya silokasahassena dasabalaṃ kittetvā sahassagghanikena uttarāsaṅgena bhagavantaṃ pūjesi. Sopi naṃ buddho byākāsi "ito kappasatasahassādhikānaṃ dvinnaṃ asaṅkhyeyyānaṃ matthake gotamo nāma buddho bhavissatī"ti. Tena vuttaṃ:- [10] "ahantena samayena atidevo nāma brāhmaṇo upagantvā revataṃ buddhaṃ saraṇaṃ tassa gañchahaṃ. [11] Tassa sīlaṃ samādhiñca paññāguṇamanuttamaṃ thomayitvā yathāthāmaṃ uttarīyamadāsahaṃ. [12] Sopi maṃ buddho byākāsi revato lokanāyako aparimeyyito kappe ayaṃ buddho bhavissati 1- ahu kapilavhayā rammā nikkhamitvā tathāgato. 1- [13]' Padhānaṃ padahitvāna .pe. Hessāmi sammukhā iman'ti sattarasa gāthā 2- vitthāretabbā. [14] Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ uttariṃ vatamadhiṭṭhāsiṃ dasapāramipūriyā. [15] Tadāpi taṃ buddhadhammaṃ saritvā anubrūhayiṃ āharissāmi taṃ dhammaṃ yaṃ mayhaṃ abhipatthitan"ti. Tattha saraṇaṃ tassa gañchahanti taṃ saraṇaṃ agañchiṃ ahaṃ, upayogatthe sāmivacanaṃ. Paññāguṇanti paññāsampattiṃ. Anuttamanti seṭṭhaṃ. "paññāvimuttiguṇamuttaman"tipi pāṭho, so uttānova. Thomayitvāti thometvā vaṇṇayitvā. Yathāthāmanti yathābalaṃ. Uttarīyanti uttarāsaṅgaṃ. Adāsahanti adāsiṃ ahaṃ. Buddhadhammanti buddhabhāvakaraṃ @Footnote: 1-1 cha.Ma. ime pāṭhā na dissanti 2 cha.Ma. aṭṭha gāthā

--------------------------------------------------------------------------------------------- page242.

Dhammaṃ, pāramīdhammanti attho. Saritvāti anussaritvā. Anubrūhayinti abhivaḍḍhesiṃ. Āharissāmīti ānayissāmi. Taṃ dhammanti taṃ buddhattaṃ. Yaṃ mayhaṃ abhipatthitanti yaṃ mayā abhipatthitaṃ buddhattaṃ, taṃ āharissāmīti attho. Tassa pana revatassa bhagavato nagaraṃ sudhaññavatī nāma ahosi, pitā vipulo nāma khattiyo, mātā vipulā nāma, varuṇo ca brahmadevo ca dve aggasāvakā, sambhavo nāma upaṭṭhāko, bhaddā ca subhaddā ca dve aggasāvikā, nāgarukkho bodhi, sarīraṃ asītihatthubbedhaṃ ahosi, āyu saṭṭhivassasahassāni, sudassanā nāma aggamahesī, varuṇo nāma putto, ājaññarathena nikkhami. Tassa dehābhinikkhantaṃ pabhājālamanuttaraṃ divā ceva tadā rattiṃ niccaṃ pharati yojanaṃ. Dhātuyo mama sabbāpi vikirantūti so jino adhiṭṭhāsi mahāvīro sabbasattānukampako. Mahānāgavanuyyāne 1- mahato nagarassa so 2- pūjito naramarūhi 3- parinibbāyi revatoti. Tena vuttaṃ:- [16] "nagaraṃ sudhaññavatī nāma vipulo nāma khattiyo vipulā nāma janikā revatassa mahesino. [21] Varuṇo brahmadevo ca ahesuṃ aggasāvakā sambhavo nāmupaṭṭhāko revatassa mahesino. @Footnote: 1 Sī.,i. mahāsāre panuyyāne @2 Sī.,i. mahato nagarassa yojane 3 Sī.,i.,Ma. narasārehi

--------------------------------------------------------------------------------------------- page243.

[22] Bhaddā ceva subhaddā ca ahesuṃ aggasāvikā sopi buddho asamasamo nāgamūle abujjhatha. [23] 1- Padumo kuñjaro ceva ahesuṃ aggupaṭṭhakā sirimā ceva yasavatī ahesuṃ aggupaṭṭhikā. 1- [24] Uccattanena so buddho asītihatthamuggato obhāseti disā sabbā indaketuva uggato. [25] Tassa sarīre nibbattā pabhāmālā anuttarā divā vā yadi vā rattiṃ samantā pharati yojanaṃ. [26] Saṭṭhivassasahassāni āyu vijjati tāvade tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [27] Dassayitvā buddhabalaṃ amataṃ loke pakāsayaṃ nibbāyi anupādāno yathaggupādānasaṅkhayā. [28] So ca kāyo ratananibho so ca dhammo asādiso sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha obhāsetīti pakāsayati. Uggatoti ussito. Pabhāmālāti pabhāvelā. Yathaggīti aggi viya. Upādānasaṅkhayāti indhanakkhayā. So ca kāyo ratananibhoti so ca tassa bhagavato kāyo suvaṇṇavaṇṇo. "tañca kāyaṃ ratananibhan"tipi pāṭho, liṅgavipallāsena vuttaṃ. Soyeva panassattho. Sesagāthāsu sabbattha uttānamevāti. Revatabuddhavaṃsavaṇṇā niṭṭhitā. Niṭṭhito pañcamo buddhavaṃso. -------------- @Footnote: 1-1 Sī.,i.,Ma. ime pāṭhā na dissanti


             The Pali Atthakatha in Roman Book 51 page 235-243. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=5256&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=5256&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=186              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=7441              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=9317              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=9317              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]