ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 55 : PALI ROMAN Pañca.A. (paramatthadī.)

page422.

Kāmāvacararūpāvacaravipākaṃ pavatte sampayuttadhammānañceva cittasamuṭṭhānarūpassa ca, paṭisandhiyaṃ kaṭattārūpassāpi nissayapaccayo hoti. Arūpāvacaravipākaṃ sampayutta- dhammānaññeva. 1- Lokuttaravipākaṃ pañcavokāre sampayuttadhammānañceva cittasamuṭṭhāna- rūpassa ca, catuvokāre arūpānaññeva 2- nissayapaccayo hoti. Kāmāvacaraarūpāvacarakiriyā pañcavokāre sampayuttakānañceva cittasamuṭṭhānarūpassa ca nissayapaccayo hoti, catuvokāre arūpānaññeva. Rūpāvacarakiriyā pañcavokāre 3- sampayuttakānañceva cittasamuṭṭhānarūpassa ca ekantena nissayapaccayo hoti. Catusamuṭṭhānikarūpassa ca kammasamuṭṭhānarūpe ekaṃ mahābhūtaṃ tiṇṇaṃ, tīṇi ekassa, dve dvinnaṃ mahābhūtānaṃ, mahābhūtā upādārūpānaṃ, vatthurūpaṃ pañcavokārabhave catubhūmikakusalassa, akusalassa, ṭhapetvā arūpavipākañceva dve pañcaviññāṇāni ca sesatebhūmikavipākassa, tebhūmikakiriyassāti imesaṃ catunnaṃ dhammarāsīnaṃ nissaya- paccayo hoti. Cakkhvāyatanādīni pañca sasampayuttānaṃ cakkhuviññāṇādīnaṃ nissayapaccayā honti. 4- Utucittāhārasamuṭṭhānesu pana mahābhūtā mahābhūtānañceva upādārūpassa ca nissayapaccayena paccayoti evamettha paccayuppannatopi viññātabbo vinicchayoti. Nissayapaccayaniddesavaṇṇanā niṭṭhitā. ----------


             The Pali Atthakatha in Roman Book 55 page 422. http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=9519&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=9519&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=36&i=313              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=36&A=1350              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=36&A=1437              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=36&A=1437              Contents of The Tipitaka Volume 36 http://84000.org/tipitaka/read/?index_36

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]