ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 8 : PALI ROMAN Ma.A. (papa–ca.2)

page97.

Sabbābhibhūti sabbaṃ tebhūmikadhammaṃ abhibhavitvā ṭhito. Sabbavidūti sabbaṃ catubhūmikadhammaṃ avediṃ aññāsiṃ. Sabbesu dhammesu anūpalittoti sabbesu tebhūmikadhammesu kilesalepanena anupalitto. Sabbañjahoti sabbaṃ tebhūmikadhammaṃ jahitvā ṭhito. Taṇhakkhaye vimuttoti taṇhakkhaye nibbāne ārammaṇato vimutto. Sayaṃ abhiññāyāti sabbacatubhūmikadhammaṃ attanāva jānitvā. Kamuddiseyyanti kaṃ aññaṃ "ayaṃ me ācariyo"ti uddiseyyaṃ. Na me ācariyo atthīti lokuttaradhamme mayhaṃ ācariyo nāma natthi. Natthi me paṭipuggaloti mayhaṃ paṭibhāgo puggalo nāma natthi. Sammāsambuddhoti sammā hetunā 1- nayena cattāri saccāni sayaṃ buddho. Sītibhūtoti sabbakilesagginibbāpanena sītibhūto. Kilesānaṃyeva nibbutattā nibbuto. Kāsinaṃ puranti kāsiraṭṭhe nagaraṃ. Āhañchaṃ amatadundubhinti dhammacakkapaṭilābhāya amatabheriṃ paharissāmīti gacchāmi. Arahasi anantajinoti anantajinosi bhavituṃ yutto. Huveyyāvusoti 2- āvuso evaṃpi nāma bhaveyya. Pakkāmīti vaṅkahārajanapadaṃ nāma agamāsi. Tatthekaṃ migaluddakagāmakaṃ nissāya vāsaṃ kappesi. Jeṭṭhakaluddako taṃ upaṭṭhāsi. Tasmiṃ ca janapade caṇḍā macchikā honti. Atha naṃ ekāya cāṭiyā vasāpesuṃ, migaluddako dūre migavaṃ gacchanto "amhākaṃ arahante mā pamajjī"ti nāvaṃ 3- nāma dhītaraṃ āṇāpetvā agamāsi saddhiṃ puttabhātikehi. Sā cassa dhītā dassanīyā hoti koṭṭhāsasampannā. Dutiyadivase upako gharaṃ āgato taṃ dārikaṃ sabbaṃ upacāraṃ katvā parivisituṃ upagataṃ disvā rāgena abhibhūto bhuñjituṃpi asakkonto bhājanena bhattaṃ ādāya vasanaṭṭhānaṃ gantvā bhattaṃ ekamante nikkhipitvā sace nāvaṃ labhāmi, jīvāmi, no ce, marāmīti nirāhāro sayi. Sattame divase māgaviko āgantvā dhītaraṃ upakassa pavuttiṃ pucchi. Sā "ekadivasameva āgantvā puna nāgatapubbo"ti āha. Māgaviko āgataveseneva naṃ upasaṅkamitvā pucchissāmīti taṃkhaṇaṃyeva gantvā "kiṃ bhante aphāsukan"ti pāde parāmasanto pucchi. Upako @Footnote: 1 cha.Ma. sahetunā 2 cha.Ma. hupeyyapāvusoti 3 cha.Ma. chāvaṃ. evamuparipi

--------------------------------------------------------------------------------------------- page98.

Nitthunanto parivattatiyeva. So "vadatha bhante, yaṃ mayā sakkā kātuṃ, taṃ sabbaṃ karissāmī"ti āha. Upako "sace nāvaṃ labhāmi, jīvāmi, no ce, idheva maraṇaṃ seyyo"ti āha. Jānāsi pana bhante kiñci sippanti. Na jānāmīti. Na bhante kiñci sippaṃ ajānantena sakkā gharāvāsaṃ adhiṭṭhātunti. So āha "nāhaṃ kiñci sippaṃ jānāmi, apica tumhākaṃ maṃsahārako bhavissāmi, maṃsañca vikkīṇissāmī"ti. Māgaviko "amhākaṃpi etadeva ruccatī"ti uttarasāṭakaṃ datvā gharaṃ ānetvā dhītaraṃ adāsi. Tesaṃ saṃvāsamanvāya putto vijāyi. Subhaddotissa nāmaṃ akaṃsu. Nāvā 1- tassa rodanakāle "maṃsahārakassa putta, migaluddakassa putta mā rodī"tiādīni vadamānā puttatosanagītena upakaṃ uppaṇḍesi. Bhadde tvaṃ maṃ anāthoti maññasi. Atthi me anantajino nāma sahāyo. Tassāhaṃ santikaṃ 2- gamissāmīti āha. Nāvā evamayaṃ aṭṭiyatīti ñatvā punappunaṃ katheti. So ekadivasaṃ anārocetvāva majjhimadesābhimukho pakkāmi. Bhagavā ca tena samayena sāvatthiyaṃ viharati jetavane mahāvihāre. Athakho bhagavā paṭikacceva bhikkhū āṇāpesi "yo bhikkhave `anantajino'ti pucchamāno āgacchati, tassa maṃ dasseyyāthā"ti. Upakopi kho "kuhiṃ anantajino va satī"ti pucchanto anupubbena sāvatthiṃ āgantvā vihāramjhe ṭhatvā kuhiṃ anantajinoti pucchi. Taṃ bhikkhū bhagavato santikaṃ ānayiṃsu. 3- So bhagavantaṃ disvā "sañjānātha maṃ bhagavā"ti āha. Āmaupaka sañjānāmi, kuhiṃ pana tvaṃ vasitthāti. Vaṅkahārajanapade bhanteti. Upaka mahallakosi jāto pabbajituṃ sakkhissasīti. Pabbajissāmi bhanteti. Bhagavā pabbājetvā tassa kammaṭṭhānaṃ adāsi. So kammaṭṭhāne kammaṃ karonto anāgāmiphale patiṭṭhāya kālaṃ katvā avihesu nibbatto. Nibbattakkhaṇeyeva arahattaṃ pāpuṇīti. Avihesu nibbattamattā hi satta janā arahattaṃ pāpuṇiṃsu, tesaṃ so aññataro. @Footnote: 1 khu. therī. 26/293/468 vīsatinipāta, pāli. cāpā 2 cha.Ma. santike 3 cha.Ma. nayiṃsu

