ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 51 : PALI ROMAN Buddha.A. (madhurattha.)

                       24. Kakusandhabuddhavaṃsavaṇṇanā
     vessabhumhi sayambhumhi parinibbute tasmiṃ pana kappe atikkante
ekūnattiṃsakappesu jinadivasakarā uppajjiṃsu. 1- Imasmiṃ pana bhaddakappe cattāro
buddhā nibbattiṃsu. Katame cattāro? kakusandho koṇāgamano kassapo amhākaṃ
@Footnote: 1 cha.Ma. nuppajjiṃsu

--------------------------------------------------------------------------------------------- page365.

Buddhoti. Metteyyo pana bhagavā uppajjissati. Evamayaṃ kappo pañcahi buddhuppādehi paṭimaṇḍitattā bhaddakappoti bhagavatā vaṇṇito. Tattha kakusandho nāma bhagavā pāramiyo pūretvā tusitapure nibbattitvā tato cavitvā khemavatīnagare khemaṅkarassa nāma rañño atthadhammānusāsakassa aggidattassa nāma purohitassa aggamahesiyā visākhāya nāma brāhmaṇiyā kucchismiṃ paṭisandhiṃ aggahesi. Yadā pana khattiyā brāhmaṇe sakkaronti garukaronti mānenti pūjenti, tadā bodhisattā brāhmaṇakule nibbattanti. Yadā pana brāhmaṇā khattiye sakkaronti garukaronti mānenti pūjenti. Tadā khattiyakule uppajjanti. Tadā kira brāhmaṇā khattiyehi sakkarīyanti garukarīyanti. Tasmā saccasandho kakusandho bodhisatto vibhavasirisamudayenākule anākule brāhmaṇakule dasasahassilokadhātuṃ unnādento kampayanto udapādi. Heṭṭhā vuttappakārāni pāṭihāriyāni nibbattiṃsu. Tato dasannaṃ māsānaṃ accayena khemavatuyyāne 1- mātukucchito suvaṇṇalatāto aggijālo viya nikkhami. So cattāri vassasahassāni agāraṃ ajjhāvasi. Tassa kira kāmakāmavaṇṇakāmasuddhināmakā 2- tayo pāsādā ahesuṃ rocinībrāhmaṇīpamukhāni tiṃsa itthisahassāni paccupaṭṭhitāni ahesuṃ. So cattāri nimittāni disvā rociniyā brāhmaṇiyā anuttare uttare nāma kumāre uppanne payuttena 3- ājaññarathena mahābhinikkhamanaṃ nikkhamitvā pabbaji. Taṃ cattālīsasahassāni anupabbajiṃsu. So tehi parivuto aṭṭha māse padhānacariyaṃ caritvā visākhapuṇṇamāya sucirindhanigame vajirindhabrāhmaṇassa dhītāya dinnaṃ madhupāyāsaṃ paribhuñjitvā khadiravane divāvihāraṃ katvā sāyanhasamaye @Footnote: 1 Sī.,i. khemuyyāne 2 Sī.,i. sucisurucirativaḍḍhananāmakā 3 Ma. chayuttena

--------------------------------------------------------------------------------------------- page366.

Subhaddena nāma yavapālakena upanītā aṭṭha tiṇamuṭṭhiyo gahetvā sirīsabodhiṃ pāṭaliyā vuttappamāṇaṃ dibbagandhaṃ upavāyamānaṃ upagantvā catuttiṃsahatthavitthataṃ tiṇasantharaṃ santharitvā pallaṅkaṃ ābhujitvā sambodhiṃ patvā "anekajātisaṃsāraṃ .pe. Taṇhānaṃ khayamajjhagā"ti udānaṃ udānetvā sattasattāhaṃ vītināmetvā attanā saha pabbajitānaṃ cattālīsāya bhikkhusahassānaṃ saccappaṭivedhasamatthataṃ disvā ekāheneva makilanagarasamīpe sambhūtaṃ isipatanaṃ nāma migadāyaṃ pavisitvā tesaṃ majjhagato bhagavā dhammacakkaṃ pavattesi. Tadā cattālīsāya koṭisahassānaṃ paṭhamo dhammābhisamayo ahosi. Puna kaṇṇakujjanagaradvāre mahāsālarukkhamūle yamakapāṭihāriyaṃ katvā tiṃsakoṭisahassānaṃ dhammacakkhuṃ uppādesi, so dutiyo abhisamayo ahosi. Yadā pana khemavatīnagarassāvidūre aññatarasmiṃ devāyatane abhimatanaradevo naradevo nāma yakkho dissamānamanussasarīro hutvā kantāramajjhe ekassa kamalakuvalayuppala- samalaṅkatasalilasītalassa paramamadhurasisiravārino sabbajanasurabhiramassa sarassa samīpe ṭhatvā kamalakuvalayakallahārādīhi satte upalāpetvā manusse khādati. Tasmiṃ magge pacchinne janasampātarahite mahāaṭaviṃ pavisitvā tattha sampatte satte khādati. So lokavissuto mahākantāramaggo ahosi. Ubhatokantāradvāre kira mahājanakāyo sannipatitvā kantāranittharaṇatthāya aṭṭhāsi. Atha vigatabhavabandho kakusandho satthā ekadivasaṃ paccūsasamaye mahākaruṇāsamāpattito vuṭṭhāya lokaṃ volokento ñāṇajālassa antogataṃ taṃ mahesakkhaṃ naradevayakkhaṃ tañca janasamūhamaddasa. Disvā ca pana gaganatalena gantvā tassa janakāyassa passantasseva bhagavā anekavihitaṃ pāṭihāriyaṃ karonto tassa naradevayakkhassa bhavane otaritvā tassa maṅgalapallaṅke nisīdi.