--------------------------------------------------------------------------------------------- page99.

Vuttañhetaṃ:- "avihaṃ upapannāse vimuttā satta bhikkhavo rāgadosaparikkhīṇā tiṇṇā loke visattikaṃ. Upako palagaṇḍo 1- ca pukkusāti ca te tayo bhaddiyo khaṇḍadevo ca bāhudatti 2- ca piṅgiyo te hitvā mānusaṃ dehaṃ dibbayogaṃ upajjhagun"ti. 3- [286] Saṇṭhapesunti katikaṃ akaṃsu. Bāhullikoti cīvarabāhullādīnaṃ atthāya paṭipanno. Padhānavibbhantoti padhānato vibbhanto bhaṭṭho parihīno. Āvatto bāhullāyāti cīvarādīnaṃ bahulabhāvatthāya āvatto. Apica kho āsanaṃ ṭhapetabbanti apica kho panassa uccakule nibbattassa āsanamattaṃ ṭhapetabbanti vadiṃsu. Nāsakkhiṃsūti buddhānubhāvena buddhatejena abhibhūtā attano katikāya ṭhātuṃ nāsakkhiṃsu. Nāmena ca āvusovādena ca samudācarantīti gotamāti āvusoti ca vadanti, āvuso gotama mayaṃ uruvelāya padhānakāle tuyhaṃ pattacīvaraṃ gahetvā vicarimhā, mukhodakadantakaṭṭhaṃ adamhā, vutthapariveṇaṃ sammajjimhā, pacchā ko te vattapaṭipattiṃ akāsi, kacci amhesu pakkantesu 4- na cintayitthāti evarūpiṃ kathaṃ kathentīti attho. Iriyāyāti dukkarairiyāya. Paṭipadāyāti dukkarapaṭipattiyā. Dukkarakārikāyāti pasataaḍḍhapasatamuggayūsādiāhārakaraṇādinā dukkarakaraṇena. Abhijānātha me noti abhijānātha nu mama. Evarūpaṃ pabhāvitametanti etaṃ evarūpaṃ vākyabhedanti attho. Api nu ahaṃ uruvelāya padhāne tumhākaṃ saṅgahanatthaṃ anuggahanatthaṃ rattiṃ vā divā vā āgantvā "āvuso mā vitakkayittha, mayhaṃ obhāso vā nimittaṃ vā paññāyatī"ti evarūpaṃ kañci vacanabhedaṃ akāsinti adhippāyo. Te ekapadeneva satiṃ labhitvā uppannagāravā "handa addhā esa buddho jāto"ti saddahitvā no hetaṃ bhanteti āhaṃsu. Asakkhiṃ kho ahaṃ bhikkhave pañcavaggiye bhikkhū saññāpetunti ahaṃ bhikkhave pañcavaggiye bhikkhū buddho ahanti jānāpetuṃ asakkhiṃ. Tadā pana @Footnote: 1 Sī. phalagaṇḍo 2 cha.Ma. bahuraggi 3 saṃ. sagā. 15/105/71 ghaṭikārasutta @4 Sī. apakkantesu

--------------------------------------------------------------------------------------------- page100.