--------------------------------------------------------------------------------------------- page367.

Atha kho so manussabhakkho yakkho chabbaṇṇarasmiyo vissajjentaṃ indadhanuparivutamiva divasakaraṃ munidivasakaraṃ pavanapathenāgacchantaṃ disvā "dasabalo mamānukampāya idhāgacchatī"ti pasannahadayo attano parivārayakkhehi saddhiṃ anekamigagaṇavantaṃ himavantaṃ gantvā nānāvaṇṇagandhāni jalajathalajāni kusumāni paramamanoramāni sugandhagandhe samāharitvā attano pallaṅke nisinnaṃ vigatarandhaṃ kakusandhaṃ lokanāyakaṃ mālāgandhavilepanādīhi pūjayitvā thutisaṅgītāni pavattento sirasi añjaliṃ katvā namassamāno aṭṭhāsi. Tato manussā taṃ pāṭihāriyaṃ disvā pasannahadayā samāgamma bhagavantaṃ parivāretvā namassamānā aṭṭhaṃsu. Atha appaṭisandho kakusandho bhagavā abhipūjitanaradevayakkhaṃ naradevayakkhaṃ kammaphalasambandha- dassanena samuttejetvā nirayakathāya santāsetvā catusaccakathaṃ kathesi, tadā aparimitānaṃ sattānaṃ sammābhisamayo ahosi, ayaṃ tatiyo abhisamayo ahosi. Tena vuttaṃ:- [1] "vessabhussa aparena sambuddho dipaduttamo kakusandho nāma nāmena appameyyo durāsado. [2] Ugghāṭetvā sabbabhavaṃ cariyāya pāramiṃ gato sīhova pañjaraṃ bhetvā patto sambodhimuttamaṃ. [3] Dhammacakkaṃ pavattente kakusandhe lokanāyake cattālīsakoṭisahassānaṃ dhammābhisamayo ahu. [4] Antalikkhamhi ākāse yamakaṃ katvā vikubbanaṃ tiṃsakoṭisahassānaṃ bodhesi devamānuse. [5] Naradevassa yakkhassa catusaccappakāsane dhammābhisamayo tassa gaṇanāto asaṅkhiyo"ti.

--------------------------------------------------------------------------------------------- page368.

Tattha ugghāṭetvāti samūhanitvā. Sabbabhavanti sabbaṃ navavidhaṃ bhavaṃ, bhavuppattinimittaṃ kammanti attho. Cariyāya pāramiṃ gatoti sabbapāramīnaṃ pūraṇavasena pāraṃ gato. 1- Sīhova pañjaraṃ bhetvāti sīho viya pañjaraṃ munikuñjaro bhavapañjaraṃ vināsetvāti attho. Kakusandhassa viddhastabhavabandhanassa ekova sāvakasannipāto ahosi. Kaṇṇakujjanagare isipatane migadāye attanā saha pabbajitehi cattālīsāya arahantasahassehi parivuto māghapuṇṇamāyaṃ bhagavā pātimokkhaṃ uddisi. Tena vuttaṃ:- [6] "kakusandhassa bhagavato eko āsi samāgamo khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ. [7] Cattālīsasahassānaṃ tadā āsi samāgamo dantabhūmimanuppattānaṃ āsavārigaṇakkhayā"ti. Tadā amhākaṃ bodhisatto khemo nāma rājā hutvā buddhappamukhassa saṃghassa pattacīvaraṃ mahādānaṃ datvā añjanādīni sabbabhesajjāni ca adāsi. Aññañca samaṇaparikkhāraṃ datvā tassa dhammadesanaṃ sutvā pasannahadayo hutvā bhagavato santike pabbaji. So pana satthā "anāgate imasmiṃyeva kappe buddho bhavissatī"ti byākāsi. Tena vuttaṃ:- [8] "ahantena samayena khemo nāmāsi khattiyo tathāgate jinaputte dānaṃ datvā anappakaṃ. [9] Pattañca cīvaraṃ datvā añjanaṃ madhulaṭṭhikaṃ imetaṃ patthitaṃ sabbaṃ paṭiyādemi varaṃ varaṃ. [10] Sopi maṃ buddho byākāsi kakusandho vināyako imamhi bhaddake kappe ayaṃ buddho bhavissati. @Footnote: 1 Sī. pāramiṃ gato

--------------------------------------------------------------------------------------------- page369.

[11] Ahu kapilavhayā rammā .pe. Hessāma sammukhā imaṃ. [13] Nagaraṃ khemavatī nāma khemo nāmāsahaṃ tadā sabbaññutaṃ gavesanto pabbajiṃ tassa santike"ti. Tattha añjanaṃ pākaṭameva. Madhulaṭṭhikanti yaṭṭhimadhukaṃ. Imetanti imaṃ etaṃ. Patthitanti icchitaṃ. Paṭiyādemīti dajjāmi, adāsinti attho. Varaṃ varanti seṭṭhaṃ seṭṭhanti attho. "yadetaṃ patthitan"tipi pāṭho, tassa yaṃ icchati, etaṃ sabbaṃ adāsinti attho. Ayaṃ sundarataro. Tassa pana adandhassa kakusandhassa bhagavato khemaṃ nāma nagaraṃ ahosi. Aggidatto nāma brāhmaṇo pitā, visākhā nāma brāhmaṇī mātā, vidhuro ca sañjīvo ca dve aggasāvakā, buddhijo nāmupaṭṭhāko, sāmā ca campā ca dve aggasāvikā, mahāsirīsarukkho bodhi, sarīraṃ cattālīsahatthubbedhaṃ ahosi, samantā dasayojanāni sarīrappabhā niccharati, cattālīsavassasahassāni āyu, bhariyā panassa rocinī nāma brāhmaṇī, uttaro nāma putto, ājaññarathena nikkhami. Tena vuttaṃ:- [14] "brāhmaṇo aggidatto ca āsi buddhassa so pitā visākhā nāma janikā kakusandhassa satthuno. [15] Vasate tattha kheme pure sambuddhassa mahākulaṃ narānaṃ pavaraṃ seṭṭhaṃ jātimantaṃ mahāyasaṃ. [20] Vidhuro ca sañjīvo ca ahesuṃ aggasāvakā buddhijo nāmupaṭṭhāko kakusandhassa satthuno. [21] Sāmā ca campānāmā ca ahesuṃ aggasāvikā bodhi tassa bhagavato sirīsoti pavuccati.

--------------------------------------------------------------------------------------------- page370.

[23] Cattālīsaratanāni accuggato mahāmuni kanakappabhā niccharati samantā dasayojanaṃ. [24] Cattālīsavassasahassāni āyu tassa mahesino tāvatā tiṭṭhamāno so tāresi janataṃ bahuṃ. [25] Dhammāpaṇaṃ pasāretvā naranārīnaṃ sadevake naditvā sīhanādaṃva nibbuto so sasāvako. [26] Aṭṭhaṅgavacanasampanno acchiddāni nirantaraṃ sabbaṃ tamantarahitaṃ nanu rittā sabbasaṅkhārā"ti. Tattha vasate tattha kheme pureti ayaṃ gāthā kakusandhassa jātanagara- sandassanatthaṃ vuttāti veditabbā. Mahākulanti uditoditaṃ bhagavato pitukulaṃ. Narānaṃ pavaraṃ seṭṭhanti jātivasena sabbamanussānaṃ pavaraṃ seṭṭhanti attho. Jātimantanti abhijātivantaṃ, uttamābhijātaṃ. Mahāyasanti mahāparivāraṃ, kiṃ taṃ buddhassa mahākulaṃ. Tattha mahākulaṃ kheme pure vasateti padena sambandho daṭṭhabbo. Samantā dasayojananti samantato dasa yojanāni pharitvā niccakālaṃ sarīrato nikkhamitvā suvaṇṇavaṇṇā pabhā niccharatīti attho. Dhammāpaṇanti dhammasaṅkhātaṃ āpaṇaṃ. Pasāretvāti bhaṇḍavikkiṇanatthaṃ nānābhaṇḍasamiddhamāpaṇaṃ viya dhammāpaṇaṃ pasāretvāti attho. Naranārīnanti veneyyanaranārīnaṃ jhāna- samāpattimaggaphalaratanavisesādhigamatthāya. Sīhanādaṃvāti sīhanādaṃ viya, abhayanādaṃ naditvā. Aṭṭhaṅgavacanasampannoti aṭṭhaṅgasamannāgatasaro satthā. Acchiddānīti chiddādi- bhāvarahitāni sīlāni acchiddāni asabalāni akammāsāni. Atha vā acchiddāni avivarāni sāvakayugaḷādīni. Nirantaranti satataṃ sabbakālaṃ. Sabbaṃ tamantarahitanti

--------------------------------------------------------------------------------------------- page371.

Satthā ca sāvakayugaḷādīni ca taṃ sabbaṃ munibhāvamupagantvā adassanabhāvamupagatanti attho. Apetabandho kakusandhabuddho adandhapañño gatasabbarandho tilokasandho kira saccasandho kheme vane vāsamakappayittha. Sesagāthāsu sabbattha pākaṭamevāti. Kakusandhabuddhavaṃsavaṇṇanā niṭṭhitā. Niṭṭhito bāvīsatimo buddhavaṃso. -------------


             The Pali Atthakatha in Roman Book 51 page 364-371. http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=8078&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=8078&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=33&i=203              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=33&A=8347              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=33&A=10894              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=33&A=10894              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]