Bhagavā uposathadivaseyeva āgacchi. Attano buddhabhāvaṃ jānāpetvā koṇḍaññattheraṃ kāyasakkhiṃ katvā dhammacakkappavattanasuttaṃ kathesi. Suttapariyosāne thero aṭṭhārasahi brahmakoṭīhi saddhiṃ sotāpattiphale patiṭṭhāsi. Suriye dharamāneyeva desanā niṭṭhāsi. Bhagavā tattheva vassaṃ upagacchi. Dvepi sudaṃ bhikkhave bhikkhū ovadāmītiādi pāṭipadadivasato paṭṭhāya piṇḍapātatthāyapi gāmaṃ apavisanadīpanatthaṃ vuttaṃ. Tesaṃ hi bhikkhūnaṃ kammaṭṭhānesu uppannamalavisodhanatthaṃ bhagavā antovihāreyeva ahosi. Uppanne uppanne kammaṭṭhānamale tepi bhikkhū bhagavato santikaṃ gantvā pucchanti. Bhagavāpi tesaṃ nisinnaṭṭhānaṃ gantvā malaṃ vinodeti. Atha nesaṃ bhagavatā evaṃ nīhaṭabhattena ovadiyamānānaṃ vappatthero pāṭipadadivase sotāpanno ahosi. Bhaddiyatthero dutiyāya, mahānāmatthero tatiyāya, assajitthero catutthiyaṃ. Pakkhassa pana pañcamiyaṃ sabbeva te ekato sannipātetvā anattalakkhaṇasuttaṃ kathesi, suttapariyosāne sabbepi arahattaphale patiṭṭhahiṃsu. Tenāha "athakho bhikkhave pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā .pe. Anuttaraṃ yogakkhemaṃ nibbānaṃ ajjhagamaṃsu .pe. Natthidāni punabbhavo"ti. Ettakaṃ kathāmaggaṃ bhagavā yaṃ pubbe avaca "tumhepi mamaṃ ceva pañcavaggiyānañca maggaṃ āruḷhā, ariyapariyesanā tumhākaṃ pariyesanā"ti. Imaṃ ekameva anusandhiṃ dassento āhari. [287] Idāni yasmā na agāriyānaṃyeva pañcakāmaguṇapariyesanā hoti, anagāriyānaṃpi cattāro paccaye apaccavekkhitvā paribhuñjantānaṃ pañcakāmaguṇavasena anariyapariyesanā hoti, tasmā taṃ dassetuṃ pañcime bhikkhave kāmaguṇātiādimāha. Tattha navarattesu pattacīvarādīsu cakkhuviññeyyā rūpātiādayo cattāro kāmaguṇā labbhanti. Raso panettha paribhogaraso hoti. Manuññe piṇḍapāte bhesajje ca pañcapi labbhanti. Senāsanampi cīvare viya cattāro. Raso pana etthāpi paribhogarasova. Ye hi keci bhikkhaveti kasmā ārabhi? evaṃ pañcakāmaguṇe dassetvā idāni ye evaṃ vadeyyuṃ "pabbajitakālato paṭṭhāya anariyapariyesanā nāma kuto, ariyapariyesanāva pabbajitānan"ti, tesaṃ paṭisedhanatthāya "pabbajitānaṃpi

--------------------------------------------------------------------------------------------- page101.

Catūsu paccayesu apaccavekkhaṇaparibhogo anariyapariyesanā evā"ti dassetuṃ imaṃ desanaṃ ārabhi. Tattha gadhitāti taṇhāgedhena gadhitā. Mucchitāti taṇhāmucchāya mucchitā. Ajjhopannāti taṇhāya ajjhogāḷhā. Anādīnavadassāvinoti ādīnavaṃ apassantā. Anissaraṇappaññāti nissaraṇaṃ vuccati paccavekkhaṇañāṇaṃ. Te tena virahitā. Idāni tassa atthassa sādhakaṃ upamaṃ dassento seyyathāpi bhikkhavetiādimāha. Tatrevaṃ opammasaṃsandanaṃ veditabbaṃ:- āraññakamigo viya hi samaṇabrāhmaṇā, luddakena araññe ṭhapitapāso viya cattāro paccayā, tassa luddakassa pāsarāsiṃ ajjhottharitvā sayanakālo viya tesaṃ cattāro paccaye apaccavekkhitvā paribhogakālo, luddake āgacchante migassa yena kāmaṃ agamanakālo viya samaṇabrāhmaṇānaṃ mārassa yathākāmakaraṇīyakālo māravasaṃ upagatabhāvoti attho. Migassa pana abandhassa pāsarāsiṃ adhisayitakālo viya samaṇabrāhmaṇānaṃ catūsu paccayesu paccavekkhaṇaparibhogo, luddake āgacchante migassa yena kāmaṃ gamanaṃ viya samaṇabrāhmaṇānaṃ māravasaṃ anupagamanaṃ veditabbaṃ. Vissaṭṭhoti nibbhayo nirāsaṅko. Sesaṃ sabbattha uttānatthamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya pāsarāsisuttavaṇṇanā niṭṭhitā. Ariyapariyesanātipi etasseva nāmaṃ. --------------


             The Pali Atthakatha in Roman Book 8 page 97-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=8&A=2477&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=8&A=2477&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=12&i=312              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=12&A=5384              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=12&A=6328              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=12&A=6328              Contents of The Tipitaka Volume 12 http://84000.org/tipitaka/read/?index_12

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]